पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०० श्रीमद्वाल्मीकिरामायणम् [ युद्धकाण्डम् ६ मन्ये स्खयम्भूर्भगवानचिन्त्यो यस्यैतदस्त्रं प्रभवश्च योस्य ॥ बाणावपातांस्त्वमिहाद्य धीमन्मया सहाव्यग्रमनाः सहख ॥ ६९ ॥ प्रच्छादयत्येष हि राक्षसेन्द्रः सर्वा दिशः सायकवृष्टिजालैः ॥ एतच्च सर्वं पतिताज्यशूरं न भ्राजते वानरराजसैन्यम् ॥ ७० ॥ आवां तु दृष्ट्वा पतितौ विसंज्ञौ निवृत्तयुद्धौ गतरोषहषु ॥ ध्रुवं प्रवेक्ष्यत्यमरारिवासमसौ समादाय रणाग्रलक्ष्मीम् ॥ ७१ ।। ततस्तु ताविन्द्रजिदत्रजालैर्बभूवतुस्तत्र तथा विशस्तौ ॥ स चापि तौ तत्र विंदर्शयित्वा ननाद हर्षाद्युधि राक्षसेन्द्रः॥ ७२॥ स तत्तदा वानरसैन्यमेवं रामं च सखायं सह लक्ष्मणेन । विंषादयित्वा सहसा विवेश पुरीं दशग्रीवभुजाभिगुप्तम् ॥ ७३ ॥ [ संस्तूयमानः स तु यातुधानैः पित्रे च सर्वे हृषितोऽभ्युवाच ॥] ७४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिसप्ततितमः सर्गः ॥ ७३ ॥ चतुःसप्ततितमः सर्गः ॥ ७४ ॥ विभीषणेनेन्द्रजिदस्त्रबद्धमुग्धसेनासमश्वसनपूर्वकं हनुमतासहोल्कापाणिनासता सेनामध्येऽन्वेषणेनजांबवदन्तिकोप सर्पणम् ॥१॥ विभीषणेनकुशलंपृष्टेनजांबवता तंप्रति मन्दस्वरेणहनुमकुशलप्रश्ने हनुमताजांबवन्तंप्रति सप्रणाममात्मनो ऽभिमतकरणेनियोजनप्रार्थना ॥ २ ॥ तेन तंप्रति सराघचहरिसेनासमुजीवनाय हिमवद् िरिसंनिकृष्टमहौषधिपर्वतान्भृतसं. जीवन्यादि दिव्यौषधिसमानयनचोदना ॥ ३ ॥ हनुमताहिमवन्तमेत्य तत्रनानापुण्यस्थानावलोकनपूर्वकमोषधिगिरिमेत्य तदोषधिगवेषणम् ॥ ४ ॥ हनुमता स्वावलोकनेनौषधिभिस्तिरोधाने जोधादोषधिगिरेरेवसमुत्पाटनेन गाऊझांप्रत्यागः मनम् ॥५॥ पर्वतपाणौहनुमति संनिकृष्टमात्रेणदिव्यौषधिगन्धघ्राणनमात्रेणराघवाभ्यांसहविगतमोहैर्विशल्यैश्च वानरगणै स्तदोषधिगन्धमारुतसंस्पर्शमात्रेणसमुज्जीवितैर्हत ईतपूर्ववानरैस्सह हर्षात्समुद्धोषणम् ॥ ६ ॥ हनुमता पुनरोषधिगिरेर्हिमवद्भि- रिंप्रति प्रापणम् ॥ ७ ॥ तयोस्तदा सादितयो रणाग्रे मुमोह सैन्यं हरिपुङ्गवानाम् ॥ सुग्रीवनीलाऊदजाम्बवन्तो न चापि किंचित्प्रतिपेदिरे ते ॥ १॥ तर्हि तत्र प्रतिक्रिया कर्तव्येत्यत्राह-मन्य इति ॥ | ललक्ष्मीर्न ग्रहीतुं शक्येत्युच्यते एतेन मूलघातः स्वयम्भूः अचिन्यः अचिन्त्यप्रभाव इति मन्ये । तत्र कर्तुं न शक्यत इत्युच्यते ।। ७१ ॥ विशस्तौ पीडितौ। हेतुमाह--यस्येति । एतदत्रं यस्य यद्देवताकं । यः तौ पतितौ विदर्शयित्वा दृष्ट्वा ननाद ॥ ७२-७४ । अस्यास्रस्य प्रभवः उत्पत्तिकारणं। सोचिन्त्यः । तङ्- इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे वाभ्यां किं कर्तव्यमित्यत्राह-बाणेति । धीमन् 'रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने त्रिसप्ततितमः आपत्सु न चलितव्यमिति ज्ञानिन् ॥ ६९-७० ॥ सर्गः ।। ७३ ॥ गतरोषहषीं मूर्धिछताविति यावत् । अमरारिवासं | लङ्कां । रणाग्रलक्ष्मीं विजयलक्ष्मीं । अग्रपदेन रणमू- अथ ब्रह्मास्त्रबन्धविमुक्तिश्चतुःसप्ततौ-तयोरित्यादिं ति० नन्वदृष्टदेहस्यापिसंहारसाधनैः शब्दवेध्यादिदिव्यास्त्रैर्हननकार्यमितिचेन्न । भगवतोब्रह्मणआज्ञायामारुतिनेवास्माभिर पिपालनौचित्येनैतत्सहनस्यैवौचित्यादित्याशयेनाहमन्यइति ॥ स० मयासहसहस्ख एतेनतत्सहनेममसामथुमदनुग्रहात्तवसह नमितिध्वन्यते ॥ ६९ ॥ इतित्रिसप्ततितमःसर्गः ॥ ७३ ॥ [ पt० ] १ ङ. झ. ट. समासाद्य . २ क. ख . छ:-ट. विषादयित्वा . ३ ङ. झ. ट. निघूदयिखा. ४ इदमर्घ ङ, झ. ट. पाठेघदृश्यते.