पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६४ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २५७ भक्षितो राघवोऽस्माभिर्लक्ष्मणध्वेति वादिनः ॥ तव पादौ ग्रहीष्यामस्त्वं नः कामं प्रपूरय ॥ २६ ॥ ततोऽवघोषय पुरे गजस्कन्धेन पार्थिव ॥ हतो रामः सह भ्रात्रा ससैन्य इति सर्वतः॥ २७ ॥ प्रीतो नाम ततो भूत्वा भृत्यानां त्वमरिंदम ॥ भोगांश्च परिवारांश्च कामांश्च वसु दापय ॥ २८ ॥ ततो माल्यानि वासांसि वीराणामनुलेपनम् ॥ 'पेयं च बहु योधेभ्यः स्खयं च बुदितः पिब ॥२९॥ ततोसिन्बहुलीभूते कौलीने सर्वतो गते ॥ भक्षितः ससुहृदामो राक्षसैरिति विश्रुते । प्रविश्याश्वास्य चापि त्वं सीतां रहसि सान्त्वय ॥ धनधान्यैश्च कामैश्च रतैवैनां प्रयोभय ॥ ३१ ॥ अनयोपधया राजन्भैयशोकानुबन्धया ॥ अकाभा त्वद्वशं सीता नष्टनाथा गमिष्यति ॥ ३२ ॥ रञ्जनीयं हि भतरं विनष्टमवगम्य सा ॥ नैराश्यात्स्त्रीलघुत्वाच्च त्वद्वशं प्रतिपत्स्यते ॥ ३३ ॥ सा पुरा सुखसंवृद्धा सुखह दुःखकर्शिता । त्वय्यधीनं सुखं ज्ञात्वा सर्वथोपगमिष्यति ॥ ३४ ॥ एतत्सुनीतं मम दर्शनेन रामं हि दृष्टैव भवेदनर्थः । इहैव ते सेत्स्यति मोत्सुको भूर्महानयुद्धेन सुखस्य लाभः ॥ ३५ ॥ औदृष्टसैन्यो ह्यनवाप्तसंशयो र्नियुद्धेन जयनॅराधिपः। यशश्च ऍण्यं च महन्महीपते श्रीियं च कीर्ति च चिरं समश्रुते ।। ३६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुःषष्टितमः सर्गः ॥ ६४ ॥ At = इदं च रामयुद्धं कृतमिति सीतासमाश्वासाय ॥२५॥ [कुवित्येवं सान्त्ववादं कथयेत्यर्थः । धनैः सुवर्णाः ततः आगमनानन्तरं । रामो लक्ष्मणश्च रिपुः निः - |॥ ३०-३१ । उपधया कपटोपायेन । भयशोका शेषं भक्षित इति तव पादौ ग्रहीष्यामः । त्वं संतो- | नुबन्धया संपादितसीताभयशोकेनेत्यर्थः । अकामां घातिशयव्यञ्जनार्थं नः कामं प्रपूरय । अभीष्टं पारि- पूर्वे त्वनभिलाषिणी ॥ ३२ । स्त्रील्घुत्वात् त्रीचा तोषिकं देहीत्यर्थः । २६ । गजस्कन्धेन गजस्कन्ध- । पलात् ॥ । ३३ ॥ । त्वय्यधीनं त्वयि विषये अधीनं पर गतपुरुषेण ॥ २७ ॥ नामेत्यलीके । परिवारान् | तौं। उपगमिष्यति । त्वामिति शेषः ॥ ३४ । दासदासीः गजाश्वादीन्परिच्छदान्वा । ‘‘ स्याज्ज- | उक्तमर्थं निगमयति--एतदिति । एतत् मम दर्श ङ्गमे परीवारः इत्यमरः कामान् काम्यमानान नेन बुद्ध्या । सुनीतं निर्णीतं । रामं दृष्ट स्थितस्य भीष्टान् । वसु सुवर्ण ।। २८-२९ । तत इत्यादि| तव अनर्था भवेत् । मोत्सुको भूः मा रणोत्सुको भूः। श्लोकद्वयं ॥ कौलीने लोकवादे .। ‘‘ स्यात्कौलीनं | अयुद्धेन युद्धव्यतिरिक्तासनबलेन । प्रसज्यप्रतिषे- लोकवादे ” इत्यमरः । कौलीनमेव विशदयति-भ- | धेपि समासस्येष्टत्वात्साधुः ॥ ३५ ॥ तदेवायुद्धे क्षित इति । प्रविश्य । समीपं गत्वेत्यर्थः । आश्वस्य | स्तौति-अदृष्टेति ।। अदृष्टसैन्यः अदृष्टशत्रुसैन्यः। रामात्ययजं शोकं निवार्यं । सान्त्वय मयि प्रीतिं । अतएवानवाप्तसंशयः अप्राप्तप्राणसंदेहः । अयुद्धेन प्रत्यावृत्तौखसंपादितपुण्यमेवनिमित्तमित्यभिप्रेतं । “ रामंहिष्ठंवभवेदनर्थ’ इतिसर्गापान्यलोकीयानर्थावधइतिस्खव्याख्यानंपूवन् तराविमर्शमूलंचेतिमतिमद्भिःसंतोष्टव्यं ॥ २५ ॥ ति० बहुदेयं देहीतिशेषः । मुदितःपिब मुदितइवषिब मैरेयमितिशेषः ॥२९॥ ती० अनयोपधया अनेनकपटोपायेन। भयशोकानुबन्धया संपादितभयशोकयेत्यर्थः । अनयोपधयेत्यादिश्लोकत्रयस्यवास्तवार्थे महोदरवाणी प्रकारान्तरेणनिस्सरति-अनयेति । नष्टनाथागमिष्यतीत्यत्र नष्ट न अथ आगमिष्यतीतिच्छेदः । अथेत्यप्यर्थे । हेनष्ट रावण । अकामा विष्णुकामासीता । अनयोपधयापि खद्वधानागमिष्यतीत्यर्थः ॥ ३२ ॥ स० अयुद्धेन विनायुधं । एतेन सीतालाभानन्तरंकृतकाःशरणंव्रजेतिसूच्यतइतिीयं ॥ ३५॥ इतिचतुःषष्टितमःसर्गः ॥ ६४ ॥ [ पा० ] १ ङ, झ. अ. ट. देयंचबहु. ग. देयंचबहुधातेभ्यः. २ ङ.-ट• भूयश्शकानु. ३ च. छ. झ. ट. रमणीयंहि. ४ ग. ङ. च. ज. -ट. अनष्टसैन्यो. ५ ङ. च. झ. ट. रिपुंत्वयुद्धनजयजनाधिप. ६ छ. ज. ज. नराधिपः ७ क, ख. च. छ. अ. सौख्यंचमहान्महीपतिः, ८ ख, च, छ, ज, श्रियंसमृद्धांच. ८ ग. सुखं व• रा. २१