पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ क एष सुमहकायो बलेन महता वृतः॥ [आगच्छति महावेगः किंरूपबलपौरुषः॥] आचक्ष्व मे महाबाहो वीर्यवन्तं निशाचरम् ॥ २ ॥ राघवस्य वचः श्रुत्वा प्रत्युवाच विभीषणः ॥ ३ ॥ एष सेनापतिस्तस्य प्रहस्तो नाम राक्षसः॥ लङ्कायां राक्षसेन्द्रस्य त्रिभागबलसंवृतः॥ बीर्यवानत्रविच्छूरः शंख्यातश्च पराक्रमे ।। ४॥ ततः प्रहस्तं निर्यान्तं भीमं भीमपराक्रमम् । गर्जन्तं सुमहाकायं राक्षसैरभिसंवृतम् ॥५॥ ददर्श महती सेनां वानराणां बलीयसाम् ॥ अतिसंजातरोषाणां प्रहस्तमभिगर्जताम् ॥ ६ ॥ खङ्गशक्त्युष्टिबाणाश्च शूलानि मुसलानि च ॥ गदाश्च परिघाः प्रासा विविधाश्च परश्वधः ॥ ७ ॥ धर्नुषि च विचित्राणि राक्षसानां जयैषिणाम् । प्रगृहीतान्यशोभन्त वानरानभिधावताम् ॥ ८॥ जगृहुः पादपांश्चापि घृष्पितान्वानरर्षभाः । शिलाश्च विपुला दीर्घा योद्धकामाः प्लवङ्गमाः ॥ ९ ॥ तेषामन्योन्यमासाद्य संग्रामः सुमहानभूत् । बहूनामश्मवृष्टिं च शरवृष्टिं च वर्धताम् ॥ १० ॥ बहवो राक्षसा युद्धे बहून्वानरयूथपान् ।। वानरा राक्षसांश्चापि निजघ्नुर्बहवो बहून् ॥ ११ ॥ शलैः प्रमथितः केचित्केचिच्च परमायुधैः ॥ परिचैराहताः केचित्केचिच्छिनः परश्वधैः ॥ १२ ॥ निरुच्छासाः कृताः केचित्पतिता धरणीतले । विभिन्नहृदयाः केचिदिषुसंधानसंदिताः ॥ १३ ॥ केचिद्विधा कृताः खखैः स्फुरन्तः पतिता भुवि ॥ वानरा राक्षसैः शूलैः पार्श्वतश्चावदारिताः॥१४॥ वानरैश्चापि संक्रुद्धं राक्षसौघाः समन्ततः । पादपैर्गिरिशृडैश्च संषिष्टा वसुधातले ॥ १५॥ वजस्पर्शतलैर्हस्तैर्मुष्टिभिश्च हता भृशम् ।। डैः शोणितमासेभ्यो विशीर्णदशनेक्षणाः॥ १६ ॥ सस्मितमिति । बलवच्छखुदर्शनहर्षेणेतिभावः। तदेव | शूरः रणेष्वपरावृत्तः । पराक्रमे परपरिभवने । अत्रे- व्यजयति-अरिन्दम इति ।। १ ।। क एष इति । | तिकरणं बोध्यं । ४ । तत इत्यादिश्लोकद्वयं । भीमं ननु प्रहस्तः पूर्वद्वारान्निर्गतः, रामस्तु उत्तरद्वारि | भयंकरवेषं । । ५-६ ॥ खड्रेत्यादिश्लोकद्वयं । राक्ष तिष्ठति स्म, कथमस्यानेकयोजनस्थसाक्षात्कारः । सानामिति तृतीयार्थे षष्ठी । राक्षसैरित्यर्थः । उच्यते । आप्तवचनेन प्रत्यक्षतुल्येन महाकायः | वानरश्रेष्ठत्वेष्यवानरत्ववारणाय प्लवङ्गमा इत्युक्तं । कश्चन गच्छतीति विदित्वा एष इत्याह । आचक्ष्व | यद्वा प्लवङ्गमाः युद्धोत्साहेन प्लवगत्या गच्छन्तः तमिति शेषः ॥ २–३ ॥ एष इत्यादिसार्धश्लोक असंज्ञायां खशार्षः । ९-११ । परमयुधैः चलैः। एकान्वयः । तस्य रावणस्य । असह्यतया नामा- | चक्रे तु परमायुधं ” इति निघण्टुः ॥ १२ ॥ प्रहणं । संवृतशब्दोऽन्तर्भावितण्यर्थः । रावणेन | शूलपातादिकार्यं दर्शयति--निरुच्छासा इत्यादि । लङ्कायां स्वबलस्य तृतीयभागेन संवारित इत्यर्थः। निरुच्छासाः कृताः। इषुसन्धानसंदिताः इषव एव लङ्कायां राक्षसेन्द्रस्य त्रिभागबलसंवृत इति पाठः । संधानानि बन्धनरज्जवः तैः संदिताः संस्यूताः रावणस्य सैन्येषु भागत्रयमस्याधीनमिति भावः । स्फुरन्तः लुठन्तः। अवदारिताः भिन्नाः ।१३-१४॥ वीर्यवान् बलवान् । “वीर्यं बले प्रभावे च” इत्यमरः । । संपिष्टाः चूर्णिताः । वेमुः वमनं चक्रुः ॥ १५• स० त्रिभागबलसंवृतः रावणबलमध्येतृतीयभागबलेनयुक्तः। त्रिशब्दस्यतृतीयवाचकखतुत्रिदशेयेतव्याख्यावसरेभानुदीक्षिते नक्तं ॥ ४ ॥ ति० इथूणांसंधानं सम्यग्विसर्जनं तेनसादिताः खण्डिताः ॥ १३ ॥ ति० वमन् अवमन् । वेमुरितिपाठान्तरं [ पा०] १ इदमर्घ ङ , झ. ट. पाठेषुझ्दयते. २ ङ. झ. ट. सुप्रख्यातपराक्रमः, ३ ङ.झ. ट. पुष्पितांश्चगिीतथा. ४ ङ. झ. ट. संधानसादिताः, ख, च, छ. ज. संधानसंधिताः ५ घ, ङ, झ. ट. वमशोणितः ६ ख. मांसानि. ७ ङ, झ. ट. वदनेक्षणः ।