पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५८] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम्। २११ ~*~*~*~*~*~*~* ~*~**~*~**~*~ आर्तखनं च खनतां सिंहनादं च नर्दताम् ॥ बभूव तुमुलः शब्दो हरीणां रक्षसां युधि ॥ १७ ॥ वानरा राक्षसाः क्रुद्धा वीरमार्गमनुव्रताः ॥ विवृत्तनयनाः क्रूराश्चक्रुः कर्माण्यभीतवत् ॥ १८ ॥ नरान्तकः कुम्भहनुर्महानादः समुन्नतः । एते प्रहस्तसचिवाः सर्वे जथुर्वनौकसः ॥ १९ । तेषामापततां शीघ्र निम्नतां चापि वानरान् । द्विविदो गिरिशृङ्ण जघानैकं नरान्तकम् ॥ २० ॥ दुर्मुखः पुनरुत्थाय कपिः स विपुलद्रुमम् । राक्षसं क्षिप्रहस्तस्तु सपुत्रतमपोथयत् ॥ २१ ॥ जाम्बवांस्तु सुसंक्रुद्धः प्रगृह्य महतीं शिलाम् ॥ पातयामास तेजस्वी महानादस्य वक्षसि ॥ २२ ॥ अथ कुम्भहतुस्तत्र तारेणासद्य वीर्यवान् ॥ वृक्षेणाभिहतो मूर्तेि प्रीणान्संत्याजयद्रणे ॥ २३ ॥ अमृष्यमाणस्तत्कर्म प्रहस्तो रथमास्थितः । चकार कदनं घोरं धनुष्पाणिर्वनौकसाम् ॥ २४ ॥ आवर्त इव संजज्ञे उभयोः सेनयोस्तदा ॥ क्षुभितस्याप्रमेयस्य सागरस्येव निस्खनः ॥ २५ ॥ महता हि शरौघेण प्रहस्तो युद्धकोविदः॥ अर्दयामास संक्रुद्धो वानरान्परमाहवे ॥ २६ ॥ वानराणां शरीरैश्च राक्षसानां च मेदिनी । बभूव निचिता घोरा पतितैरिव पर्वतैः ॥ २७ ।। सा मही रुधिरौघेण प्रच्छन्न संप्रकाशते । संछन्ना माधवे मासि पलाशैरिव पुष्पितैः ॥ २८ ॥ हतवीरौघवम्नां तु भग्नायुधमहङमाम् । शोणितौघमहतोयां यमसागरगामिनीम् ॥ २९ ॥ यकृत्प्लीहमहापङ्कां विनिकीर्णात्रशैवलाम् ॥। भिन्नकायशिरोमीनामङ्गावयवशाद्वलाम् ॥ ३० ॥ गृध्रहंसगणाकीर्णं कफंसारससेविताम् । मेदःफेनसमाकीर्णामार्तस्तनितनिस्खनाम् । तां कापुरुषदुस्तारां युद्ध भूमिमयीं नदीम् ॥ ३१ ॥ १६ ।। स्वनतां नर्दतामित्यत्र कुर्वतामित्यर्थः । तुमुलः | भग्नाः तीरमहाद्वमा यस्यास्तां । शोणितौघा एव निबिडितः। रक्षसां वानराणां च ।। १७॥ वीरमार्गे | महातोयानि कलुषजलानि यस्यास्तां। यमसागर युद्धकौशलं । विवृत्तनयनाः भ्रान्तनेत्राः । कर्माणि | गामिनीं युद्धभूमौ यमो जीवग्रहणाय सन्निधत्त इति युद्धकर्माणि। अभीतवत् भयरहितं यथा भवति तथा | प्रसिद्धिः । तपसागरगामिनीम् । यकृत्प्लीहशब्दौ १८-१९ ॥ तेषामिति । इयं निर्धारणे षष्ठी । हृदयस्य दक्षिणवामभागस्थमांसविशेषपरौ । अत्राणां एकं मुख्यं ।। २० ॥ उत्थाय उद्धत्य । समुन्नताख्यं | शैवलत्वनिरूपणं स्तम्बमयत्वात् । भिन्नकायशिर राक्षसं अपोथयत् अमारयत् । “ पुथ हिंसायां ॐ | सोमनत्वनिरूपणं स्फुरितवत्त्वात् । अङ्गावयवः इति धातुः ॥ २१-२२ । तत्र प्रहस्तसचिवेषु । करचरणाद्यङ्गानामवयवः । अङलय इयर्थः। त एव सन्त्याजयत् सतत्याज । स्वार्थको णिच्प्रत्ययः | शाद्वलानि शाद्वलभूजन्यतृणानि यस्यास्तांककः धवल ॥ २३-२४ ॥ आवर्ते संवर्ते । प्रलय इव स्थिते | वर्णः श्येनः। सारसो हंसविशेषः । मेदः रुधिर तस्मिन् युद्धे क्षुभितस्य सागरस्य निस्स्वन इव मण्डलं। आर्तानां स्तनितः शब्द इति यावत् । तदेव सेनाया निस्वनः संजज्ञे । २५ । तेषु प्रहस्तप्रकर्ष निम्नोन्नतपतनजनितस्वनो यस्यास्तां । यद्यपि रुधि, प्रतिपादयितुं पुनराह-महतेत्यादि । २६ । निचिता । रप्रवाहस्यापि स्वत एव घोषोस्ति तथापि रूपकत्वा व्याप्ता । । २७-२८ ॥ अपरिच्छिन्नवानरवधो वृत्त | यैवमुक्तं । कापुरुषाः भीरवः तैः दुस्तारां । वृद्धि- इति द्योतयितुं युद्धभूमिं नदीवेन वर्णयति-हते- राषं ।युद्धभूमिमयीमिति स्वार्थे मयट्। व्यस्तरूपकं । त्यादिना । उभयसेनामयोर्हतवीराणामोघः समूह प्रावर्तयन्नित्यध्याहार्यं । यद्वा तेरुरिति वक्ष्यमाणम एव वसुं तटं यस्यास्तां। भग्नायुधान्येव महाद्रुमाः | त्राप्यनुषज्यते । अत्र सावयवरूपकालंकारः ।। २९ ॥१६॥ स७ वृक्षेणकरणेन प्राणान् संयाजयत् तत्याज । पूर्वार्धयुयुधइति सतारहयुत्तराधेऽध्याहार्यं । संव्याजयत् अयाजयदते वा ॥ २३ ॥ ति० तकर्म क्षणादेवसचिवचतुष्टयमारणकर्म ॥ २४ ॥ [ पा° ] १ क, ख, ग, च, छ, वृक्षेणमहतातस्य ङ, झ, च, ट, वृक्षेणमहता सद्यः२ ज प्राणांस्तयाजराक्षसः