पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ ७ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ न ह्यल्पकारणे सुप्तं बोधयिष्यति वै गुरुः । तदाख्यातार्थतवेन मत्प्रबोधनकारणम् ॥ ७१ ॥ एवं ब्रुवाणं संरब्धं कुंभकर्णं महाबलम् । यूपाक्षः सचिवो राज्ञः कृताञ्जलिरुवाच ह ॥ ७२ ॥ न नो दैवकृतं किंचिद्भयमस्ति कदाचन ॥ मानुषानो भयं राजंस्तुमुलं संप्रयधते ॥ ७३ ॥ न दैत्यदानवेभ्यो वा भयमॅस्ति हि तादृशम् ॥ यादृशं मानुषं राजन्भयमसानुपस्थितम् ॥ ७४ ॥ वानरैः पर्वताकारैर्लङ्गयं परिवारिता । सीताहरणसंतप्ताद्रामानस्तुमुलं भयम् ॥ ७५ ॥ एकेन वानरेणेयं पूर्वं दग्धा महापुरी । कुमारो निहतश्चक्षः सानुयात्रः सकुञ्जरः ॥ ७६ ॥ स्खयं रक्षोधिपश्चापि पौलस्त्यो देवकण्टकः ॥ धृतेति संयुगे मुक्तो रामेणादित्यतेजसा ॥ ७७ ॥ यत्र देवैः कृतो राजा नापि दैत्यैर्न दानवैः ।। कृतः स इह रामेण विमुक्तः प्राणसंशयात् ॥ ७८ ॥ स यूपाक्षवचः श्रुत्वा भ्रातुर्युधि पराजयम् ॥ कुम्भकर्णं विवृत्ताक्षो यूपाक्षमिदमब्रवीत् ॥ ७९ ॥ सर्वमत्रैव यूपाक्ष हरिसैन्यं सलक्ष्मणम् । राघवं च रणे हेत्वा पश्चाद्रक्ष्यामि रावणम् ॥ ८० ॥ राक्षसांस्तर्पयिष्यामि हरीणां मांसशोणितैः रामलक्ष्मणयोश्चापि खयं पास्यामि शोणितम् । तत्तस्य वाक्यं ब्रुवतो निशम्य सगर्वितं रोषविवृद्धदोषम् । महोदरो नैऋतयोधमुख्यः कृताञ्जलियर्थमिदं बभाषे ।। ८२ ॥ रावणस्य वचः श्रुत्वा गुणदोषौ विमृश्य च ॥ पश्चादपि महाबाहो शत्रुभ्युधि विजेष्यसि ॥ ८३ ॥ महोदरवचः श्रुत्वा राक्षसैः परिवारितः । कुम्भकर्णं महातेजाः संप्रतस्थे महाबलः ॥ ८४ ॥ तं समुत्थाप्य भीमाशं भीमरूपपराक्रमम् । राक्षसास्त्वरिता जग्मुर्दशग्रीवनिवेशनम् ॥ ८५ ॥ ॥ ७० ॥ अस्पकारणे अल्पकर्यनिमित्तं । गुरुः प्राय इति मत्वेत्यर्थ इत्यप्याहुः ॥ ७७ ॥ यत् य अग्रजः। आख्यात कथयत । अथेतत्वेन तवार्थेन | इत्यर्थः । प्राणसंशयादिति ल्यब्लोपे पञ्चमी । यों याथार्थेनेति यावत् ।। ७१-७२ ।। दैवकृतं इन्द्रा- | राजा देवादिभिरपि प्राणसंशयं नीत्वा मुक्तो न कृतः दिकृतं । नः अस्मान् । मानुषाज्जातं तुमुलं भयं संप्र- स रावणो रामेण प्राणसंशयं नीत्वा अद्य विमुक्तः बाधत इत्यन्वयः।७३।। वाशब्दर्थानुक्तसमुच्चयार्थः । | कृत इत्यर्थः । यद्वा राजा देवादिभिरपि यत् न कृतः देवेभ्यश्चेत्यर्थः । मानुषं मनुष्यादागतं ।। ७४-७५ ॥ | न प्रापितः। तत् रामेण कृतः प्राणसंशयाद्विमुक्तश्चे- इन्द्रादिभिरपि दुष्पीडमिदं नगरं कथं वानरैः पीड्यत | त्यर्थः ॥ ७८ ॥ पराजयं पराजयबोधकं ॥ ७९ इत्यत्राह-एकेनेत्यादि । सानुयात्रः सानुगः । एके- ~८१ ॥ सगर्वितं सगवे । रोषविवृद्धदोषं नैव महती पीडा कृता । किं पुनरनेकैरिहागतैरिति | क्रोधविवृद्धदुर्नयं । कुम्भकर्णमिति शेषः ॥ ८२ भावः ।। ७६ ॥ मृतेति । हे मृतेत्युक्त्वा । वस्तुतस्तु ८३ ॥ संप्रतस्थे प्रस्थातुमुपचक्रमे । शय मृतेत्यविभक्तिकनिर्देशः । मृत इति कृत्वेत्यर्थः । मृत नादुत्पपत हे ” त्युत्तरत्र वक्ष्यमणत्वात् । ८४- ति० संयुगेमुक्तः जीवन्मृ इत्युक्त्वेतिशेषः ॥ ७७ ॥ ति० यन्नकृतः यामवस्थांनप्रापितः सरमेणकृतः तामवस्थां प्रापितः। प्राणसंशयात् तयावस्थयाप्राप्तविमुक्तश्च । ॥ ती० सलक्ष्मणंराघवंहरिसैन्यंचहखा । वस्तुतस्तु सलक्ष्मणरघयंविनेतिशेषः । हरिसैन्यंहारावर्णाद्रक्ष्यामीतिसंबन्धः ती० वस्तुतस्तु रामलक्ष्मणयोरितिसंबन्धायैषी । रामलक्ष्मणसंबन्धिहरी णांमांसशोणितैः राक्षसांस्तर्पयिष्यामि खयमपिहरीणशोणितंपास्यामीतिसंबन्धः ॥ ८१ ॥ स० रोषविवृद्धदोषं रोषेण रामप राजयजन्यकोपेन विवृद्धः दोषः आत्मश्लाघनरूपोयस्य तं ॥ ८२ ॥ [ प% ] १ घ, ङ, झ. ट. मादृशं. क, ग मtशं. छ. ज. अ. मांप्रभुः. २ क. ख. ङ. e.--कुंभकर्णमरिन्दमं. ३ घ. ड. झ. ट. भयमस्तिनन क्वचित्. ख. ग. भथमस्ति हिनक्कचित् . ४ ग. ङ.--व्रजेति. ५ ङ. -. वर्चसा. ६ . च. अ. -टङ. झ ट. जित्वाततोद्रक्ष्यामि, ७ ङ. झ. ट, सुप्तमुत्थाप्य. ७८