पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०८ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ हुताशनं तर्पयतां ब्राह्मणांश्च नमस्यतां । आज्यगन्धप्रतिवहः सुरभिर्मरुतो ववौ ॥ २२ ॥ स्रजश्च विविधाकारा जगृहुस्त्वभिमन्त्रिताः ॥ संग्रामसः संहृष्टा धारयत्राक्षसास्तदा ॥ २३ ॥ सधनुष्काः कवचिनो वेगादाप्लुत्य राक्षसाः ॥ रावणं प्रेक्ष्य राजानं प्रहतं पर्यवारयन् ॥ २४ ॥ अथामस्य च राजानं भेरीमाहत्य भैरवाम् ॥ आरुरोह रथं दिव्यं प्रहस्तः सैज्जकल्पितम् ॥ २५॥ हयैर्महाजवैद्युक्तं सम्यक्चैतसुसंयतम् । महाजलदनिर्घं साक्षाच्चन्द्रार्कभास्खरम् ॥ २६ ॥ उरगध्वजदुर्धर्ष सुवरूथं नृपस्करम् । सुवर्णजाल संयुक्तं प्रहसन्तमिव श्रिया ॥ २७ ॥ ततस्तं रथमास्थाय रावणार्पितशासनः॥ लङ्काया निर्ययौ तूर्ण बलेन महताऽऽवृतः ॥ २८॥ ततो दुन्दुभिनिर्घषः पर्जन्यनिनदोपमः ॥ वादित्राणां च निनदः पूरयन्निव सागरम् ॥ शुश्रुवे शङ्कशब्दश्च प्रयाते वाहिनीपतौ ॥ २९ ॥ निनदन्तः खरान्घोरात्राक्षसा जग्मुरग्रतः ॥ भीमरूपा महाकायाः प्रहस्तस्य पुरस्सराः ॥ ३० ॥ नरान्तकः कुम्भहनुमंहनादः समुन्नतः । प्रहस्तसचिवा वेते निर्ययुः परिवार्य तम् ॥ ३१ ॥ व्यूढेनैव सुघोरेण पूर्वद्वारात्स निर्ययौ ॥ गजयूथनिकाशेन बलेन महता वृतः ॥ ३२॥ सागरप्रतिमौघेन वृतस्तेन बलेन सः । प्रहस्तो निर्ययौ ढूर्ण कालान्तकयमोपमः ॥ ३३ ॥ तस्य निर्याणघोषेण राक्षसानां च नर्दताम् । लङ्कायां सर्वभूतानि विनेदुर्विकृतैः खरैः ॥ ३४ ॥ व्यभ्रमाकाशमाविश्य मांसशोणितभोजनाः ॥ मण्डलान्यपसव्यानि खगाश्चक्रे रथं प्रति ॥ ३५ ॥ २१ ॥ हुताशनं तर्पयतां अग्नौ बहुधा शान्तिहोमा- सुडागमः । जालं गवाक्षी । प्रहसन्तमिव श्रिया नाचरतां। ब्राह्मणांश्च नमस्यतां गन्धपुष्पादिभिरर्च- स्वकान्त्या सर्वकान्तिमद्वस्तु परिहसन्तमिव स्थितं यतां संबन्धी आज्यगन्धप्रतिवहः ब्राह्मणार्चनकुसु ॥ २५-२७ । ततः आरोहणानन्तरं ॥ २८ ॥ तत मादिना सुरभिर्मरुतो ववौ ॥ २२ ॥ संग्रामसज्जाः इत्यादिसार्धश्लोक एकान्वयः । पर्जन्यः मेघविशेषः संग्रामायोद्युक्ताः। राक्षसाः अभिमश्रिताः विजय ॥ २९ ॥ पुरस्सराः अग्रगाः ॥ ३० -.३१॥ मजेणाभिमत्रिताः । स्रजः जगृहुः । धारयन् अधा- व्यूढेन सन्नद्धकङ्कटेन । “ व्यूढः सन्नद्धकङ्कटः । रयंश्च ॥ २३ । रावणं प्रेक्ष्य स्वामितया प्रधानं । इत्यमरशेषे ॥ ३२ ॥ कालान्तकयमोपमः काले प्रल रावणमभिवन्द्येत्यर्थः ॥ २४ । अथेत्यादिश्लोकत्रयं।| यकाले अन्तको विनाशको यो यमस्तदुपमः ॥३३ सज्जकल्पितं सज्जमुद्युक्तं सर्वायुधदिसमवेतत्वेन क- | तस्य प्रहस्तस्य । निर्याणघोषेण निर्गमकालिकसिंह- ल्पितमित्यर्थः । सुसंयतं नियमितं । साक्षाच्चन्द्रार्क- | नादेन । राक्षसानां निर्याणघोषेण च प्रयोजनेन । भास्वरं चन्द्रार्कतुल्यं भास्वरं च । ‘’ साक्षात्प्रत्यक्षसर्वभूतानि विकृतैः संवैरुपलक्षितानि सन्ति विनेदु तुल्ययोः ” इत्यमरः । आहाकत्वेन चन्द्रसाम्यं । रिति संबन्धः ।। ३४ । अपसव्यानि अप्रदक्षि- तेजसाऽर्कसाम्यं । सुवरूथं शोभनरथगुप्तिकं । णानि । व्यभ्रमित्यनेन मण्डलकरणस्यकालिकत्व- रथगुप्तिर्वरूथोना ” इत्यमरः । स्वपस्करं शोभ-मुक्तं । साभ्रकाले हि पक्षिणो मण्डलान्याचरन्ति । । नरथाङ्ग। ‘‘ अपस्करो रथाङ्ग” इति निपातनात् यद्वाऽत्र खगाः गरुडाः । अपसव्यं प्रदक्षिणं । स० धनुषासहिताः सधनुष्काः। उत्सृज्य वाजिनइतिशेषः । पादत्रादिकंवा। पुत्रदारादिकंप्रतियुद्धथैगच्छामइत्युक्तंवा ॥२४॥ शि० सागरप्रतिमानां दुरवगाहनसागरसदृशानांराक्षसानां ओघःसमूह्यस्मिस्तेनबलेनवृतः अतएव कालान्तकयमोपमः प्रह स्तोनिर्ययौ । तत्रकालोमहाप्रलयः । अन्तकोमरणसमयः। यमःसंयमिनीपतिरिति विवेकः ॥ ३३ ॥ ति० अपसव्यानिमण्डलानि अपगतासव्यभागेविभ्रान्तिर्येषुमण्डलेषुभ्रामणेषुतान्यपसव्यानि प्रदक्षिणानि । गृध्रादीनांप्रदक्षिणमपिदुर्निमित्तमितिकतकः ॥३५॥ [ पा०] १ ङ. झन् ट. वेगादुत्सृज्य . २ ग. सूतकल्पितं. ३ ज. सूतेनसंयुतं ख . ग. छ. सूतंससायकं. ४ घ. सुविस्तरं. ५ क~ट. मेदिनीं. ६ ४. झ. ट. क्रुद्धःकालान्तक. क. ग. घ. च. छ. अ. तूर्णकुद्धःकालान्तकोपमः, ख. तूर्णयो हुंकालान्तकोपमः १) ८ /