पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५६ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ येन पूर्व जनस्थाने बहवोर्तिबला हताः ॥ राक्षसा राघवं तं त्वं कथमेको जयिष्यसि ॥ १२ ॥ ये पैरा निर्जितास्तेन जनस्थाने महौजसः ॥ राक्षसांस्तान्पुरे सर्वान्भीतानद्यापि पश्यसि ॥ १३ ॥ तं सिंहमिव संक्रुद्धं रामं दशरथात्मजम् ॥ सर्प झुप्तमिवाबुध्य प्रबोधयितुमिच्छसि ॥ १४ ॥ ज्वलन्तं तेजसा नित्यं क्रोधेन च दुरासदम् । कस्तं मृत्युमिवासह्यमाससादयितुमर्हति । संशयस्थमिदं सर्वं शत्रोः प्रतिसमासने । एकस्य गमनं तत्र न हि मे रोचते भृशम् ॥ १६ ॥ हीनार्थः सुसमृद्धार्थ को रिपुं प्राकृतं यथा ॥ 'निश्चित्य जीवितत्यागे वशमानेतुमिच्छति ।। १७ ॥ यस्य नास्ति मैनुष्येषु सदृशो राक्षसोत्तम ॥ कथमाशंससे योद्धे तुल्येनेन्द्रविवस्खतोः ॥ १८ ॥ एवमुक्त्वा तु संरब्धः कुंभकर्ण महोदरः ॥ उवाच रक्षसां मध्ये रावणं लोकरावणम् ॥ १९ ॥ लब्ध्वा मॅनस्त्वं वैदेहीं क़िमर्थ संप्रजल्पसि । यदीच्छसि तदा सीता वशगा ते भविष्यति ॥२०॥ दृष्टः कश्चिदुपायो मे सीतोपस्थानकारकः । रुचिरश्चेत्स्खया बुट्टा राक्षसेश्वर तं शृणु ॥ २१ ॥ अहं द्विजिह्वः संहदी कुंभकण वितर्दनः पञ्च रामवधायैते नियन्तीत्यवघोषय ॥ २२ ॥ ततो गत्वा वयं युद्धे दास्यामस्तस्य यत्नतः ॥ जेष्यामो यदि ते शवूनोपायैः कृत्यमस्ति नः ॥२३॥ अथ जीवति नः शत्रुर्वयं च कृतसंयुगाः ।। तैतस्तदभिपत्स्यामो मनसा यत्समीक्षितम् । २४ वयं युद्धादिहेष्यामो रुधिरेण समुक्षिताः । विदार्य खतनं बाणै रामनामाङ्कितैः शितैः ।। २५ ॥ यो हेतुः बलपराक्रमरूपः । त्वयाप्रकृतः प्रस्तावितः । | सदृशो नास्ति । किंतु देवयोः इन्द्रविवस्वतोः इन्द्र- तत्रापीत्यपिशब्देन पूर्वं निराकृतः पक्षः समुच्चीयते । सूर्ययोस्तुल्येन तेन रामेणेति शेषः । योढं कथमाशं यदनुपपन्नं अयुक्तं । असाधु अहितं च। तद्वक्ष्या- | ससे । वक्तुमेव न शक्यं किमुत कर्तुमिति शेषः।१८. मि । ११ ॥ अनुपपत्तिमुपपादयति--येनेति ।१२॥ ॥ १९ । लब्ध्वेत्यादिश्लोकद्वयमेकान्वयं । संप्रज- असाधुत्वं दर्शयति-ये पुरेति । तान् तज्जातीयानि- | ल्पसि बहुविधं भाषसे । अथेति शेषः। यदीच्छसि । त्यर्थः । १३ । संक्रुद्धं सिंहमिव संक्रुद्धसिंहसदृशं | वक्ष्यमाणोपायमिति शेषः । तदा तदैव । मे मया । तमबुध्य अबुध्वा । सुम्नं सर्पमिव प्रबोधयितुमिच्छसी- | उपस्थानं स्वयमेव समीपागमनं । रुचिरः प्रियः। त्यन्वयः । १४ । असतुं सोदुमशक्यं । अपरिहार्य | स्वया बुद्ध्या शृणु । नतु परबुद्धिमनुसरेत्यर्थः पराक्रममित्यर्थः । आसादयितुं आसादितुं ॥ । १५ ॥ ॥ २०८२२ ॥ उपायैः सीताहरणोपायैः यत्र शत्रोः प्रतिसमासने प्रतिमुखस्थितौ इदं सर्वं बलं | कृत्यं साध्यं । नास्ति । सिद्धे साधनायोगादिति भावः संशयस्थं भवति । तत्र एकस्य तव गमनं न रोचते ।। २३ । अथ जीवति यदि जीवतीत्यर्थः । ततः ॥ १६ । हीनार्थः हीयमानबलः । कः पुमान् जीवि- | तदा । समीक्षितं आलोचितं । यत् तत् अभिपत्स्यामः वर्धमानबलं तत्यागे विषये रिपुं । निश्चित्य प्राकृतं यथा निश्चयं क्षुद्रपुरुषमिव कृत्वा । समृद्धार्थं । वश- | | वयमित्यादि करिष्याम् । इति वयं यावत् बाणैः ।। २४ स्वतनं ॥ तत्किमित्यत्राह- विदार्य रामेण मानेतुमिच्छतीत्यन्वयः । जीवितत्यागे निश्चयोस्ति | विदारितां कारयित्वा । रुधिरेण समुक्षिताः रामना चेतंप्रति युद्धाय याहीत्यर्थः । १७ ॥ । यस्य मनुष्येषु । माङ्कितैः शरैः सह युद्धादिहेष्याम इति योजना । स० इन्द्र विवखतोः एकदेहमाश्रितयोरित्यभूतोपमेयं । अन्यथेन्द्रादीनामेतदादिपराभवस्यबहुवारमनुभवन्ननिदर्शनार्हतेतिबोध्यं ॥ १८ ॥ शि० शरैः विघातकैः ॥ स७ वयंयुद्धात्स्खतनंबाणैः खयमेवविदांयें रामनामाङ्कितैःशरैः रुधिरेणसमुक्षिताइव इहै- व्यामः ॥ बाणैःशरैरितिपुनरुतिकृत्यमनालोचयतातीर्थेनेवनागोजिभट्टनापि रामनामाङ्कितशरताडितानांमहोदरादीनांजीवतां [ पा० ॥ १ ङ, झ. ट. बलास्तदा । राक्षसराघवध्वस्तः च. झ. अ. ट. पूर्वे. ३ ङ. झ. ब. ट. सुप्तमहबुध्वा. ४ ख ङ. झ. ट. निश्चितं. ५ क. ख. च छ. त्रिलोकेषु. ६ क. ङ. झ. ट. संरब्धं. ७ ग. ङछ. झ. अ. ट. पुरस्ताद्वैदेहीं. ख. ज. पुनस्तांवैदेहीं. ८ ङ. झ. ट. किमथैवंविलंबसे. च छ. अ. किमर्थपरितप्यंसे. ग. घ. किमर्थत्वंप्रजल्पसि. ९ ङ. च. झ. ज. ट. राक्षसेन्द्रततश्छण. १० क. ग.--ठ. ततस्समभि. ११ क, ख, ग , . -ट. शरैः .