पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ७४ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ३०१ ततो विषण्णं समवेक्ष्य सैन्यं विभीषणो बुद्धिमतां वरिष्ठः । उवाच शाखामृगराजवीरानाश्वासयनप्रतिमैर्वचोभिः ॥ २ ॥ मा भैष्ट नास्त्यत्र विषादकालो यदार्यपुत्रौ चशौ विषण्णौ ॥ स्खयम्भुवो वाक्यमथोद्वहन्तौ यत्सादिताविन्द्रजिदस्त्रजालैः॥ ३॥ [ विभीषणस्तत्र वराद्विधातुरसादितोत्रेण निरीक्षमाणः । सेनां हरीणां दुहिणाद्दूनां खस्थं हनूमन्तमुवाच दृष्ट्वा ]॥ ४ ॥ तस्मै तु दत्तं परमास्त्रमेतत्स्वयम्भुवा ब्राह्ममोघवेगम् ॥ तन्मानयन्तौ युधि राजपुत्रौ निपातितौ कोत्र विषादकालः॥ ५॥ ब्राह्ममस्त्रं ततो धीमान्मानयित्वा तु मारुतिः । विभीषणवचः श्रुत्वा हैनुमांस्तमथाब्रवीत् ॥ ६ ॥ ऍतस्मिनिहते सैन्ये वानराणां तरखिनाम् । यो यो धारयते प्राणांस्तं तमाश्वासयावहै ॥ ७ ॥ तावुभौ युगपद्वीरौ हनुमद्राक्षसोत्तमौ ॥ उल्काहस्तौ तदा रात्रौ रणशीर्षे विचेरतुः ॥ ८॥ भिन्नलाङ्गलहस्तोरुपादाङ्गलिशिरोधरैः ॥ स्रवद्भिः क्षतजं गात्रैः प्रेस्रवद्भिस्ततस्ततः ॥ ९ ॥ पतितैः पर्वताकारैर्वानरैरभिसङ्कलाम् ॥ शनैश्च पतितैदींसैर्ददृशाते वसुन्धराम् ॥ १० ॥ सुग्रीवमङ्गदं नीलं शरभं गन्धमादनम् ॥ शैवाक्षी च सुषेणं च वेगदर्शिनमाहुकम् ॥ ११ ॥ मैन्दं नलं ज्योतिमुखं द्विविदं पनसं तथा ॥ ऍतांश्चान्यांस्ततो वीरौ ददृशाते हतात्रणे ॥ १२ ॥ सप्तषष्टिर्हताः कोट्यो वानराणां तरस्खिनाम् ॥ अह्नः पञ्चमशेषेण वल्लभेन स्खयम्भुवः ॥ १३ ॥ सादितयोः अवसादितयोः । किंचिन्न प्रतिपेदिरे । | स्रवद्भिः मूत्रयद्भिः।। ९-१०॥ सुग्रीवमित्यादिश्लो मूढा बभूवुरित्यर्थः । १२ । आर्यपुत्रौ अवशौ | कद्वयमेकान्वयं । आहुक इति कश्चियूथपः । गवाक्ष विषण्णाविति यत् । अत्र विषाकालो नास्ति विषा- | च सुषेणं च वेगदर्शिनमाहुकसिति पाठः । हतान् हद दहेतुकालो नास्ति । कुतः । स्वयम्भुवो वाक्यम् उद्व | तप्रायान् । प्रहृतानिति वा ॥ ११-१२ ॥ वान हन्तौ मानयन्तौ इन्द्रजिदत्रजालैः सादितौ सादिता- | राणां यूथपवानराणामित्यर्थः । सुमीवाङ्गदादिभिः विव वर्तमानाविति यत् । ततः । मा भैष्टेत्यर्थः । सह पाठात् । अह्नः पञ्चमशेषेण पञ्चमभागेन । ।३-४॥। उक्तमेवार्थं विशदयति-तस्मा इति ।। ५॥ | प्रातःसङ्गवमध्याह्नपराढ्सायाह्नसंज्ञाः षण्नाडिकामं- मानयित्वा मुहूर्तमात्रं ब्रह्मास्त्रपरवशः स्थित्वा ॥ ६ | काः अहः पञ्च भागाः सन्ति । तेषु पञ्चमेन साया –८ ॥ भिन्नलांडूळेत्यादिश्लोकद्वयंमेकान्वयम् ॥ | ह्रसंज्ञेन नाडीषफेनेत्यर्थः । स्वयम्भुवो वल्लभेन इन्द्र स० शाखामृगराजश्चतेवीराश्च तान् । शाखामृगराजेषुवीरावेतिवा । ‘ सप्तमीशौण्डैः ?इतियोगविभागात्समासः । तेन नपूर्वापरेतिवीरशब्दस्यपूर्वनिपातः। आद्यपक्षेतुएकवीरइतिवद्वाहुलकात्परनिपातः ॥ २ ॥ ति० अत्र अस्यामवस्थायां। विषा दंकालः विषादावसरोनास्ति । कुतस्तत्राह--यदिति । यद्यस्मात्स्खयंभुवोवाक्यमुद्वहन्तौ तदाज्ञांपरिपालयन्तौ । अतएवविवशौ अत्रंप्रयोगप्रवृत्तिरहितौ । अथानन्तरं तस्मादेवेन्द्रजितासादितावितियत् तस्माद्विषण्णावेव नतुप्राणपीडावन्तौ । अतोमाभैष्ट । यी एतांववशौ विषण्णावितियत् तत्रविषयेमाभैष्ट । एतयोर्विषण्णयोरस्मान्कोवारक्षिध्यतीतिशत्रुभ्योभयंमाभूत् । अत्रएतद्वि- षयेविषादकालोनास्ति । यद्यस्मात्स्खयंभुवोवाक्यं मन्त्ररूपं उद्वहन्तौ मानयन्तौ इन्द्रजिदत्रजालैःसादितौ सादिताविव यतोब्रह्मसं मननार्थस्खयमेवपतितावितिमाभैष्टेत्यर्थः ॥ ३ ॥ ति० तदारात्रावित्यनेन सप्तम्यांरात्रावयमत्रप्रयोगइतिसूचितं ॥ ८ ॥ ति० सप्तषष्टिकोटिवनरहननेसामर्थंमाह-वल्लभेनेति । खयंभूवल्लभेनब्रह्मास्त्रेण अपरिमितप्राणिहननसमर्थेन हतमितिभगवदैभव- [ पा० ] १ अयं श्लोकः क. ख. पाठयोरधिको दृश्यते. २ ङ. --ट. ममोघवीरें. ३ क. ग -ट. हनूमानिदमब्रवीत्. ४ ङ. झ. ट. अस्मिन्नन्नहते. घ. एतस्मिन्नन्तरे. ५ क. -ड. जर झ. प्रस्रवद्भिःसमन्ततः . ख. च. छ. ट. प्रस्रवद्भिरिवाचलैः . ६ क, ख. घ.--. जांबवन्तंसुषेणं च. ७ क. घ, ङ. झ. ट. द्विविदंचापिवान, ८ क. ग.–८. विभीषणोहनूमांश्चददृशाते,