पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२८ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ तं समुत्सृज्य सा शक्तिः सौमित्रिं युधि दुर्जयम् । रावणस्य रथे तसिन्थानं पुनरुपागता ॥११९॥ आश्वस्तश्च विशल्यश्च लक्ष्मणः शत्रुसूदनः। विष्णोर्भागममीमांस्यमात्मानं प्रत्यनुसरन् ॥ १२० ॥ रावणोपि महातेजाः प्राप्य संज्ञां महाहवे ॥ आददे निशितान्बाणाञ्जग्राह च महद्धनुः ॥ १२१ ॥ निपातितमहावीरां द्रवन्तीं वानरीं चमूम् । राघवस्तु रणे दृष्ट्वा रावणं समभिद्रवत् ॥ १२२ ॥ अथैनमुपसंगम्य हनुमान्वाक्यमब्रवीत् । मम पृष्ठं समारुह्य ऍक्षसं शास्तुमर्हसि ॥१२३ ॥ विष्णुर्यथा गैरुत्मन्तं बलवन्तं समाहितः । तच्छुत्वा राघवो वाक्यं वायुपुत्रेण भाषितम् । औरुरोह महाशूरो बलवन्तं महाकपिम् ॥ १२४ ॥ रथस्थं रावणं संख्ये ददर्श मनुजाधिपः ।। १२५ ॥ तमालोक्य महातेजाः प्रदुद्राव से राघवः वैरोचनमिव क्रुद्धो विष्णुरभ्युद्यतायुधः॥ १२६ ॥ ज्याशब्दमकरोत्तीव्र वज़निष्पेषर्निस्स्खनम् ॥ गिरा गम्भीरया रामो राक्षसेन्द्रमुवाच ह ॥ १२७ ॥ तिष्ठतिष्ठ मम त्वं हि कृत्वा विप्रियमीदृशम् । क च राक्षसशार्दूल गैतो मोक्षमवाप्स्यसि ॥१२८॥ यदीन्द्रवैवस्खतभास्करान्वा स्खयम्भुवैश्वानरशंकरान्वा । गमिष्यसि त्वं दश वा दिशोऽथवा तथाषि मे नाद्य गतो विमोक्ष्यसे ॥ १२९ ॥ हिमवानित्यादिना लक्ष्मणस्याकम्प्यत्वमुक्तं तादृशस्य | अभवदिति शेषः । अकाण्डे शक्तिनिर्गमाश्वासनवि- कपिना रामसमीपप्रापणं कथमित्याशङ्कय विरोधं | शल्यत्वेषु को हेतुरत आह-विष्णोरिति । विरोधि- परिहरति-वायुसूनोरिति । सुहृत्त्वेन शोभनहृद- प्रत्यनीकस्वभावत्वादिति भावः । अमीमांस्यं अचि- यत्वेन । अनुकूलहृदयत्वेनेत्यर्थः । हृदयानुकूल्यमेवालं | न्यं । अनुस्मरन्नित्यनेन साधनानुष्ठानं किमपि न भक्तिस्त्वधिकेत्याह--भक्त्या परमया चेति । चशब्दो- कृतवानित्युक्तं ॥ १२०-१२१ । द्रवन्तीमिति । वाचये । सः लक्ष्मणः शत्रुणां रावणस्य तत्परि- राव्णस्य बाणसंधानदर्शनादिति भावः १२२ कराणां चेत्यर्थः। अप्रकम्प्योपि कम्पितुमशक्योपि। अहंसीत्यनन्तरमितिकरणं द्रष्टव्यं ।। १२३ ॥ विष्णु कपेः कपेरपि । हनुमत एकस्य लघुत्वमगमत् लघुत्व- | पेंथेति सार्धश्लोक एकान्वयः । वायुपुत्रेण भाषितं मकरोत् । अनेन लघुत्वस्य बुद्धिपूर्वकत्वमुक्तं । शत्रु- | तद्वाक्यं श्रुत्वा समाहितः सन् विष्णुर्गरुत्मन्तं यथा मित्रयोर्युष्प्रापत्वसुप्रापत्वे स्वरूपप्रयुक्ते अस्येति भावः। तथा महाकपिं हनुमन्तमारुरोहेति योजना ॥१२४॥ मूर्चिछतस्यापि लक्ष्मणस्य ज्ञानशक्तिप्रतिपादनेन तत्र | रथस्थमित्यर्धमेकं वाक्यं ।। १२५ ॥ तमालोक्येत्यनु तत्र राघवयोरज्ञानाशक्तिप्रत्यायकानि वचनानि मानु- | वादः अव्यवहितपूर्वकालद्योतनार्थः । अभ्युद्यतायुधः घवेषनिर्वहणपराणीति मन्तव्यानि ॥ ११८ ॥ दुर्ज- | क्रुद्धो राघवः विष्णुर्वैरोचनं बलिमिव । प्रदुद्राव यमिति हेतुगर्भ । तस्य दुर्जयस्वरूपत्वाच्छक्तिस्तं त्य• | साग्रहगमनमाने दृष्टान्तः ॥ १२६ ॥ वनुनिष्पेषः क्त्वा गतेति भावः । एतच्छोकानन्तरमाश्वस्त इति । स्फूर्जथुः । स्फूर्जथुवेत्रनिष्पेषः ’ इत्यमरः ॥।१२७) श्लोकः । ततो रावणोपीति श्लोकः पठनीयः।।११९। ईदृशं लक्ष्मणप्रहाररूपं सीताहरणरूपं वा । मोक्ष आश्वस्तः लब्धसंज्ञः । विशल्यः प्ररूढव्रणमुखः । मत्त इति शेषः ॥ १२८ ।। इन्द्रादीन्वा स्वयंभ्वादी- रज्ञानाशक्तिमवतात्पर्यतयाभासमानानि वचनानिमानुषवेषनिर्वहणमात्रपराणीतिबोध्यं । तदुक्तंभागवते—मर्यावतारस्विहम ऍशिक्षणंरक्षवधायैवनकेवलं विभोः। कुतोन्यथास्यूरमतःखआमन्सीताकृतानिव्यसनानीश्वरस्य’इति । मर्चशिक्षणं तत्फलकमि- त्यर्थः । आत्मनीश्वरस्येत्यनेन लाघवगौरवप्रायोरविरोधउक्तः । स० वायुसूनोःसुहृत्वेन अनिमित्तोपकर्तुखेनकपेः हनुमद्विषयि- ण्यापरमयाभक्त्याच ॥ ११८ ॥ ति० पुनर्विष्णोर्भागमात्मानंस्मरन् आश्वस्तः प्राप्ताश्वासेन्द्रियग्रामः । विशल्योनीरुक्सर्वगात्रः। [ पा० ] १ झ. निर्जितं. २ क-ट. वानराणांमहाचमू. ३ ख. --च. झ. रावणं. ४ क. ख. ङ. --ट. गरुत्मन्तमारुत्या- मरवैरिणं. ५ क. वायुपुत्रप्रभाषितं. ६ ङ. झ. ट. अथारुरोहसहसाहनूमन्तंमहाकपिं. ग. घ. जर आरोहत्सहसाशरो. ७ ग. ङ. झ. ट. सरावणं. ८ क, ख. ङ. -ट, निष्ठरं, ९ घ. गतोमत्तोविमोक्ष्यसे. ङ. झ. ट. गत्वामोलैं.