पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३२ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ उत्पत्स्यते हि मद्वंशे पुरुषो राक्षसाधम ॥ यस्त्वां सपुत्रं सामात्यं सबलं साश्वसारथिम् ॥ निहनिष्यति संग्रामे त्वां कुलाधम दुर्मते ॥ ९ ॥ शप्तोऽहं वेदवत्या च यदा सा धर्षिता पुरा । सेयं सीता महाभागा जाता जनकनन्दिनी ॥१०॥ उमा नन्दीश्वरश्चापि रम्भा वरुणकन्यका । यथोक्तास्तपसा प्राप्तं न मिथ्या ऋषिभाषितम् ॥ ११ ॥ एतदेवाभ्युपागम्य यत्नं कर्तुमिहार्हथ ॥ राक्षसाश्चापि तिष्ठन्तु चर्यागोपुरमूर्धसु ॥ १२ ॥ स चाप्रतिमगम्भीरो देवदानवदर्पहा । ब्रह्मशापाभिभूतस्तु कुम्भकर्णं विबोध्यताम् ॥ १३ ॥ सै पराजितमात्मानं प्रहस्तं च निघूदितम् । ज्ञात्वा रक्षोबलं भीममादिदेश महाबलः ॥ १४ ॥ द्वारेषु यत्नः क्रियतां प्राकारश्चाधिरुह्यताम् । निद्रावशसमाविष्टः कुम्भकर्णं विबोध्यताम् ॥ १५ ॥ सुखं खपिति निश्चिन्तः कीलोपहतचेतनः ॥ नैव षट् सप्त चाष्टौ च मासान्खपिति राक्षसः॥१६॥ नानार्थरत्नमाला । तस्मात् मानुषं रामं दशरथात्मजं | नन्दीश्वररम्भाशापावुत्तररामायणे प्रोक्तौ । उमावरु दशरथपुत्रत्वेन जातं । मन्ये । राक्षसाधम कुलाध- | णकन्यकाशापौ चानेनैव सिद्धौ ॥ ११ ॥ एतत् मेति जातितः कुलतश्च नीचत्वमुच्यते । दुःखातिरे- शापस्वरूपं । अभ्युपागम्य ज्ञात्वा । इह प्रकृते शत्रु कानरण्योक्तपरुषानुवादः । अन्येतु त्वामिति द्विरु विजये कार्यं । यत्नं अवधानं । कर्तुमर्हथ । चर्या क्तिरनुस्मरणार्थेत्याहुः । अपरे त्वग्रहातिशयेन द्विरु- गोपुरपार्श्वस्थभटसंचारप्रदेशाः ॥ १२ ॥ ब्रह्मशापा क्तिरिति । त्वां प्रत्युत्परस्यत इति द्वितीयवांशब्दा भिभूतः ब्रह्मशापकृतनद्रापरवश इत्यर्थः १३ न्वय इत्येके । ८-९ ॥ किं चाहं पुरा वेदवत्या | किमर्थं कुम्भकर्णं विबोध्यत इत्याशङ्कय कविराहस शप्तोस्मि । मत्कृते तव विनाशो भविष्यतीति । कद- | पराजितमिति । आदिदेश कुम्भकर्णविबोधनार्थमिति त्यत्राह--यदेति । सा वेदवती । यदा धर्षिता बला- शेषः ॥ १४॥ द्वारेषु अवान्तरद्वारेषु । यत्नः क्रियतां, कृता । तदा । अद्य तया किं क्रियते सीता तदुप- प्राकारश्वाधिरुह्यतां । वानरानारोहार्थमिति भावः । द्रवमूलमित्यत्राह--सेयमिति । सा वेदवती स्वशा-निद्रावशसमाविष्टनिद्रावशेन शयानः सद्यः कते पनिर्वाहणें सीता जाता । १० ॥ उमादयश्चत्वारः व्यत्वाय पुनरुक्तेः ॥ १५।। सुखमिति । दुःखिते तपसा तपःप्रभावेन । यथोक्ताः यथोक्तवन्तः । तथा | चिन्ताकुले अनवाप्तकामे मयि जाग्रति सतीति शेषः । प्राप्तं सिद्धं । एषिभाषितं न मिथ्या भवति हि । न केवलमिदानीमेव सर्वदाप्येवमेवेत्याह--नवेति । यत् यः प्रोक्तइतिशेषः ८ ॥ स० सबलं शारीरबलसहितं । त्वां अन्यसेनांच । ‘खवइतिद्वावप्यदन्तावन्यपर्यायौ” इतिकौ मुद्यद्युतेः। आक्रोशाद्वा द्विरुक्तिः ॥ ९ ॥ स० यथा यतः सा वेदवत्येवेयंसीता । तस्याःसीतात्वेनोत्पत्तेः रामायणएवस्पष्टमुक्तेः १०॥ ती० उमाशापस्तु कैलासगिरिचलनवेलायां रावणतेत्रीनिमित्तंवधइत्येवंरूपइतिीयं । स० रंभानिमित्तोनलकूबरशापः। वरुणकन्यका पुञ्जकस्थली तन्निमित्तोब्रह्मशापः । यथोक्ताः कर्मणोवैवक्षिकादिखमभ्युपेत्य ‘आदिकर्मणि –” इतिक्तः । भावेक्तप्रत्ययान्तेनबहुत्रीहिर्वा । तत्तद्वचनानुगुणंफलंप्राप्तं । ऋषयोज्ञानिनः ॥ ११ ॥ स० ब्रह्मशापाभिभूतः ब्रह्मणा इन्द्रवाक्य श्रवणानन्तरंकुंभकर्णायशापोदत्तइतितेनाभिभूतः । ‘‘तस्मावमद्यप्रभृतिमृतकल्पःशयिष्यसे”’ इत्यत्रैवाग्व्यक्तं । नचतस्यवरादेव खापसिद्धेःशापोव्यर्थइतिवाच्यं । सरस्खयास्खानुकूलंवाचयित्वाब्रह्मणिगतेसति देवैरहंवञ्चितइतिज्ञाखा स्वच्छन्दत्वात्स्वापस्यनाहं तथाकरोमीति निश्चित्यपुनश्चकुंभकर्णनप्रजाबाधेसतिकथितशापसार्थक्यसंभवात् । अभिभूतः तिरस्कृतः । यथोक्तमुत्तरकाण्डे “वरव्याजेनमोहोमैदीयताममितप्रभ” इति ॥ १३ ॥ स० रक्षः कुंभकर्णाख्यं ॥ १४ ॥ शि० ननुसुप्तोजनोजागरैवेतिखयं जागरिष्यतीत्यतआह--नवेति । नवचसप्तच षोडशेत्यर्थः । तेषांयेदश तेषामष्टौ निगरणे निस्सारणेसतीत्यर्थः । मासान् अच शिष्टषण्मासानित्यर्थः । राक्षसः कुंभकर्णः। मत्रंकृखाखपिति अस्खपत् । अतःप्रसुप्तोऽयं इतोनवमेऽहनि जागरितेतिशेषः । तद्दिनएवखापावधिपूर्तिर्भवितेतितात्पर्यम् । अष्टिशब्दोभक्षणार्थकाशधातुप्रकृतिकक्तिन्नन्तः । ‘वर्तमानसामीप्ये” इतिभूतेलट् । अत एव “शथितायेषषण्मासानेकहंजागरिष्यति” इतिषण्मासमात्रशयनप्रतिपादकवरदानवाक्येनन विरोधः । वस्तुतस्तु नवाद्यन्य [ पT०] १ ङ. झ. ट. यथोक्तस्तन्मयाप्राप्तं. २ ङ. -ट, एतदेवसमागम्य ३ क. -ख. च -झन् चाप्रतिमगांभीर्यो, ४ ग, झ. समरेजितमामनं. ५ क, ख, झ, ठ, कामोपहतचेतनः ६ ट. नवसप्तदशाष्टौच.