पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/२७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७४ श्रीमद्वालमीकिराम।यणम् । [ युद्धकाण्डम् ६ ते वानरा भग्नहतावशेषाः पर्यन्तमाश्रित्य तदा विषण्णाः । प्रवेपिताङ्गं ददृशुः सुघोरं नरेन्द्ररक्षोधिपसन्निपातम् ॥ १६० ॥ स कुम्भकर्णस्रनिकृत्तबाहुर्महान्निकृत्ताग्र इवाचलेन्द्रः। उत्पाटयामास करेण वृक्षे ततोऽभिदुद्राव रणे नरेन्द्रम् ॥ १६१ ॥ से तस्य बाहुं सहसालवृक्षे समुद्यतं पन्नगभोगकल्पम् । ऐन्द्रास्त्रयुक्तेन जघान रामो बाणेन जाम्बूनदचित्रितेन ॥ १६२ ॥ स कुम्भकर्णस्य भुजो निकृत्तः पपात भूमौ गिरिसन्निकाशः । विवेष्टमानोऽभिजघन वृक्षशैलाञ्शिला चानरराक्षसांश्च ॥ १६३ ॥ तं छिन्नबाहुं समवेक्ष्य रामः समापतन्तं सहसा नदन्तम् ॥ द्वावर्धचन्द्रौ निशितौ प्रगृह्य चिच्छेद पादौ युधि राक्षसस्य ॥ १६४ ॥ तौ तस्य पादौ प्रदिशो दिशश्च गिरीन्गुहायैव महार्णवं च । लङ्कां च सेनां कपिराक्षसानां विनादयन्तौ विनिपेततुश्च ॥ १६५॥ निकृत्तबाहुर्विनिकृत्तपादो विदार्य चक्रे बडघमुखभम् । दुद्राव रामं सहसाऽभिगर्जन्राहुर्यथा चन्द्रमिवान्तरिक्षे ।। १६६ ॥ अपूरयत्तस्य सुखं शितागै रामः शरैर्हमपिनद्धपुलैः। स पूर्णचक्र न शशाक वक्तुं चुकूज कृच्छेण भुमेह चापि । १६७ ॥ अथाददे सुर्यमरीचिकल्पं स ब्रह्मदण्डान्तककालकल्पम् । अरिष्टमैन्द्रं निशितं सुपुव्वं रामः शूरं मारुततुल्यवेगम् ॥ १६८ ॥ तं वज्जम्बूनदचारुपुडं प्रदीप्तसूर्यज्वलनप्रकाशम् ॥ महेन्द्रवज्ज्ञाशनितुल्यवेगं रामः प्रचिक्षेप निशाचराय ॥ १६९ ॥ स सायको राघवबाहुचोदितो दिशः खभसा दश संप्रकाशयन् । ॐधूमवैश्वानरदीप्तदर्शनो जगाम शक्राशनिवीर्यविक्रमः ॥ १७० ॥ ॐ तन्महापर्वतकूटसन्निभं विवृत्तदंष्ट्री चलचारुकुण्डलम् । ॥ १५७–१५९ ॥ सन्निपातं द्वन्द्वयुद्धं ॥ १६०- | षाभ्यामिदं । अन्यथेदं गमनं वक्ष्यमाणं पतनं च न १६१ ॥ ऐन्द्रात्रयुक्तेन ऐन्द्रान्नमत्राभिमन्त्रितेन संभवतः। राहुर्यथेति। चन्द्रमिव स्थितं रामं राहुर्यथा ॥ १६२ ॥ विवेष्टमानः विवर्तमानः ॥ १६३ ।। प्रगृह्य | तथा कुम्भकणे इत्यर्थः ।। १६६-१६७ ॥ अरिष्टं युगपत्संधाय ॥ १६४ ॥ विनाशयन्तौ दिगादीन् रिपूणामशुभप्रदं । ॐ अरिष्टे तु शुभाशुभे ” इत्यमरः प्रतिध्वनयन्तौ ॥ १६५ । दुद्राव राममिति । ऊरुशे॥ १६८-१६९॥ वैश्वानरः अग्निः। । १७०-१७१ ॥ तप्रयोगः ॥ १५५ ॥ ति० करेण कृतेतरेण ॥ १६१ ॥ ति७ चुकूज अवर्णनशब्देनेतिशेषः ॥ १६७ ॥ ति० शंकाशंन्योरिव शक्रोशनेरिववाभीमोविक्रमोयस्यतंकुंभकर्णजगाम ॥ १७० ॥ ति० चले गते चारुणी रमणीयेकुण्डलेयस्मात्तचलचारुकुण्डलं ॥ [ पा' ] १ क. ग. ङ. च, छ. झ. ट, तंतस्य. २ ङ. च. झ. ट. गिरेर्गुहश्चैव. ३ ङ, झ. मुमूच्र्छचापि. ४ क. ङ. च. छ. झ. ज. ट. विधूमवैश्वानरभीमदर्शनो. ५ ङ. झ. ट. भीमविक्रमं. ६ दिव्यंमघवतदत्तंज्वलन्तमिवतेजसा । अवारणीयंवि शिखंगिरीणामपिदारणम् ॥ १ ॥ भयङ्करममित्राणांशातीनांनन्दिवर्धनम् । सुपर्वाणंसुपर्वाग्रंशत्रुणांभयवर्धनम् ॥ २ ॥ तंसायक सुपदायविकृष्यचमहाबलः । ससर्जकुंभकर्णस्यवधायशरमुत्तमम् ॥ ३ ॥ सविसृष्टोबलवतारामेणनिशितःशरः । कुंभकर्णस्यहृद- यंभित्त्वाधरणिमाविशत् ॥ ४ ॥ ससायकःइति १७० श्लोकानन्तरमेतेचरःलकाः क ख. पुस्तकयोरधिका दृश्यन्ते ७ ख. घ. ङ. च. छ. झ. ट. सुवृत्तदं .