पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९६ श्रीमद्वारमीकिरामायणम् । [ युद्धकाण्डम् ६


AAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAA

•R

        • ~*~*~*~*~
  • ~*~*~*~*~*~*~*~
  • ~*

राक्षसा मथिताः केचिद्वानरैर्जितकाशिभिः ॥ वेबसू रुधिरं केचिन्मुवै रुधिरभोजनाः ॥ पाश्र्वेषु दारिताः केचित्केचिद्राशीकृता द्रुमैः। शिलभिघूर्णिताः केचित्केचिद्दन्तैर्विदारिताः ॥१०॥ ध्वजैर्विमथितैर्भग्नैः खरैश्च विनिपातितैः ।। रैथैर्विध्वंसितैश्चापि पतितै रजनीचरैः॥ ११ ॥ गजेन्दैः पर्वताकारैः पर्वतारैर्वनौकसाम् ।। मथितैर्वाजिभिः कीर्ण सारोहैर्वसुधातलम् ॥ १२ ॥ वानरैर्भामविक्रान्तैराप्लुत्याप्लत्य वेगितैः॥ राक्षसाः करजैस्तीक्ष्णैर्मुखेषु विनिंकर्तिताः ॥ १३ ॥ विवर्णवदना भूयो विप्रकीर्णशिरोरुहाः मूढाः शोणितगन्धेन निपेतुर्धरणीतले ॥ १४ ॥ अन्ये परमसंक्रुद्धा राक्षसा भीमनिःखनाः । 'तलैरेवाभिधावन्ति वजस्पर्शसमैर्हरीन् ॥ १५ ॥ वानरैरापतन्तस्ते वेगिता वेगवत्तरैः ॥ बुष्टिभिश्चरणैर्दन्तैः पादपैश्चावपोथिताः ॥ वानरैर्हन्यमानास्ते राक्षसा विप्रदुद्रुवुः॥ १६ ॥ सैन्यं तु विद्वतं दृष्ट्वा धूम्राक्षो राक्षसर्षभः॥ ीधेन कदनं चक्रे वानराणां युयुत्सताम् ॥ १७ ॥ प्रासैः प्रमथिताः केचिद्घनराः शोणितस्स्रवाः॥ मुद्राहताः केचित्पतिता धरणीतले ॥ १८॥ परिचैर्मथिताः केचिद्विन्दिपालैर्विदारिताः । पट्टिशैराहताः केचिद्विह्वलन्तो गतासवः ॥ १९ ॥ केचिद्विनिहताः शूलै रुधिरार्दै वनौकसः । केचिद्विद्राविता नष्टाः सबलै राक्षसैर्युधि ॥ २० ॥ विभिन्नहृदयाः केचिदेकपार्थेन दारिताः । विदारितास्त्रिशूलैश्च केचिदान्त्रैर्विनिस्टुताः ॥ २१ ॥ तत्सुभीमं महायुद्धे हरिराक्षससंकुलम् । प्रबभौ शब्दबहुलं शिलापादपसंकुलम् ॥ २२ ॥ धनुज्यतत्रिमधुरं हिक्कातालसमन्वितम् ॥ मन्दस्तनितसंगीतं युद्धगान्धर्वेमाबभौ ॥ २३ ॥ धूम्राक्षस्तु धनुष्पाणिर्वानरात्रणमूर्धनि । हसन्विद्रावयामास दिशस्तु शरवृष्टिभिः ॥ २४ ॥ धूम्राक्षेणार्दितं सैन्यं व्यथितं दृश्ये मारुतिः । अभ्यवर्तत संक्रुद्धः प्रगृह्य विपुलां शिलाम् ॥ २५॥ क्रोधाद्विगुणताम्राक्षः पितृतुल्यपराक्रमः । शिलां तां पातयामास धूम्राक्षस्य रथं प्रति ॥ २६ ॥ ॥७-११॥ वनौकसां पर्वतानैः वानरप्रेरितपर्वतानैः। १७॥ प्रासैरित्यादिचतुःश्लोकी। विह्वलन्तः विवशाः तैर्मथितैः गजेन्द्रेः। सारोहैः साधिष्ठातृभिः। वसु- गतासवः अभवन्निति शेषः । आत्रैर्विनिःसृताः धातलं कीर्णमभूत् ॥ १२॥ भीमविक्रान्तैः भीम- विनिःसृताश्रा इत्यर्थः॥ १८–२२ ॥ तश्री वीणा । विक्रमैः । वेगितैः संजातवेगैः । वानरैः कर्तृभिः । | आष हस्वः । तया मधुरं रम्यं । हिक्का । विरम्य करजैः नखैः करणैः। आक्रम्याक्रम्य मुखेषु विनि- विरम्य कण्ठात्पवनोद्मः । मन्दस्तनितं अशक्त्या कर्तिताः खण्डिताः । मूढाः मूध्छिताः।। १३-१४ ॥ [ मन्दभाषणं । तदेव संगीतं सम्यग्गानं यस्मिन् तत् तलैरेवाभिधावन्ति । हस्ततलान्येवायुधस्थाने कृत्वा | तथोक्तं । युद्धगान्धर्वे युद्धसंगीतं। संगीतं नृत्तगीतवाद्ये अभ्यधावन्नित्यर्थः ।। १५॥ अवपोथिताः हिंसिताः ।।२३। दिशः दिशः प्रति ।। २४ ॥ व्यथितं दुःखितं । “व्यथ हिंसायां” इति धातुः ॥१६। कनं हिंसनं दृश्य दृष्ट्वा । मारुतिः हनुमान् ॥ २५ ॥ पिता वायुः ति० इमैः राशीकृताः द्रुमप्रहारैर्हराशीकृताइत्यर्थः । स० दुमैःराशीकृताः हत्वहत्संमार्जनकार्यविनियुतैर्युमैः ॥ १० ॥ कतक० आत्राणि पुरीततः ॥ २१ ॥ स० धनुज्यं धनुर्गुणः सैवतत्रिः तत्री वीणा। संज्ञानात् ‘डयापोःसंज्ञा='इति हखः । हिक्का हेषा तद्रुपतालयुक्तमितिनागोजिभट्टः । हिक्का ऊध्र्ववातप्रवतर्तिशब्दविशेषः । ‘सारिकाहिक्के’यमरव्याख्यायां हिक्कअव्यक्तशब्दे’ ‘गुरोधेत्यकारप्रत्ययः । ऊध्र्ववातप्रयुक्तशब्दविशेषइत्युक्तेः । मन्दस्तनितगीतं मन्दाः गजविशेषाः । तत्स्तनितरूपगीतं ।‘मन्दःखरगजजातिप्रभेदयोः” इतिविश्वः ॥ २३ ॥ [ पा० ] १ ङ, छ, झ. अ. ट. प्रवेमूरुधिरं. ग. ववधूरुधिरं. २ ङ. -ट• खजैश्च. ३ क ख. ङ.--अ. विध्वंसिताः केचिद्यथितारजनीचराः, ४ च. छ. झ. अ. विनिदारिताः ५ ग, ङ ट, भीमविक्रमाः ६ ङ. च. छ. झ. ट. रोषेण. कर कोपेन ७ क. च. झ. स. हताभूमौ. -