पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सगैः ६४ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २५३ निहत्य रामं सह लक्ष्मणेन खादामि सर्वान्हरियूथमुख्यान् ॥ ५७ ॥ रमख कीमं पिब चाद्यचारुणीं कुरुष्व छैत्यानि विनीयतां ज्वरः ॥ मयाऽद्य रामे गमितेयमक्षयं चिराय सीता वशगा भविष्यति ॥ ५८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिषष्टितमः सर्गः ॥ ६३ ॥ चतुःषष्टितमः सर्गः ॥ ६४ ॥ महोदरेणकुंभकर्णप्रति व्यभिचारप्रदर्शनेनसुकृतदुष्कृतयोःसुखदुःखहेतुवनियमनिरसनेन मत्रिभिःसहलोचनपूर्वक स्वोक्याचसीताहरणस्य न्याय्यत्वसमर्थनम् ॥ १ ॥ तथा रामस्ययुडेनदुर्जयस्वसमर्थनेन रावणंप्रति स्वबुद्धिपरिकल्पित कपटोपायप्रदर्शनपूर्वकं तेनैवसीतावशीकरणस्यसुकरस्वोक्तिः ॥ २ ॥ तदुक्तमूतिकायस्य बलिनो बाहुशालिनः॥ कुंभकर्णस्य वचनं श्रुत्वोवाच महोदरः ॥ १ ॥ कुंभकर्ण कुले जातो धृष्टः प्राकृतदर्शनः ।। अवलिप्तो न शक्नोषि कृत्यं सर्वत्र वेदितुम् ॥ २ ॥ न हि राजा न जानीते कुंभकर्णं नयानयौ । त्वं तु कैशोरकाद्धृष्टः केवलं वक्तुमिच्छसि ॥ ३ ॥ स्थानं वृद्धिं च हानिं च देशकालविभागवित् ॥ आत्मनश्च परेषां च बुध्यते राक्षसर्षभः ॥ ४ ॥ यवशक्यं बलवता कर्तुं प्राकृतबुद्धिना । अनुपासितवृद्धेन कः कुर्यात्तादृशं बँधः ॥ ५ ॥ तरसुखावहं । ते वधेन दाशरथेः सुखावहमित्यर्थ- । धृष्टः न तु शास्त्रज्ञ इत्यर्थः । अवलिप्तः गर्वितः । त्वं न्तरं ।। ५७ ।। मया निमित्तेन रमस्वेत्यादौ काकुः । सर्वत्र कारें । कृत्यं मत्ररूपं । तद्वेदितुं न शक्नोषि इयमक्षयमिति च्छेदः। रामे विषये गमिता इयं ।। २ । ‘केवढं वीर्यपेण नानुबन्धो विचारितःन सीता चिराय वशगा भविष्यतीत्यर्थान्तरं ॥ ५८ ॥ स वेद नयानयावित्यादिना रावणोद्देशेन कुम्भकर्णाक्तं इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे दूषयति-न हीत्यादिना । राजा नयानयौ न जानीत रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने त्रिषष्टितमः इति न । जानीत एवेयर्थः। किशोरः बालः तस्य सर्गः ॥ ६३ भावः कैशोरकं तस्मात् बाल्यात् । केवलं धृष्टः न तु शास्त्रज्ञानेनेति भावः । ३ ॥ देशकालविभागवित् अथ मन्निकृतानयमसहमानो महोदरः कुम्भकर्ण विविक्तादिमत्रोचिततद्भिन्नयोः देशयोः तथा मत्रो निर्भर्सयति-तदुक्तमित्यादिना । उक्तं सूचनं विना चितानुचितयोश्च कालयोर्विभागं वेत्तीति तथोक्तः । कण्ठरवेण दर्शितं । अतिकायस्य महशरीरस्य । राक्षसर्षभः रावणः। आमनः शत्रुणां च वृद्धिं हानिं प्रतिवचनानईत्वद्योतनाय विशेषणानि ॥ १ ॥ | स्थानं समतां च बुध्यते । रावणो देशकालविभागाद्य मत्रिभिः सहविचायैव रावणेनाकार्यं कृतमिति नभिज्ञ इति त्वयोक्तं न युक्तमिति भावः ।४। लोके अहमसहाय एव रामादिभिर्योत्स्यामीतिच यदुक्तं । कापुरुषेणापि यत्कर्तुमनहैं तादृशं कर्म विवेकी रावणः कुम्भकर्णेन तदुभयं दूषयितुमाह--कुम्भकर्णेत्यादि- | कथं कुर्यादित्यभिप्रेत्याह-यन्त्विति ।बलवता केवल ना । कुले जातोपि प्राकृतदर्शनः क्षुद्रबुद्धिः। केवलं शौर्यावलम्बिना। प्राकृतबुद्धिना यत्कर्तुं शक्यं तादृशं हिष्यतइतिभावः ॥ ४७ ॥ इतित्रिषष्टितमःसर्गः ॥ ६३ ॥ स० बलवता बलवानहमित्यभिमानवता । प्राकृतबुद्धिनापियत्कर्तुमशक्यंअयोग्यं । हेअनुपासितवृद्ध कुंभकर्ण । इनकः इन एवेनकः अस्मत्स्वामी । बुधः ज्ञानी तादृशंप्राकृतबुद्धिभिरननुष्ठीयमानंस्खयोग्यंकुर्यात् । शक्यमितिपाठे तादृशेनाधिकर्तुशक्यंवुधः कस्तादृशंकुर्यादित्यर्थः । अनुपासितवृद्धश्वासाविनश्च तत्संबुद्धिः । स्वाम्यनुजखान्मध्येकोपेनस्खध्वंससाध्वसाद्वा तमभिमुखीकर्तुमेव पा०] १ ङ. झ. ट. राजन्पिबचाद्यवारुणीं. २ ङ-ट. कृत्यानिविनीयदुःखं. कख. घ. कृत्यान्यपनीयतां. ३ झ. अ. ट. विधानवित्. ४ ङ, झ• ट. नरः