पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १४ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम्। २०१ स लब्धसंज्ञो गदया वालिपुत्रमवस्थितम् ॥ जघान परमक्रुद्धो वक्षोदेशे निशाचरः ॥ २७ ॥ गदां त्यक्त्वा ततस्तत्र मुष्टियुद्धमवर्तत । अन्योन्यं जघ्नतुस्तत्र तावुभौ हरिराक्षसौ ॥ २८ ॥ रुधिरोद्भारिणौ तौ तु प्रहारैर्जनितश्रमौ ॥ बभूवतुः सुविक्रान्तावङ्गारकबुधाविव ॥ २९ ॥ ततः परमतेजस्वी अङ्गदः कंपिकुञ्जरः । उत्पाट्य वृत्रं स्थैितवान्बहुपुष्पफलाश्चितम् ॥ ३० ॥ जग्राह चार्षभं चर्म खनं च विपुलं शुभम् । किङ्किणीजालसंछन्नं चर्मणा च परिष्कृतम् । [वैजदंष्ट्रोथ जग्राह सङ्गदोष्यसिचर्मणी ॥ । ३१ ॥] विचिंत्रांश्चेरतुर्मार्गानुषितौ कपिराक्षसौ । जघ्नतुश्च तदाऽन्योन्यं निर्दयं जयकाङ्क्षिणौ ॥ व्रणैः सास्रैरशोभेतां पुष्पिताविव किंशुकौ ॥ युध्यमानौ परिश्रान्तौ जानुभ्यामवनीं गतौ ॥ ३३ ॥ निमेषान्तरमात्रेण अङ्गदः कपिकुञ्जरः। । उदतिष्ठत दीप्ताक्षो दण्डाहत इवोरगः॥ ३४ ॥ निर्मलेन सुधौतेन खजेनास्य महच्छिरः ॥ जघान वजदंष्ट्रय वालिसूनुर्महाबलः । ॥ ३५ ॥ रुधिरोक्षितगात्रस्य बभूव पतितं द्विधा । र्स रोषपरिवृत्ताभं शुभं खङ्गहतं शिरः ॥ ३६ । वजदंष्टं हतं दृष्ट्वा राक्षसा भयमोहिताः। ॥ त्रैस्ताः प्रत्यपाँळङ्कां वध्यमानाः प्लवङ्गमैः॥ विषण्णवदना दीना ह्रिया किंचिदवा खः ॥ ३७ ॥ निहत्य तं वैजधरप्रभावः स वालिप्तनुः करिसैन्यमध्ये । जगाम हर्षे महितो महाबलः सहस्रनेत्रस्त्रिदशैरिवावृतः॥ ३८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुःपञ्चाशः सर्गः ॥ ५४ ॥ ) गदां अन्यां । यद्वा, जघान परमक्रुद्धो वक्षोदेशे | पूर्वोक्तमण्डळादिमार्गान् । निर्दयं जन्नतुरित्यन्वयः निशाचर इत्यस्यानन्तरं, साङ्गदेन गदाक्षिप्ता गत्वा ॥ ३२ ॥ सानैः सरुधिरैः । ‘अस्रमशुणि शोणिते’ तु रणमूर्धनीत्यर्थं योज्यं ॥ २६–२७ ॥ अवतेत । इत्यमरः । अवनीं गतौ अभूतामिति शेषः । ३३ ।। अवर्तयत् ।। २८-२९ । ततः परमतेजस्वीत्यादि- | निमेषान्तरमात्रेण निमेषावकाशमात्रेण ॥ ३४ ॥ श्लोकद्वयमेकान्वयं । वृक्षोत्पाटनार्षभचर्मखण्डग्रह- | सुधौतेन शाणोलिखितेन । अतएव निर्मलेन । अस्य णादिकमङ्गदस्योच्यमानमितरस्याप्युपलक्षणं । विचि | वजदंष्ट्रस्येत्यन्वयः । केचित्तु स जग्राहार्षभं चर्मेति त्रांश्चेरतुर्मार्गानिति वक्ष्यमाणयुद्धस्य उभयोरविशेषेण पठित्वा सः वङ्गदंष्ट्रः खतुं जग्राह अङ्गदो वृकं जग्रा वर्णनात् । अङ्गदेन वृक्षे गृहीते राक्षसोपि वृक्षे | हेति व्याख्याय, खजेनास्य महच्छिर इत्यत्र वृक्षे जग्राह । अङ्गदेन खङ्गदौगृहीतेराक्षसोपि खङ्गादिकं प्रतिहतेङ्गदोपि चर्मासी जग्राहेति अनेनावगम्यत जग्राहेति भावः । आर्षभं चर्म षभचर्मपिनद्धे | इत्यपि वर्णयन्ति । ३५-३६ ॥ विषण्णवदना फलकं । चर्मणा खङ्गकोशेन ।। ३०--३१ ॥ मगन् । शुष्कवदनाः । तृतीयायां वजदंष्ट्रवधः ॥ ३७– स० अङ्गारकोमङ्गलः ॥२९॥ ति० पुष्पफलैः हस्तधृतवृक्षीयैस्तैर्युतआसीत् ॥३०॥ ति० व्रणैः समुत्थैः तत्समुत्थितैःरुधिरैरित्यर्थः ॥ ३३ ॥ ति० खजेन आच्छिद्यहीतेनवग्नदंष्ट्रीयेण। शि० सुधौतेन शणसंस्कृतेन । अतएव निर्मलेन ॥ ३५ ॥ स ० शुभं प्राक् ॥ ३६ ॥ स० दिया जीवनाशयप्रत्यावर्तनाजातया लज्जया ॥ ३७ ॥ ति० ततृतीयायांवग्नदंष्ट्रवधः ॥ ३८. ॥ इतिचतुःपञ्चाशःसर्गः ॥ ५४ ॥ [ पा० ] १ ग. ङ.---ट. मकुर्वत. २ झ. अ. ट. प्लवगर्षभः. ३ ङ. झ. अ. ट. स्थितवानासीत्पुष्पफलैर्युतः. ४ इदमद्ये क ख. ध. च. छ, पाठेषु दृश्यते. ५ ट. विचित्राखुधिरान्मार्गाश्चेरतुः. ड. झ. चित्रांश्चरुचिरान्मार्गाचेरतुः ६ ङ. झ = नर्दन्तौ ७ ग. समृद्धेःशोभेते. च. छ. सम नैःशोभेतां ङ. झ. ब. ट. समुत्थैःशोभेतां. ८ ङ. झ. ट. तच्चतस्यपरीताक्ष ९ च.--ट. त्रस्ताभ्यंद्रहँलङ्कां क, ख, घ, त्रस्ताःप्रविविशुर्लङ्कां. १० ङ. च. झ. ध. ट, वसुंधरप्रतापवान्, वा • रा. २०३