पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५९] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २१९ असौ च जीमूतनिकाशरूपः कुम्भः पृथ्व्यूढसुजातवक्षाः । समाहितः पन्नगराजकेतुर्विस्फारयन्भाति धनुर्विधून्वन् ॥ २१ ॥ यश्चैष जाम्बूनदवजुजुष्टं दीप्तं सधूमं परिघं प्रगृह्य । आयाति रक्षोघलकेतैभूतस्त्वसौ निकुम्भोद्भुतघोरकर्मा ॥ २२॥ यश्चैष चापासिशरौघजुष्टं पताकिनं पावकदीप्तरूपम् । रथं समास्थाय विभात्युदग्रो नरान्तकोसौ नगशय्ॐयोधी ॥ २३ ॥ यश्चैष नानाविधघोररूपैव्यघोट्नागेन्द्रमृगाश्ववकैः ॥ भूतैवृतो भाति विवृतैनेयैः सोसौ सुराणामपि दर्पहन्ता ॥ २४ ॥ यत्रैतदिन्दुप्रतिमं विभाति च्छत्रं सितं स्रक्ष्मशलाकमभ्यम् ॥ अत्रैष रक्षोधिपतिर्महात्मा भूतैर्धेतो रुद्र इवावभाति ॥ २५ ॥ असौ किरीटी चलकुण्डलायो नगेन्द्रविन्ध्योपमभीमकायः॥ महेन्द्रवैचखतदर्पहन्ता रक्षोधिपः सूर्य इवावभाति ॥ २६ ॥ प्रत्युवाच ततो रामो विभीषणमरिन्दमम् । अहो दीप्तो महातेजा रावणो राक्षसेश्वरः ॥ २७ ॥ आदित्य इव दुष्प्रेक्षो रश्मिभिर्भाति रावणः ॥ छुट्यक्तं लक्षये ह्यस्य रूपं तेजःसमावृतम् ॥ २८ ॥ देवदानववीराणां वैgनैवंविधं भवेत् । यादृशं राक्षसेन्द्रस्य वपुरेतत्प्रकाशते ॥ २९ ॥ सर्वे पर्वतसंकाशाः सर्वे पर्वतयोधिनः । सर्वे दीप्तायुधधरा योधाश्वास्य महौजसः॥ ३० ॥ भाति राक्षसराजोसौ प्रदीप्तैर्भीमविक्रमैः ॥ भूतैः परिवृतस्तीक्ष्णैर्देहवद्भिरिवान्तकः ॥ ३१ ॥ दियाऽयमद्य पापात्मा मम दृष्टिपथं गतः । अद्य क्रोधं विमोक्ष्यामि सीताहरणसंभवम् ॥ ३२ ॥ एवमुक्त्वा ततो रामो धनुरादाय वीर्यवान् ॥ लॅक्ष्मणानुचरस्तस्थौ समुद्धृत्य शरोत्तमम् ॥ ३३ ॥ त्रिशिरा इत्यपि पठन्ति ॥ २० ॥ पृथ्व्यूढसुजात- | ४डैः साधनैः युध्यत इति नगशृङ्गयोधी । प्रतियोर वक्षाः पृथु पीनं व्यूढं विशालं सुजातं सुन्दरं च द्रभावात् भुजकण्डूनिवृत्त्यर्थं नगैः सह युध्यत इति वक्षो यस्य स तथोक्तः । समाहितः सन्नद्धः। धनु- | बार्थः। २३ । अथ त्रिभिः रावणं दर्शयति--य - र्विस्फारयन् ज्यामवलम्ब्य कर्षन् । पुनर्ललया विधूनेति । विवृत्तनेत्रैः चूर्णितनेत्रैः ॥ २४-२५ ॥ न्वन् असौ कुम्भो भाति । अत्र यच्छब्दाप्रयोगः । नगेन्द्रः हिमवान् ॥ २६ ॥ दीप्तः कान्तिमान् । सन्निहितत्वादिति भाव्यं । २१ । जाम्बूनद्वश्रा- | महातेजाः महाप्रतापः ॥ २७॥ आदित्य इव रश्मिभिः भ्यामन्योन्यमिलिताभ्यां जुष्टं अतएव दीप्तं ज्वाला- | दुष्प्रेक्षः प्रेक्षितुमशक्यः । अनयोरर्थयोर्भिन्नवाक्य- युक्तं । सधूमं सधूममिव स्थितं । अभेदनिर्देशः । | त्वान्न पुनरुक्तिशङ्का ॥ २८ ॥ देवेत्यर्थद्वयमेकं वाक्यं सर्वथा सादृश्यप्रतिपत्तये । रक्षोबलकेतुभूतः रक्षोब |॥ २९-३० । देहवद्भिः प्रशस्तदेहैः ।। ३१ ॥ क्रोधं लप्रधानभूतइत्यर्थः । २२ । उदग्रः उन्नतः । नग- | विमोक्ष्यामि क्रोधं कार्यकरं करिष्यामीत्यर्थः । सम पूर्वहतादन्यइतिबोध्यं ॥ १५ ॥ स० इन्दुप्रतिमं चन्द्रसदृशं । चन्द्रसाधयेकिञ्चित्कलङ्किताशझस्यात् तांपरिहर्तुसितमित्यप्युक्तं ॥ २५ ॥ ति० नव्यक्तंलक्षयेइत्यत्र हेतुः तेजस्समावृतमिति । रूपं सूक्ष्मावयवसंस्थानं ॥ २८ ॥ स० इदमोद्यश्वहनीत्यर्थ . तिभवति । एतद्दिनेदृष्टिपथंगतः । अद्यक्रोधं विमोक्ष्यामि त्यक्ष्यामि । दिनेषि ‘‘वृट्शेषे” इत्युकेः दृष्टिमार्गगमनकालतउत्तरस्मि [ प०J १ डङ• झ. ट. विस्फारयन्यातेि. २ ख. ग. घ. च• छ. अ. केतुभूतस्सोसौ. ड. झ. ट. केतुभूतोयोसौनिकुंभो- हुतवीरकर्मा. ३ ग. , झ. ट. विवृत्तनेत्रैयसौ. ४ घ. च. छ. झ. ट. नव्यक्तंलक्षये. ५ ख. च. छ. दानवयक्षाणां. ६ ख. च. छ. अ. वपुत्रैतादृशं. ७ क. ख. ग. च, छ, ज, अ• ट, लक्ष्मणानुगतः