पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५४ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ ) यांस्तु धर्मार्थकामांस्त्वं ब्रवीषि पृथगाश्रयान् ॥ अनुयोज्डं खंभावे तामहि लक्षणमैस्ति ते ॥ ६ ॥ कर्म चैव हि सर्वेषां कारणानां पुंयोजकम् ॥ श्रेयः पापीयसां चात्र फलं भवति कर्मणाम् ॥ ७ ॥ निश्श्रेयसफलावेव धर्मार्थाचितरावपि । अधर्मानर्थयोः प्राप्तिः फलं च प्रत्ययायिकम् ॥८॥ ऐहलौकिकपैरत्रं कर्म पॅभिर्निषेच्यते । कर्माण्यपि तु कल्यानि लभते काममास्थितः ॥ ९ ॥ कर्म बुधः कः कुर्यात् न कोपि कुर्यात् । किमुत रावण | चेत्यादिना । सर्वेषां कारणानां स्वर्गनरकरूपाणां इति भावः । ५ । धर्माधर्मयोर्हिताहितसाधनत्वं । फलानां कनैव प्रयोजकं साधकं । जात्येकवचनं । किं निश्चित्य, ‘‘शीनं खल्वभ्युपेतं त्वां फलं पापस्य | तु अत्र कर्मजाते पापीयसामपि कर्मणां श्रेयः फलं कर्मणः’ इत्यादिना सीताहरणरूपात्पापात्तवायमनर्थः | भवति ।। ७ । उक्तमेवार्थं विशदयति-निःश्रेयसेति ॥ प्राप्त इति यदुक्तं कुम्भकर्णेन तदपि धर्माधर्मयोर्हिता- | धर्माथ धर्मार्थसाधनभूते कर्मणी । इतरौ अधर्मान हितफलनियमाभावान्न संगच्छत इति प्रतिपादयितु- | र्थसाधनभूते कर्मणी च । निःश्रेयसफलैौ एतानि माह—यांस्त्वित्यादिना । पृथगाश्रयान् पृथक्कारणान् | चतुर्विधानि निःश्रेयसकराण्येव। किंतु कदाचिद्धर्मा भिन्नफलान् । धर्मार्थकामान् ब्रवीषि । तान् स्वभावे | नर्थयोः प्रत्यवायिकं । अभ्यइति यावत् । प्रत्यवायो अनुबोद्धे स्वरूपतो ज्ञातुं । लक्षणं लक्ष्यतेनेनेति लक्षणं | स्मिन् कारणतयास्तीति प्रत्यवायिकं ।‘‘अत इनिठनैौ' प्रमाणं तव नास्तीत्यर्थः। सुखफलदागादिधर्मानुष्ठा- इति ठन् । प्राप्यत इति प्राप्तिः फलं । कर्मणि क्तिन्प्र नदशायां तात्कालिकशरीरायासजनितदुःखदर्शनात् | त्ययः । एतेनाधर्मानर्थयोः श्रेयस्तदितरश्चोभयं फलं दुःखजनकपरद्रव्यापहरणाद्यधर्माचरणसमयेताका- भवतीत्युक्तं ।! ८ ॥ एवं धर्माधर्मयोरव्यवस्थितफळ- लिकसुखदर्शनाच्च । अर्थकामयोरप्येवंर्शनाच्च कर्म- त्वमुक्त्वा कामस्यापि तदह-ऐहलौकिकेति ॥ ऐह र्णामनियतफलकत्वान्नियतफलकत्वे न किंचित्प्रमाण- | लौकिकं इहलोकोपयोगि । पारत्रं परलोकोपयोगि च मुपलभ्यत इत्यर्थः । ६ ॥ तदेव प्रदर्शयति-कर्म । कर्म पॅभिर्निषेव्यते । तत्फलं चानुभूयते । तथैव मुक्तिः । अनुपासितवृद्धेन अतएवप्राकृतबुद्धिनेति तीर्थानागोजिभटश्च ॥ ५ ॥ ति० सर्वेषकारणानां सुखसाधनानां त्रिवर्ग- लक्षणानां । कमैव प्रयोजनं प्रयोजकमुत्पादकं । नक्रिययकश्चनपुरुषार्थाधर्मादिः ॥ ७ ॥ ति० तत्रपुरुषप्रयत्नसाध्येष्वप्येषु धर्मार्थयोःकामात्कश्चिद्विशेषोस्तीत्याह--निश्श्रेयसेति । धर्मीयौं निश्श्रेयसफलावेवसन्तौ कामनाविशेषेणेतरावपि स्खगभ्युदयफर लावपिभवतः । अत्रधर्मशब्देनार्थनिरपेक्षोजपध्यानादिः । अर्थशब्देनचार्थसाध्योयागदानादिः।‘‘ यज्ञोदानंतपश्चैवपावनानिम नीषिणाम् ” इतिभगवद्वचनात् । तेषांचित्तशुद्धिद्वारामोक्षसाधनमस्ति । कामस्तुनकदापिनिश्श्रेयसफलइतिभावः । तयोरपर मपिकामाद्विशेषमाह-अधर्मानर्थयोरिति । जपादिरूपेक्रियामयेवा नित्यधर्मेछप्तेसत्यधर्मान प्राप्तौभवतः। तयोश्वसतोः प्राय- वायिकंविहिताकरणप्रयुक्तप्रत्यवायजन्यंफलंपुंसःप्राप्तीभवति । नतुकाम्याकरणेप्रत्यवायइतिभावः । स० अर्थः तव्ययसाध्यया गादिः। तौ निष्कामनयानुष्ठितौ निःश्रेयसफलौ मोक्षप्रापकौ । तावेव इतरौ कामनयानुष्ठितौ इतरौ खगैहिकसंपदादिप्रापकौ भवतः। तथाविरुद्धकामनया कर्तव्यलोपादिनाऽधर्मघटनेवघटनानर्थस्यापिभवेत् । तयोरधर्मानर्थयोःसतोः प्रात्यवायिकं प्रत्यवाय जन्यं । फलं अनिष्टं प्राप्संभवति । यथाविहिताकरणेप्रत्यवयस्तथाकाम्याकरणे नप्रत्यवायइतितदपेक्षयातौविशिष्टाविति । भगवः सेवादिकामनाप्यकामनैवेति सा धर्ममध्यएवगणनीयेति नहठवादीयभीमकामप्रशंसाविरोधइतिबोध्यं ॥ ८ ॥ ति० कीदृशंतत्फ लंतत्राह--ऐहलौकिकेति । इहलोकेपरत्रचभवंकर्म कर्मफलं । इहडणदारिद्यादिरूपं । परत्रनरकयातनादिरूपं । निषेव्यते अनुभू यते एवंधर्मफलमपि । अथकामस्यधर्मार्थाभ्यांवैलक्षण्यमाह-कर्माणीति । कामं तत्पुरुषार्थसिद्धिमुद्दिश्यकर्माणियत्नेनस्थितो नुतिष्ठन्नपिकल्यानिशुभानितुविशिष्यात्रापिसाक्षाल्लभतेनतुधर्मार्थवत्कालान्तरे लोकान्तरेवा । एवंचधर्मार्थकामाएकेनैवसेव्याः । धर्मविरुद्धोयदिकामस्तदासखतपोविक्रमादिनासमाधेयः । ‘न हिभिक्षुकाःसन्तीतिस्थाल्योनधिश्रियन्ते ” इतिन्यायादितिभवः । स० पुंभिः पुरुपैः । रावणस्यप्रस्तुतखापृभिरित्युक्तिः । सर्वैःस्त्रीपुंसैरित्यर्थः । ऐहलौकिकं इहलोकेभवं। अनुशतिकादित्वादुभय पदवृद्धिः। कर्म तत्फलं अङ्गचित्तवैकल्यादिकं । पारक्यं परशब्दात् ““ तद्धितः ” इतिबहुवचनशापितः क्यप् । किखादृद्धौचपा रक्यमितिभवति । यातनादिरूपं निषेव्यते । ऐहलौकिकंपारयंशुभमप्येवं । कामोधर्मार्थाभ्यांविलक्षणफलकइत्यालपति-कर्मा [ पा० ] १ ड. झ. ट. अवबोर्डं• २ ङ-ट. स्वभावेननाहि. ३ ङ• झ. अ. ट. मस्तितान्. ४ ग. ङ. -ट. प्रयोजनं. ५ क. ख. ङ. झ. ट. ठ. पारक्यं.