पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/१९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९२ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ प्रकृत्या राक्षसाः सर्वे संग्रामे कूटयोधिनः॥ शूराणां शुद्धभावानां भवतामार्जवं बलम् ॥ ५३ ॥ तत्र विश्वसितव्यं वो राक्षसानां रणाजिरे ॥ एतेनैवोपमानेन नित्यं जिला हि राक्षसाः॥ ५४ ॥ एवमुक्त्वा तं रामं सुपर्णः सुमहाबलः परिष्वज्य सुहृत्निग्धमाप्रष्टुमुपचक्रमे ॥ ५५ ॥ सखे राघव धर्मज्ञ रिपूणामपि वत्सल ॥ अभ्यनुज्ञातुमिच्छामि गमिष्यामि यैथागतम् ॥ ५६ ॥ न च कौतूहलं कार्यं सखित्वं प्रति राघव ॥ कृतकर्मा रणे वीर सखित्वमनुवेत्स्यसि ॥ ५७ ॥ बालवृद्धावशेषां तु लङ्कां कृत्वा शरोर्मिभिः ॥ रावणं च रिपुं हत्वा सीतां सरॅपलप्स्यसे ॥ ५८ ॥ इत्येवमुक्त्वा वचनं सुपर्णः शीघ्रविक्रमः ।। रामं च विरुजं कृत्वा मध्ये तेषां वनौकसाम् ॥ ५९॥ प्रदक्षिणं ततः कृत्वा परिष्वज्य च वीर्यवान् ।। जगामाकाशमाविश्य सुपर्णः पवनो यथा ॥६०॥ निंसृजौ राघवौ दृष्ट्वा ततो वानरयूथपाः । सिंह्नादांस्तदा नेदुर्लङ्ग्लान्दुधुवुस्तदा ॥ ६१ ॥ ततो भेरीः समाजघ्नुर्मुदङ्गांधथुनादयन् ॥ दध्मुः शङ्कान्संप्रहृष्टः क्ष्वेलन्यपि यथापुरम् ॥ ६२ ॥ आस्फोट्यास्फोट्य विक्रान्ता वानरा नगयोधिनः। दुमानुत्पाट्य विविधांस्तस्थुः शतसहस्रशः ॥६३॥ विसृजन्तो महानादांस्त्रासयन्तो निशाचरान् । लङ्काद्वाराण्युपाजग्मॅयड्कामाः प्लवङ्गमाः ॥ ६४॥ तंतस्तु भीमस्तुमुलो निनादो बभूव शाखामृगयूथपानाम् । तत्तदस्रानुगुणप्रत्यस्त्रप्रयोगेषु सावधानाभ्यां भवित- | कशक्तिसंपन्नः सर्वज्ञो रामः कथमज्ञ इवाशक्त इचे व्यमित्यर्थः ।। ५२ ॥ प्रकृत्येत्यादिश्लोकद्वयं । एतेनै- | न्द्रजिता हतो लोहिताक्तो भूमौ स्थित इवाभावयत् । वोपमानेनेति । अनेन दृष्टान्तेन राक्षसा जिह्वा | उच्यते । लोके समाचारप्रवर्तनायैवं स्थितः । इन्द्र- ज्ञेया इत्यर्थः ॥ रिपूणामपि वसलेल्य- जिपराजयेन ह्ययमर्थावगम्यते । शुचीनां शुद्धभावा नेन इन्द्रजिद्वधोपायो ज्ञात इति द्योत्यते ।।५६। अहं | नावृजूनां प्राणसन्देहदाथिविपद्यपि न विनाशः । सखा ते ककुत्स्थेत्यादिनोक्तं सखित्वं कथमिति रामा विपरीतानां पापिष्टानां तु करतलगतापि कार्यसिद्धि- शयमाशय रहस्यत्वदिदानीं तद्विषयप्रश्नो न कर्तव्यः | वैिगलति । अतः शुचित्वार्जवादिगुणयुक्तैः पुम्भिर्भ रावणवधानन्तरं स्वयमेव ज्ञास्यसीत्याह-न चेति । वितव्यमिति सतां धर्मनिश्चयप्रतिपत्तिर्जायते । ननु सखित्वं प्रति सखित्वग्री प्रतीत्यर्थः ॥ ५७ ॥ रामस्यो- | रावणवधार्थं दैवतैरर्थितो हि विष्णू रामत्वेनावतीर्णः त्साहवर्धनाय भाविनमर्थं कथयति-बालेत्यादि- सत्यं, दुष्कृद्विनाशवद्धर्मसंस्थापनमपि ह्यवतारप्रयो. ना ॥ शरोर्मिभिः शरपरंपराभिः ॥ ५८ ॥ शीघ्रवि- | जनं । रावणवधमात्रस्य प्रयोजनत्वे ऋतावान्प्रयासो क्रमः शीघ्रगतिः । क्रियाभेदेन सुपर्णपदद्वयान्वयः । व्यर्थः स्यात् । अतएवोक्तं -‘चातुर्वण्र्ये च लोके ॥ ५९--६० ॥ सिंहनादं नेदुः सिंहनादं चक्रुरि- ( स्मिन्स्वे स्वे धमें नियोक्ष्यति ’ इति । नच धर्मोपदे- त्यर्थः। दुधुवुः अकम्पयन् ॥ ६१ ॥ यथापुरं यथा- शमात्रेण तत्सिद्धिः । तादृशोपदेशस्य श्रुतिस्मृतिभिरेव पूर्व । नतु ‘‘ पिशाचान्दानवान्यक्षान्पृथिव्यां चैव कृतत्वात् । स्वाचारमुखेन धर्मप्रवचनाय हि मानुष राक्षसान्। अङ्गुल्यग्रेण तान्हन्यां ” इत्युक्तनिरवधि- । भावना च कृता । अतः स्वाचारमुखेन धर्मप्रवर्तन स० रिपूणामपिवत्सलरिपवोपियदिशरणगताः तर्हितेष्वपिवरसल ॥ ५६ ॥ ति० प्रदक्षिणीकृत्यनेनदिव्यदेवतावतारोरामइ- तिसर्वान्प्राकृतकपीन्प्रत्यपिबोधितं ॥ ६० ॥ ति० निशीथेयथाघनानां नादस्तथावानराणां नादइत्यर्थः । अत्रस्थानेदिनद्वयं युद्धावहारइत्याग्निवेश्यः ॥ ६५ ॥ इतिपञ्चाशःसर्गः ॥ ५॥ [ पा० ] १ ङ. छ. झ. ट. विश्वसनीयंवो. २ ङ. झ. ट. तदारामं. ३ ख. झ. ट. यथासुखं. ४ ङ. च. झ. जे. ट. त्वमुपलप्स्यसे. ५ ख. ङ. छ. झ. ट. निरुज. १ क. ङ. च. झ. ज. ट. सिंहनादंतदानेदुर्ललंदुधुवुधते. प्यवादयन्. ८ ख. ग. ङ.---ट. अपरेस्फोट्य. ९ ङ.--ट, जग्मुर्युद्धकामाः १० ख. ङ. झ. ट. तेषांसुभीमस्तुमुलो. ७ झ. ट.