पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५९ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २२९ येचैव शक्त्याऽभिहतस्त्वयाऽद्य इच्छन्विषादं सहसाऽभ्युपेतः ॥ सै एव रक्षोगणराज मृत्युः सैपुत्रदारस्य तवाद्य युद्धे ॥ १३०॥ एते चान्यद्भुतदर्शनानि शरैर्जनस्थानकृतालयानि ॥ चतुर्दशान्यात्तवरायुधानि रक्षस्सहस्राणि निपूदितानि ॥ १३१ ॥ राघवस्य वचः श्रुत्वा राक्षसेन्द्रो महाकपिम् । वायुपुत्रं महावीर्यं वहन्तं राघवं रणे । [रोषेणें महताऽऽविष्टः पूर्ववैरमनुसरन्]। आजघान शरैस्तीक्ष्णैः कालानलशिखोपमैः॥ १३२ ॥ राक्षसेनाहवे तस्य ताडितस्यापि सायकैः ॥ खभावतेजोयुक्तस्य भूयस्तेजोऽभ्यवर्धत ॥ १३३ ॥ ततो रामो महातेजा रावणेन कृतव्रणम् ॥ दृष्ट्वा प्लवगशार्दूलं कोपस्य वशमेयिवान् ॥ १३४ ॥ तस्याभिचेंडूम्य रथं सचनं साश्वध्वजच्छत्रमहापताकम् ॥ ससारथिं साशनिशूलखतुं रामः प्रचिच्छेद शूरैः सुपुङ्खैः ॥ १३५॥ अथेन्द्रशत्रु तरसा जघान बाणेन वजाशनिसन्निभेन । भुजान्तरे व्यूढसुजातरूपे वज़ेण मेरुं भगवानिवेन्द्रः ॥ १३६ ॥ यो वञ्जपाताशनिसन्निपातान्न चुक्षुभे नापि चचाल राजा । स रामबाणाभिहतो भृशार्तश्चचाल चापं च मुमोच वीरः ॥ १३७ ॥ न्वा यदि गमिष्यसि यद्यपि गमिष्यसि । तथापि अद्य | लक्ष्मणो निर्दिश्यते । ॥ १३१ ॥ राघवस्येत्याद्यर्धत्रय मत्समीपं गतस्त्वं । मे मत्तः । न विमोक्ष्यसे । दश वा | मेकं वाक्यं । वहन्तमिति । आत्मानं प्रहृत्य पुनरपि दिशो वेत्यत्र एको वाकारश्चार्थः ॥ १२९ ॥ अद्य य | रामं वहतीति क्रोधादिति भावः ॥ १३२ ॥ स्वभाव एष त्वया शक्त्याभिहतः स एषः तव विषामिच्छ- | तेजः स्वाभाविकतेजः ॥ १३३ ॥ एयिवान् प्राप्तः सन् सपुत्रदारस्य तव मृत्युः सन् सहसा अभ्युपेतः ॥ १३४ ॥ अभिचङ्कम्य पौनःपुन्येन समीपं गत्वा अभ्युपागतप्रायः । अचिरादागमिष्यतीत्यर्थः । यद्वा ॥ १३५ ॥ वव्राशनिसन्निभेनेति । बाणस्य वप्रसा अभेदेनोच्यते । यः शक्त्याभिहतः स एवाहमागतवा- स्यमुच्यते । वीण मे भगवानिवेन्द्र इति प्रहर्तुं नस्मि । लक्ष्मणं प्राहरमिति मा गा गर्वमिति भावः । रामस्येन्द्रसाम्यमित्यपुनरुक्तिः । भगवान् वीर्यवान् । । १३० । लक्ष्मणेनाप्रहृतः कथं त्वया प्रहृतः स्यामि ‘‘ भगः श्रीकाममाहात्म्यवीर्ययत्नर्ककीर्तिषु ’ इत्य त्याशङ्कय स्वपराक्रमविशेषं दर्शयति--एतेनेति ।। एत- मरः ॥ १३६ ॥ यः पुरा । वङ्गपातयुक्ताशनिसन्नि च्छब्दः सन्निहितपरः एषोस्मीत्यादिप्रयोगात् अयं जन | पातादिति मध्यमपदलोपसमासः । वत्रं इन्द्रायुधं । इति प्रयोगाच्च । मयेत्यर्थः। मृत्युशब्दापेक्षया वा एते- अशनिः औत्पातिकः । न चुक्षुभे नातिं प्राप्तः । नापि नेत्युक्तिः । चतुर्दशानि । चतुर्दशशब्दादर्शआद्यश्च चचाल नार्तनिमित्तं चलनं प्राप्तः । राजा अन्यूनरा- टिलोपे कृते जसि रूपं । यद्वा एतेनेति स्वाभेदेन | जभावश्च स्थितः । सः रामबाणाभिहतः । भृशार्त- आसीदितिशेषः । स० विष्णोर्भागमिति । व्याख्यातमिदं ॥ १२० ॥ ति७ एवंपरमक्रोधहेतुमाह--यइति । अद्यत्खयायुर्जुगच्छन्न सौलक्ष्मणःवयाशक्त्यानिहतःताडितःसन्सहसाविषादंगतः । अतोऽभ्युपेत्यप्रतिज्ञाय । सएषोहंतदुःखशान्तयेसपुत्रपौत्रस्यतेसंख्ये मृत्युर्भविष्यामीतिशेषः । स० एषलक्ष्मणः । सः सीतापहारः। एषः लक्ष्मणविषादः। हेरक्षोगणराज सपुत्रपौत्रस्य तवअद्यमृत्युः भविष्यति ॥ १३० ॥ स० पूर्ववैरं अक्षक्षपणस्खताडनादिजनितं ॥ १३२ ॥ स० खभावतेजोयुक्तस्येत्यनेन वराद्युक्तिर्लोकानु- सारेणेतिसूच्यते ॥ १३३ ॥ शि० कृतव्रणं व्रणायकृतःप्रयत्नयस्मिस्तं प्लवगशार्दूलदृष्ट्वा क्रोधस्यप्रातीतिककोपस्यवशमिव एयिवान् । वशशब्दआचारकिबन्तप्रकृतिककर्तृक्विबन्तः । किंच कोधस्य क्रोधवतः वशंकान्ति एयिवान् कोपवत्सदृशकान्तिमानभवदित्यर्थः [ पा० ] १ झ. अ. ट. यश्चैष. २ क. घ ङ. च. झ. अ. ट. गच्छन्विषादं . ३ ख. ग. घ. च. झ. अ. ट. सएष. ४ ड. इ. ब. ट. सपुत्रपौत्रस्य. ५ ड. झ. ट. महाबलः६ इदमधे क, ख. ङ. -ट. पाठेघदृश्यते. ७ क. --घ, च, --झ. ट. संक्रम्य. ८ ङ. झ. शितैशराणैः