पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४६ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ एष दशरथी रामः सुग्रीवसहितो बली ।। सैमुद्रं सबलस्तीत्वा मूलं नः परिकृन्तति ॥ १४ ॥ हन्त पश्यस्ख लकायां वनान्युपवनानि च । सेतुना सुखंमागम्य वानरैकार्णवीकृतम् ॥ १५ ॥ ये रक्षसां मुख्यतमा हतास्ते वानरैर्युधि ॥ वानराणां क्षयं युद्धे न पश्यामि कंदाचन ॥ १६ ॥ न चापि वानरा युद्धे जितपूर्वाः कदाचन ॥ १७ ॥ तदेतद्भयमुत्पन्नं ब्रूयस्वेमां महाबल ॥ नाशय त्वमिमानद्य त→र्थ बोधितो भवान् ॥ १८ ॥ सर्वक्षपितकोशं च स त्वर्मेभ्यवपद्य माम् । त्रायस्वेमां पुरीं लङ्कां बालवृद्धावशेषिताम् ॥ १९ ॥ भ्रातुरर्थे महाबाहो कुरु कर्म सुदुष्करम् । मयैवं नोक्तपूर्वो हि कंचिद्धातः परंतप ॥ २० ॥ त्वय्यस्ति तु मम स्नेहः परा संभावना च मे । दैवासुरेषु युद्धेषु बहुशो राक्षसर्षभ । त्वया देवः प्रतिव्यूह्य निर्जिताश्चक्षुरा युधि ॥ २१ ॥ तदेतत्सर्वमातिष्ठ वीर्य भीमंपराक्रम । न हि ते सर्वभूतेषु दृश्यते सदृशो बली ॥ २२ ॥ कुरुष्व मे प्रियहितमेतदुत्तमं यथाप्रियं प्रियरण बान्धवप्रिय ॥ अद्येत्यादिना । सुमहान्कालः नवदिनपरिमितः । | सर्वक्षपितकोशं क्षपितसंवैश्वर्यं ।‘‘ कोशोस्त्री कुड्आले गत इति शेषः । १३ ॥ मूलं मूलबलं । परिकृन्तति | खङ्गपिधानेथौघदिव्ययोः’ इत्यमरः । अभ्यवपद्य बाधतइत्यर्थः १४ मूलकृन्तनमुपपादयति जानीहीत्यर्थः बालवृद्धावशेषितामित्यतिशयोक्तिः । हन्तेति । लङ्कायां वनान्युपवनानि च सर्वं । सेतुना मूलबलाद्युत्सादनस्य वक्ष्यमाणत्वात् ॥ १९ ॥ कच्चि सुखमागम्य स्वनिर्मितसेतुमात्रेण सुखमागम्य । रामे दिति प्रश्ने । कदाचिदपि नोक्तपूर्वोसीत्यर्थः। कश्चिदिति ण । वानरैकार्णवीकृतं वानररूपैकार्णवीकृतं । पश्यस्व पाठे त्वदन्यः कश्चिदपि नैवमुक्तपूर्वइत्यर्थः ॥ २० ॥ आत्मनेपद्माषं । यद्वा स्वलङ्कायामिति च्छेदः । आत्मीयलङ्काद्वीपइत्यर्थः॥ १५-१७॥ । तदेतत् एता- | देवासुरसंबन्धिषु संभावना आदरः । दैवासुरेषु । दृशं । भयमुत्पन्नं । अस्माद्भयादिमां पुरीं त्रायस्व । प्रतिव्यूह्य विभज्य ।असुराः असुराअपीत्यर्थः।२१। इमान् वानरान् नाशय । तथे नाशनाथे ।। १८ ॥ आतिषु अवलम्बस्व ॥ २२ ॥ यथाप्रियं यथास्नेहं । रखापेनियतखाततोऽर्वाख्यासद्वयादिमध्येएतस्प्रवृत्तौसुमहानित्युक्तेरसंगत्यापत्तेः । अनेनमत्रंझुखासुप्तस्याष्टनवमासरूपः कालोगः तइतिगम्यते । अनेनापियुद्धस्यषण्मासाधिककालव्यापितासूचिताभवतीतिज्ञायते इति उत्तरत्रवक्ष्यामइत्युक्तमुक्तं तदसंगतं । सुमहान्कालइत्यस्यगतेश्चिन्तितत्वात् । मन्त्रकाले विनायासंस्खतएवजागरणदिनएवकुंभकर्णागमनरामागमनानन्तरंनवमेऽहनिप्रयत्न उत्थानंचसंभवतः। युद्धस्यषण्मासादधिककालकल्पनेचास्मदुक्तक्रमेणातन्त्रमूलकं । षण्मासादर्वाकदापिजागरणाभाववादस्तु खय मेवजागरणाभावपरः । प्रयत्नेतुजागरणस्यषण्मासानन्तरमियतआयासस्यासंभावितखरूपसंभवद्युक्तिकात् । सीतायाः स्खजी वनस्यमासद्वयावधिखकथनरूपस्फुटतरबाधकाच्च । अन्यथारामागमनानन्तरमपियुद्धस्यबहुकालावधिकवेनमध्येखदुक्तःसमयो तिक्रान्तोतोमांभजेतिमध्येमध्येकथयाभाव्यत्वाच्च । कापियुद्धदिनेयत्तायाअनुक्तत्वान्मदुक्तप्रकारएवकिंनस्यादितितुदुराशामात्रं यावनपद्मपुराणीयपुष्करखण्डगताष्टत्रिंशाध्यायस्थः‘अत्रयुद्धेमहदृचैत्रशुक्लत्रयोदशीम् । अष्टचत्वारिंशतिदिनंयत्रासौरावणोहतः ” इतिश्लोकोनावलोकितस्तावदितिचतुरस्त्रं ॥ १३ ॥ स० वानराएवएकः अखण्डः अर्णवःसमुद्रोयेनतत् । कृतं कर्मपश्येत्य- न्वयः। वनानि महान्ति । उपवनानि अणूनि कृतानि । विटपोत्पाटात् । रामेणवानरैकार्णवंकृतं । । ‘अस्मदीयगुणार्णवं’ इत्य- नुव्याख्यानसुधायांअर्णवइवाचरतीत्यर्णवमिति कृते अर्णवतेःपचाद्यचकृतेअर्णवशब्दत्रिलिङ्गः साधुरित्युक्तेः साधु । कृतंवानरैः कार्णवंपश्येत्यन्वयेतुनक्लेशः ॥ १५ ॥ स० बालवृद्धावशेषितां । बालाः स्तनंधयाः । वृद्धाः युद्धानह्नः । बहूनांयूनांसखेपी यमुकिः कुंभकर्णस्यकारुण्याच्छीघ्रसमरधरणीप्रवेशार्थं १९ ॥ इतिद्विषष्टितमःसर्गः ६२ [ पा० ] १ ड. झ. ट. दाशरथिःश्रीमान्सुग्रीव. २ झ. ट. समुद्रलङ्घयिखातुकुलनः , ३ क. ङ. झ. ट. मागत्य. ४ क. ख-ग. ङ. छ-ट. रैकार्णवंकृतं५ क. ग. ड, झ. ट. कथंचन. ६ ङ. झ. ट. त्रायस्वेह. घ. त्रायस्खत्वं ७ ख. च. छ. अ. यदर्थे. ८ ङ. झ. ट. मभ्युपपद्य ९ झ. अ. ट. कश्चित्, १० ङ, झ. ट.धामरायुधि. ११ च. छ, विपुलविक्रम.