पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५७ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २०७ k; रावणेनैवमुक्तस्तु प्रहस्तो वाहिनीपतिः ॥ राक्षसेन्द्रमुवाचेदमसुरेन्द्रमिवोशना ॥ १२ ॥ राजन्मत्रितपूर्व नः कुशलैः सह मन्त्रिभिः । विचदपि नो वृत्तः समवेक्ष्य परस्परम् ॥ १३ ॥ प्रदानेन तु सीतायाः श्रेयो व्यवसितं मया ॥ अप्रदाने पुनर्युद्धे दृष्टमेतत्तथैव नः ॥ १४ ॥ सोहं दानैश्च मानैश्च सततं पूजितस्त्वया ॥ सान्त्वैश्च विविधैः काले किं न कुर्यां प्रियं तव ॥ १५ ॥ न हि मे जीवितं रक्ष्यं पुत्रदारधनानि वा । त्वं पश्य मां जुहूषन्तं त्वदर्थं जीवितं युधि ॥ १६ ॥ एवमुक्त्वा तु भर्तारं रावणं वाहिनीपतिः ॥ उवाचेदं बलाध्यक्षान्प्रहस्तः पुंरतः स्थितान् ॥ १७॥ समानयत मे शीतुं राक्षसानां महद्धलम् ॥ १८ ॥ मैद्धाणशतवेगेन हतानां च रणाजिरे । अद्य तृप्यन्तु मॅसादाः पक्षिणः कीननौकसाम् ॥ १९ ॥ इत्युक्तास्ते प्रहस्तेन बलाध्यक्षः “तत्वराः ॥ बलमुद्योजयामासुस्तसित्राक्षसमन्दिरे ॥ २० ॥ सा बभूवं मुहूर्तेन तिगमनानाविधायुधैः॥ लझा राक्षसवीरैस्तैर्गजैरिवं समाकुला ॥ २१ ॥ ताया हानेनिश्चितत्वात् युद्धकरणे तस्याः संदेहात् । | नः अस्माकं विवादश्चापि वृत्तः । येन विभीषणो यत्रायुद्धे ध्रुवो मृत्युर्युद्धे जीवितसंशयः । तमेव निरगच्छदिति भावः ॥ १३ ॥ मद्धितमर्थमाह कालं युद्धस्य प्रवदन्ति मनीषिणः । इत्युक्तरीत्या | प्रदानेन त्विति । सीतायाः प्रदानेन तु श्रेयः। अप्र- इदानीं युद्धमेव श्रेय इत्याह-आपदिति । संशयिता दाने तु युद्धमिति च मम व्यवसितमित्यर्थः। सर्व वितार्किता। आपत् मृतिः। श्रेयः। युद्धे मृतिः - | मरणं युद्धशब्देनोपचर्यते । यथैव व्यवसितं तथैव यस्करीत्यर्थः । जयापजययोरव्यवस्थितत्वेन पाक्षिक- नः अस्माभिः । दृष्ट च ।। १४ ।। एवं स्वमतमुक्त्वा जयस्यापि संभवादिति भावः । पक्षान्तरं प्रतिक्षि- संप्रति त्वन्मतानुसारेण युद्धमेव करिष्यामीत्यह- पतिघ्नत्विति । निस्संशयीकृता निश्चिता । मृतिस्तु सोहमित्यादिना । दानैः भूषणादिप्रदानैः । मानैः युद्धे विना शत्रुभिर्मरणं तु न श्रेयः एतन्मम मतं । त्वदधीनं जीवितमित्यादिप्रियभाषणैः। पूजितः उक त्वन्मतं तु किमित्याह-प्रतिलोमेति । प्रतिलोमं मदु- पैमापादितः । काले आपत्काले। किंन कुर्यां जीवित क्तप्रकारविपरीतप्रकारं । अनुलोमं वा नोस्माकं त्यागमपि कुर्यामित्यर्थः ।। १५ । उक्तमेव विशदयति यद्धितं मन्यसे तद्वदेति शेषः । वेति पक्षान्तरे । अहं |-न हीति । जुहूषन्तं होतुमिच्छन्तं । जुहोतेः सन्प्र तदेव श्रेयो मन्ये । त्वमन्यच्च यदि मन्यसे तद्वद । तदे-त्ययः । अनेन जीवितस्य हविष्ठं युद्धस्याग्निरूपत्वं च वास्माकं हितमित्यर्थः ॥ ११-१२ ॥ मत्रसमये | गम्यते । तेन चामहविःप्रदानस्य महाफलत्वं युद्ध मया यथा निर्धारितं तत्तथा प्रवृत्तमित्याह-राज- सङ्गतिमात्रेण स्वविनाशश्च द्योत्यते । गतानुगति न्नित्यादिना । कुशलैर्मत्रिभिः विभीषणादिभिः सह ।। कास्तु जुहूषन्तं त्यक्तुमिच्छन्तमित्यर्थः। जुहोतेर्दी नः अस्माभिः। इदं वक्ष्यमाणं मन्नितपूर्व । तर्हि | नार्थत्वादित्याहुः ॥ १६--१८ । हतानां काननौ मञ्जितत्वे तथा किमिति नानुष्ठितं तत्राह-विवाद | कसां तुष्यन्त्वित्यन्वयः । “ पूरणगुण " इत्यादिना इति । परस्परं समवेक्ष्य बहुमततया आलोक्य । समासप्रतिषेधेन सुहितार्थयोगे ज्ञापिता षष्ठी ॥१९ भवतुप्रतिकूलंबा । यतुनोहितंमन्यसे तद्वदेतिशेषः । स० आपत् मृतिः परिभवभवंदुःखंवा । संशयिता। नचनिस्संशयीकृत भविष्यत्येवेति ननिधिता। तथापि तवशक्तितोमद्युक्तितश्च श्रेयः जयः निश्चितं । ‘श्रयः अमृतेऐहिकं मृते पारत्रिकमिति प्रकृता नुपयुक्तंव्यख्यानं । प्रोत्साहनसमयवात् । ती० अत्र मदुलार्थविषये प्रतिलोमानुलोमंवा प्रतिलोमंवा अनुलोमंवा । अनयों” द्धितंमन्यसे तद्वदेतिशेषः । यद्वा प्रतिलोमंप्रतिकूल मितियन्मन्यसे अनुलोमं अनुकूल मितियन्मन्यसे अन्यद्वा एतयतिरिक्तं । यद्वा इतरमन्यसे तद्वदेतिशेषः । प्रतिलोमेयविभक्तिकोनिर्देशः ॥ ११ ॥ ती० जिहीर्षन्तं त्यक्तुमिच्छन्तं ॥ १६ ॥ [ पा० ] १ ग. ध. च. छ. ज. जिहीर्षन्तं. २ च. छ. ब. प्रमुखेस्थितान् , ३ क. -घ. च. छ. ज. मद्वाणाशनिवेगेन ४ घ. ज. मांसेनपक्षिणः . ५ ख. घ. ङ. झ. ट. काननौकसः, ६ च.-ट. तस्यतद्वचनंश्रुखाबलध्यक्षाः७ ङ, झ. ट. महाबलाः ८ झ. ट. भीमैर्नानाविधा. ९ क ख स्तैस्सिहैरिव