पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६२ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ स ननाद महानादं समुद्रमभिनादयन् ॥ जनयन्निव निंघातान्विधमन्निव पर्वतान् ॥ २ ॥ तमवध्यं मघवता यमेन वरुणेन वा ॥ प्रेक्ष्य भीमाक्षमायान्तं वानरा विप्रदुद्रुवुः ॥ ३ ॥ तैस्तु विप्रद्रुतान्दृष्ट्वा वालिपुत्रोऽङ्गदोऽब्रवीत् । नलं नीलं गवाक्षी च कुछंदं च महाबलम् ॥ ४ ॥ आत्मानमत्र विस्मृत्य वीर्याण्यभिजनानि च ॥ क गच्छत भयत्रस्ताः प्राकृता हरयो यथा ॥ ५॥ साधु सौम्या निवर्तध्वं किं प्राणान्परिरक्षथ ॥ नालं युद्धाय वै रक्षो महतीयं विभीषिका ॥ ६ ॥ महतीमुस्थितामेनां राक्षसानां विभीषिकाम् । विक्रमाद्विधमिष्यामो निवर्तध्वं प्लवङ्गमाः ॥ ७ ॥ कृच्छेण तु समाश्वस्य संगम्य च ततस्ततः । बृक्षाद्रिहस्ता हरयः संप्रतस्थू रणाजिरम् ॥ ८ ॥ ते निवृत्य तु संक्रुद्धः कुम्भकर्ण वनौकसः॥ निजध्रुः परमक्रुद्धाः समदा इव कुञ्जराः ॥ ९ ॥ प्रांशुभिर्गिरिशुद्धेश्च शिलाभिश्च महाबलः॥ पादपैः पुष्पितागैश्च हन्यमानो न कॅम्पते ॥ १० ॥ तैस्य गात्रेषु पतिता भिद्यन्ते शतशः शिलाः पादपाः पुष्पिताग्राश्च भग्नाः पेतुर्महीतले ॥ ११ ॥ सोपि सैन्यानि संक्रुद्धो वानराणां महौजसाम् ॥ ममन्थ परमायत्तो वनान्यग्निरिवोत्थितः॥ १२॥ लोहिताद्रस्तु बहवः शेरते वानरर्षभाः ॥ निरस्ताः पतिता भूमौ ताम्रपुष्पा इव द्रुमाः ॥ १३ ॥ लट्टयन्तः प्रधावन्तो वानरा नावलोकयन् ॥ १४ ॥ केचित्समुद्रे पतिताः ’केचिद्गनमाश्रिताः । वध्यमानास्तु ते वीरा राक्षसेन बलीयसा ।। १५॥ सागरं येन ते तीर्णाः पथा तेन प्रदुद्रुवुः ॥ १६ ॥ ते स्थलानि तथा निम्नं विषण्णवदना भयात् ॥ कक्षा बृक्षान्समारूढाः केचित्पर्वतमाश्रिताः॥१७॥ ममज्जुरर्णवे केचिदुहः केचित्समाश्रिताः ॥ निषेदुः प्लवगाः केचित्केचिन्नैवावतस्थिरे ॥ । १८ ॥ [ केचिदङ्मौ निपतिताः केचित्सुप्ता मृता इव ] तान्समीक्ष्याङ्गदो भग्नान्वानरानिदमब्रवीत् ॥१९॥ अवतिष्ठत युध्यामो निवर्तध्वं प्लवङ्गमाः ॥ भग्नानां वो न पश्यामि पॅरिगम्य महीमिमाम् । स्थानं सर्वं निवर्तध्वं किं प्राणान्परिरक्षथ ।। २० ॥ विधमन् दहन् ॥२-४॥। अभिजनानि प्रशस्तकुलानि | नावालोकयन् । पृष्ठदेशमित्यर्थः । १४ । केचित्ते ५ ॥ विभीषिका भयजनकः कृत्रिमपुरुषवेषः | वानरा इति योजना । १५ ॥ सागरमित्यर्थं । ते ॥ ६–८ ॥ परमक्रुद्धा इति कुञ्जरविशेषणं ॥ ९ ॥ | वानराः ॥ १६ ॥ स्थलानि अतिधावनयोग्यान्देशान् प्रांशुभिः उन्नतैः । महाबलः कुम्भकर्णः ॥ १०- | उन्नतप्रदेशान्वा । आश्रिता इत्यन्वयः ।। १७ ११ ॥ ममन्थ । ददाहेत्यर्थः ॥ १२ ॥ निरस्ताः | निषेदुः भूमौ पतिता इव तस्थुः ।।१८-१९॥ परि उत्क्षिप्ताः ॥ । १३॥ लड्यन्त इत्यर्थं । नावलोकयन् । गम्य प्रदक्षिणीकृत्येत्यर्थः । स्थानं न पश्यामीत्यन्वयः स० विजयन् विजयमानः । जयतीतिजयन् । विशिष्टश्वसौजनीतिसतथेतिवा । ति० निर्घातान् अशनिघोषान् ॥ २ स० हेसौम्याः क्रौर्यप्रदर्शनकालेपितदप्रकाशकाइतीर्ययासंबोधनं । प्राणान् किंपरिरक्षथ खमिकामिताकरणेनजीवनंधिगिति भावः । इदंरक्षः अस्माभिःसहयुद्धेकहॅनालं नसमर्थं । महतीविभीषिका महद्विभीषणं । भावेण्वुल् ॥ ६ ॥ स० बहवःशिलाः बोतोगुणवचनात् ” इत्युकारान्तस्त्रीलिङ्गबहुशब्दः ॥ ११ ॥ स० इमांमर्हपरिक्रम्यापिस्थितानां स्थानं निर्भयस्थलं । नप- [ पा०] १ ङ. झ. ट. विजयन्निव २ क, ग, घ, च, छ, ज, निर्धाषान्. ३ च. छ. अ. तान्वीरःप्रद्रुतान्दृष्ट्वा क. ग. घ. ज. तांस्तुविद्वतोदृष्टा. ४ क. ग. घ. ङ. झ. ट, राजपुत्रोङ्गदो. ५ क. कुमुदंगन्धमादनं. ६ ख. ङ. च. झ. ट. आत्मन स्ता निविस्मृत्य. ग. आत्मानमथविस्मृत्य. ७ ङ. झ. ट. वृक्षान्गृहीत्वहरयः ८ क -इ. झ. ट. संप्रतस्थुरणाजिरे. च. छ. युद्धार्थसंप्रतस्थिरे. ९ ख. ग. ड.-ट. संरब्धाः १० च. छ. ज• बुध्यते. ११ छ. अस्य . १२ झ. बहवः. १३ ग. केचित्सुप्ता मृताइव. १४ क. ख. वृक्षानुपारूढाः , १५ च. छ. ज. गोपुच्छास्वाश्रितागुहाः , १६ क. ख. घ. निपेतुःकेचिदवटेकेचित् १७ झा .---४. परिक्रम्य .