पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७० श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ -


+++++++++++++++

+++++ ++ ततः करागैः सहसा समेत्य राजा हरीणाममरेन्द्रशत्रुम् । खरैश्च कंv दशनैश्च नासां दैर्दश पाश्र्वेषु च कुम्भकर्णम् ॥ ८७ ॥ स कुम्भकर्णं हृतकर्णनासो विदारितस्तेन विमर्दितश्च । रोषाभिभूतः क्षतजार्द्रगात्रः सुग्रीवमाविध्य पिपेष भूमौ ॥ ८८ ॥ स भूतले भीमबलाभिपिष्टः सुरारिभिस्तैरभिहन्यमानः॥ जगाम खं वेगेवदभ्युपेत्य पुनश्च रामेण समाजगाम ॥ ८९ ॥ कर्णनासाविहीनस्तु कुम्भकर्णं महाबलः ॥ रराज शोणितैः सिक्तो गिरिः प्रस्रवणैरिव ॥ ९० ॥ शोणितार्दू महाकायो राक्षसो भीमविक्रमः ॥ युद्धायाभिमुखो भूयो मनश्चक्रे महाबलः ॥ ९१ ॥ अमर्षाच्छोणितोद्भारी शुशुभे रावणानुजः ॥ नीलाञ्जनचयप्रख्यः ससंध्य इव तोयदः ॥ ९२ ॥ गते तु तसिन्सुरराजशत्रुः क्रोधात्प्रदुद्राव रणाय भूयः । अनायुधोसीति विचिन्त्य रौद्रो घोरं तदा मुद्रमाससाद ॥ ९३ ॥ ततः स पुर्याः सहसा महौजा निष्क्रम्य तद्वानरसैन्यमुग्रम् ॥ [ तेनैवै रूपेण बभञ्ज रुष्टः प्रहारमुष्ट्या च पदेन सद्यः।] बभक्ष रक्षो युधि कुम्भकर्णः प्रजा युगान्ताग्निरिव प्रदीप्तः ॥ ९४ ॥ बुभुक्षितः शोणितमांसगृध्रः प्रविश्य तद्वानरसैन्यमुग्रम् ॥ चखाद रक्षांसि हरीन्पिशाचानृक्षांश्च मोहाद्युधि कुम्भकर्णः ॥ ९५॥ यथैव मृत्युर्हरते युगान्ते स भक्षयामास हरींश्च मुख्यान् ॥९६॥ एकं द्वे त्रीन्बहून्क्रुद्धो वानरान्सह राक्षसैः ॥ समादायैकहस्तेन प्रचिक्षेप त्वरन्मुखे ॥ ९७ ॥ संप्रस्रवंस्तदा मेदः शोणितं च महाबलः ॥ वध्यमानो नगेन्द्राणैर्भक्षयामास वानरान् ॥ ९८ ॥ ते भक्ष्यमाणा हरयो रामं जग्मुस्तदा गतिम् ॥ ९९॥ कुम्भकर्णं भृशं क्रुद्धः कपीन्खादन्प्रधावति ॥ १०० ॥ शतानि सप्त चाष्टौ च विंशत्रिंशत्तथैव च ॥ संपरिष्वज्य बाहुभ्यां खादन्विपरिधावति ॥ १०१॥ अन्यथा अचेति पुनरुक्तिः स्यात् ॥८६॥। खरैः तीक्ष्णैः । |मुखः सन् युद्धाय मनश्चक्र इति संबन्धः ॥ ९१– कराणैः कणों समेत्य दशनैः नासांचदंश । ॥ ९५ ॥ शोणितमांसगृथुः शोणितमांसलोलुपः संहृत्य पार्थेषु कपोलयोरंसयोरुदरान्तरयोश्च पादाभ्यां || ९६-९७ ॥ संप्रस्रवन् तालुभ्यामुद्वमन् । शोणितं विददारेति शेषः ॥ ८७ ॥ विमर्दितः संपीडितः | मेदश्च भक्षितवानरसंबन्धि ॥ ९८ ॥ त इत्यधे । ॥ ८८-८९ ॥ प्रस्रवणैः निर्दरैः ॥ ९० ॥ अभि- | गतिं शरणं ॥ ९९ ॥ कुम्भकण इत्यर्थ । प्रधावति जमार्गमवेक्षमाणः अनेनानेनाहमानीतइतिम तिब्रतेतिसूच्यते ॥ ८५ ॥ ति० नीलाञ्जनेत्यनेन निध्यजनादिव्यावृत्तिः ॥ ९२ ॥ ति० रक्षआदेरपिखादनेहेतुः—मोहादिति । मयादिनेवरक्तपानजमदवैवश्यादितिभावः ॥ ९५ ॥ स० संप्रस्रवदित्युभया न्वयि । ताडितवानरदेहात् । भक्षयामास अपिबत् । अब्भक्षोवायुभक्षइतियथा । वानरांश्चचखादेत्यर्थः । ‘संप्रस्रवत् अडभा । वआर्षः । भक्षितवानरसंबन्धिशोणितादि’ इतितीर्थनागोजिभौ ॥९८॥ स० गतिं गम्यस्थानं । शरणमितियावत् ॥ ९९ ॥ [ पा० ] १ ङ. झ. ट. शत्रोः. २ घ चिच्छेदकणों. ३ ड. छ. झ. ट. ददंशपादैर्विददारपा. ४ ङ. च. छ. झ. ट. रदैर्नखैश्च. ५ ख. ङ. -ट. कन्दुकवजवेन. ६ क, ख, ग, ङ--ट. महात्मा. ७ इदमर्घ क, ख. घ, च , छ. ज. पाठेघदृश्यते. ८ झ.--ठ. संप्रस्रवत्तदा।