पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६२ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २४५ द्विषष्टितमः सर्गः ॥ ६२ ॥ कुंभकर्णेन रावणहमेत्यतच्चरणप्रणामपूर्वकं सपरिष्वीत दत्तवरासने समुपवेशनम् ॥ १ ॥ रावणेनतंप्रति प्रकृत नि त्रि लवृत्तान्तनिवेदनपूर्वकं रामादि विजयेननिजरक्षणप्रार्थना ॥ २ ॥ स तु राक्षसशार्दूलो निद्रामदसमाकुलः ॥ राजमार्ग श्रिया जुष्टं ययौ विपुलविक्रमः ॥ १ ॥ राक्षसानां सहस्रैश्च वृतः परमदुर्जयः । गृहेभ्यः पुष्पवर्षेण कीर्यमाणस्तदा ययौ ॥ २ ॥ स हेमजालविततं भानुभाखरदर्शनम् ॥ ददर्श विपुलं रम्यं राक्षसेन्द्रनिवेशनम् ॥ ३ ॥ से ततदा स्रर्य इवाभ्रजालं प्रविश्य रक्षोऽधिपतेर्निवेशम् ॥ ददर्श दूव्रजमासुनथं खयंभुवं शक्र इवासनस्थुम् ॥ ४ ॥ भ्रातुः स भवनं गैच्छत्रक्षोगणसॅमन्वितम् ॥ ॐभकर्णः पदन्यासैरकम्पयत मेदिनीम् ॥ ५ ॥ सोभिगम्य गृहं भ्रातुः कक्ष्यामभिविगाह्य च ॥ ददशद्विग्नमासीनं विमाने पुष्पके गुरुम् ॥ ६ ॥ अथ दृष्ट्वा दशग्रीवः कुंभकर्णमुपस्थितम् ॥ तूर्णमुत्थाय संहृष्टः सन्निकर्षमुपानयत् ॥ ७ ॥ अथासीनस्य पर्यने कुंभकर्णं महाबलः। भ्रातुर्वचन्दे चरणौ किं कृत्यमिति चाब्रवीत् ॥ ८॥ अँत्पत्य चैनं मुदितो रावणः परिषस्खजे । स भ्रात्रा संपरिष्वक्तो यथावच्चाभिनन्दितः ॥ ९ ॥ कुंभकर्णः शुभं दिव्यं प्रतिपेदे वरासनम् । स तदसनमाश्रित्य कुंभकर्णं महाबलः । संरक्तनयनः कोपाद्रावणं वाक्यमब्रवीत् ॥ १० ॥ किमर्थमहमादृत्य त्वया राजन्विबोधितः । शंस कमाद्यं तेऽस्ति कोऽद्य प्रेतो भविष्यति ॥११॥ भ्रातरं रावणः कुटुं कुंभकर्णमवस्थितम् ॥ ईतु परिवृत्ताभ्यां नेत्राभ्यां वाक्यमब्रवीत् ॥ १२॥ अद्य ते सुमहान्कालः शयानस्य महाबल ।। ॐखितस्त्वं न जानीषे मम रामकृतं भयम् ॥ १३ ॥ अथ कुम्भकर्णं प्रति रावणस्य सान्त्ववचनं द्विष- | त्यर्थः।३। दूरे कक्ष्यान्तरप्रदेशे। दर्श। उन्नतपुष्पक ष्टितमे—स त्वित्यादि । निद्रामदसमाकुलः निद्रया | वत्त्वादितिभावः ।४-६॥। सन्निकर्षे समीपं ॥ ७ ॥ अकालोत्थितत्वेनानुवर्तमानया मदेन मद्यपानकृतेन कृत्यं मया कर्तव्यं । ८–१० ॥ आदृत्य स्थितेनेति च समाकुलः। गृहेभ्यः । निर्गतेनेति शेषः ॥।१-२॥ | शेषः । शंसेति । तमिति शेषः । प्रेतो भविष्यति मृतो हेमजालविततं स्वर्णमयगवाक्षविततं । भानुभास्वर- | भविष्यति ॥ ११ ॥ ईषत्परिवृत्ताभ्यामित्यनेन दर्शनं दृश्यत इति दर्शनं रूपं । भानुवत्प्रकाशमानामि- । ईषत्कोपो लक्ष्यते ।। १२ ॥ ईषत्त्वमेव विवृणोति स० हेभ्यः तत्स्थितस्त्रीकरेभ्यः यदा गृहेभ्यःपरभार्याभ्यः । “हिणीगृहमुच्यते” इतिवचनात् । राक्षसानांगृहेभ्यइत्यप्य वयोवा ॥ २ ॥ स० अभ्रजालं जलसत्तादशायामिन्द्रनीलखचनात् तदभावदशायांवप्रैश्चतन्निदर्शनतोचितेतिनभानुभास्वरेतिवि रोधः। अथवा अग्रजं रावणं अभ्रजालमिवददशैत्यन्वयः ॥ ४ ॥ स० समुदितोरावणः उपत्य आसनादुत्थायेत्यर्थः । संधि- रार्षः इतिनागोजिभट्टः । समुदितंयथाभवतितथाउत्पत्य । सुप्सुपेतिसमासऐकपद्येनेयं। मुदितः । अत्. पत्येतिच्छेदः । अतं आश्चर्यंयथाभवतितथा पतित्वाऽपस्य । व्याख्यातंचाद्भुतपदव्याख्यावसरे अदित्याश्चतुर्थकमव्ययमितीतिवा ॥ ९ ॥ सb रोषेणपरिवृत्ताभ्यां नेत्राभ्यामुपलक्षितं कुङ्भ्रातरंकुंभकर्णरावणोऽब्रवीदितिनागोजिभट्ट: । रोषेणपरिवृत्ताभ्यां नेत्राभ्यां पार्श्व द्वयवर्तिनेत्रत्वेनद्विवचनंपूर्वभुजाभ्यामितिवत् । तदुपलक्षितोवानरोवाक्यमुवाचेयन्वयवा । अस्मिन्पक्षेसुद्धपदंनाधिकं ॥ १२ ॥ स० सुमहान्कालः । प्रागस्माभिव्याख्यातरूपः । यत्तुनागोजिभट्रेन “ सुमहानियनेन ब्रह्मकृतावधिभूतषण्मासादप्यधिकःका लोगतइतिसूच्यते । ‘‘ शयितायेषषण्मासानेकाहंजागरिष्यते “ इतितुषण्मासादर्वाग्जागरणाभावपरं “ मन्त्रंकृचाप्रसुप्तोऽयमि- तस्तुनवमेऽहनि ” इतिपद्येतुप्रक्षिप्तंतत्राहःपदमासपरैवेत्युक्तं । अन्यथा षण्मासादर्वाकदापिजागरणभावेनतावत्कालस्यत- [ पा० ॥ १ ख. ततस्तदा. २ ग, घ, ङ, झ. गखरक्षोगण. ३ क. ग. -अ• समन्वितः. ४ ङ. च. छ. झ. अ. दः पुनस्समुदितोत्पत्यरावणः. ५ ङ. च. झ. ज. ट. रोषेणपरि, ६ ङ, झ. ट. अयंते. ७ ङऊ. झ. ट• सुषुप्तस्वं.