पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४८ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ यथागमं च यो राजा समयं विचिकीर्षति ॥ युध्यते सचिवान्बुद्ध्या सुहृदश्चानुपश्यति ॥ ८ ॥ धर्ममर्थं च कामं च सर्वान्वा रक्षसां पते । भंजेत पुरुषः काले श्रीणि द्वन्द्वानि वा पुनः ॥ ९ ॥ त्रिषु चैतेषु यच्छेष्ठं श्रुत्वा तनावबुध्यते ॥ राजा वा राजमात्रो वा व्यर्थं तस्य बहुश्रुतम् ॥ १० ॥ उपप्रदानं सान्त्वं वा भेदं काले च विक्रमम् ॥ योगं च रक्षसांश्रेष्ठ तावुभौ च नयानयौ ॥ ११ ॥ काले धर्मार्थकामान्यः संमन्त्र्य सचिवैः सह । निषेवेतैमूवाँलोके न स व्यसनमाप्नुयात् ॥ १२ ॥ हितानुबन्धशैलोच्य कार्याकार्यमिहात्मनः॥ राजा सैहार्थतस्वनैः सँचिवैः स हि जीवति ॥ १३ ॥ अनभिज्ञाय शास्त्रार्थान्पुरुषाः पशुबुद्धयः । प्रागल्भ्याद्वक्तुमिच्छन्ति मन्त्रेष्वभ्यन्तरीकृताः ॥ १४ ॥ उत्तममध्यमाधमकर्मणां । तत्र आत्मोदयपरज्यानिसं सेवेतेति । केवलकामं सर्वकालेष्वपि सेवमानः पुरु भवसमये क्रियमाणं दण्डोपयोगि यानमुत्तमं कर्म । षाधम एवेत्यभिसंधिः ॥ ९ ॥ एवं कर्तव्यमुक्त्वा आत्मपरयोः बलसाम्ये क्रियमाणं संधानं मध्यमं कर्म। | तदकर्तारं निन्दति–त्रिष्विति । एतेषु पूर्वोक्तेषु त्रिषु परोयात्मज्यानिसमये क्रियमाणं दानपूर्वसमाश्रयण- | भजनेषु धर्मार्थकामेषु वा । यच्छेष्ठं प्रत्येकभजनं धर्मं मधमं कर्म । तेषां पञ्चधा योगं । कर्मणामारम्भो | वा। तच्छुत्वा। यो राजा वा राजमात्रो वा राजसदृशो पायः। पुरुषद्रव्यसंपत् । देशकालविभागः । विनि- | वा । न बुध्यते आचरितुं न जानाति । तस्य बहुश्रुतं पातप्रतीकारः। कार्यसिद्धिश्चेत्युक्तैः पञ्चभियगं । | शास्त्रश्रवणं व्यर्थं । अनुष्ठानपर्यवसानाभावादिति यद्वा त्रयाणां उत्तममध्यमाधमभावेन त्रिविधानां | भावः । एवं सामान्यरूपया अप्रस्तुतप्रशंसया त्रिव• कर्मणां । पञ्चधा योगं देशकालात्मद्रव्यप्रयोजनसंब- |फ्रेषु श्रेष्ठं धर्म परित्यज्य जघन्यं काममेवाश्रितस्य ते न्धवशात् पञ्चविधं संबन्धं । यः पश्यति सः सभ्ये | शास्त्रश्रवणं समुद्रघोषमात्रमासीदिति प्रस्तुतोऽर्थाऽ साधौ । ‘सभ्यः सामाजिके साधौ”इति रत्नमाला। वगम्यते ॥ १० ॥ अकाले काम इवाकाले विक्र- पथि नीतिमार्गे वर्तते । सम्यनीतिफलं प्राप्नोती- । मोपि त्याज्य इत्याह-उपप्रदानमित्यादिश्लोकद्वयेन । त्यर्थः ॥ ७ ॥ यथागमं नीतिशास्त्रमनतिक्रम्य । यो | काले तत्तदुचितकाले । उपप्रदानं प्रतिपक्षिणः समीपं राजा । समयं कार्यनिर्णयं । चिकीर्षति । सचिवांश्च | गत्वाद्रविणादिप्रदानं । सान्त्वं समीचीनभाषणं । बुध्यते सचिवैः सहालोचयतीति यावत् । सुहृदश्चा- | भेदं मित्रादिवर्गस्य द्वैधीकरणं । विक्रमं दण्डं च । नुपश्यति सुहृद्भिः सह विचारयतीति यावत् । स | प्रत्येकं तेषां योगं समवायं च । तौ पूर्वोक्तौ नया सभ्ये पथि वर्तत इति पूर्वेणान्वयः ॥ ८ ॥ धर्ममर्थं | नयौ । तेषां निर्वाहप्रकारान् धर्मार्थकामांश्च सचिवैः कामं च प्रत्येकं वा । त्रीणि द्वन्द्वानि वा धर्माय | संमख्य । काले पूर्वोक्तकाले । आत्मवान् वशीकृतम अर्थधम कामाथ वा । सर्वान्वा । कालेषु विहितेषु | नस्कः । यो निषेवेत स लोके व्यसनं नाप्नुयान् प्रातर्मध्याह्नसायाहेषु भजेत । अकाले न सेवेतेति |॥ ११-१२ ॥ हितेति । अत्र कार्यमित्यध्याहारः। भावः । एतदुक्तं भवति । प्रातःकाले धर्मो विहितः, निषेवेतेत्यनुषङ्गः । यो राजा अर्थतत्त्वशैः सचिवैः तं तदा सेवेत । मध्याहे अर्थो विहितः, तं तदा | सह । हितानुबन्धं हितोदकं । आत्मनः कार्याकार्य सेवेत । सायंकाले कामो विहितः, तं तदा सेवेतेति । कर्तव्याकर्तव्यं । आलोच्य निश्चित्य। कार्यमेव निषे यद्वा प्रातःकाले स्वकालविहितं धर्मे मध्याहे विहित- | वेत सः इह लोके जीवतीत्यर्थः । हीत्यनेनायमर्थों मर्थं च सेवेत । मध्याहे स्खकालविहितमर्थं प्रातर्वि- । लोकप्रसिद्ध इत्यवगम्यते । हितानुबन्धकार्याकार्याना हितं धर्मे च सेवेत । सायंकाले स्वकालविहितं कामं | लोचनात्तवेदं व्यसनमापन्नमिति भावः । १३ । एवं मध्याह्नविहितमरं च सेवेत । अथवा सायंकाले । सामान्येन राजानमधिक्षिप्य मन्त्रिणोप्यधिक्षिपति स्वविहितं कामं प्रातर्मध्याह्नयोर्विहितौ धर्माय च । अनभिज्ञायेति। । शास्त्रार्थान् नीतिशास्त्रार्थान्। अनभि- [ पा० ॥ १ ङ. ज. झ. ट. सचिवैर्मुद्या. २ क. -ट. भजते. ३ ख. च. छ. अ. तात्मवात्राजानसन ४ ख. ङ. झ. ट, मालोक्यकुर्याकार्ये ५ ङ. च. अ, सर्वार्थतवनैः. ६ ष. ङ. च. झ. अ. द सचिवैर्मुद्धिजीविभिः