पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गाः ७४ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ३०३ मृतसञ्जीवनीं चैव विशल्यकरणीमपि ॥ संसाबण्यैकरणीं चैव सन्धानकरणीं तथा ॥ ३४ ॥ ताः सर्वा हनुमन्गृह्य क्षिप्रमागन्तुमर्हसि ॥ आश्वासय हरीन्प्राणैयज्य गन्धवहात्मज ॥ ३५ ॥ श्रुत्वा जाम्बवतो वाक्यं हनुमान्हरिपुङ्गवः ॥ आपूर्यंत धैलोद्धर्वैस्तोयवेगैरिवार्णवः ॥ ३६ ॥ स पर्वततटाग्रस्थः पीडयन्पर्वतोत्तमम् ॥ हनुमान्दृश्यते वीरो द्वितीय इव पर्वतः ॥ ३७ ॥ हरिपादविनिर्भग्नो निषसाद स पर्वतः॥ न शशाक तदाऽऽत्मानं सोढं भृशनिपीडितः ॥ ३८॥ तस्य पेतुर्नगा भूमौ हरिवेगाच्च जज्वलुः ॥ ङ्गाणि च व्यशीर्यन्त पीडितस्य हनूमता ॥ ३९ ॥ तसिन्संपीड्यमाने तु भग्नद्रुमशिलातले । न शेकुर्वानराः स्थातुं घूर्णमाने नगोत्तमे ॥ ४० ॥ सा चूर्णितमहाद्वारा प्रभग्नगृहगोपुरा । लङ्का त्रासाकुला रात्रौ प्रनृत्तेवाभवत्तदा ॥ ४१ ॥ ॥ पृथिवीधरसंकाशो निपीड्य धरणीधरम् ॥ पृथिवीं क्षोभयामास साजेंवां मारुतात्मजः । आरुरोह तदा तैस्साद्धरिर्मलयपर्वतम् । मेरुमन्दरसंकाशं नानाप्रस्रवणाकुलम् ॥ ४३ ॥ नानाद्रुमलताकीर्ण विकासिकमलोत्पलम् ॥ सेवितं देवगन्धर्वैः षष्टियोजनमुचिशृतम् ॥ ४४ ॥ विद्याधरैर्मुनिगणैरप्सरोभिर्निषेवितम् ॥ नानामृगगणाकीर्ण बहुकन्दरशोभितम् ॥ ४५ ॥ सर्वानाकुलयंस्तत्र यक्षगन्धर्वकिन्नरान् । हनुमान्मेघेसंकाशो ववृधे मारुतात्मजः ॥ ४६ ॥ पद्मां तु शैलमापीड्य घडवामुखवन्मुखम् । विद्युत्योगं ननादोच्चैस्त्रासयन्निव राक्षसान् ॥ ४७ ॥ तस्य नानद्यमानस्य श्रुत्वा निनदमद्भुतम् । लङ्कास्था ऍक्षसाः सर्वे न शेकुः स्पन्दितुं भयात् ॥४८॥ नमस्कृत्वाऽथ रामाय मारुतिभीमविक्रमः । राघवार्थे परं कर्म समीहत परन्तपः ॥ ४९ ॥ स पुच्छमुद्यम्य भुजङ्गकल्पं विनम्य पृष्ठं श्रवणे निकुक्ष्य । विवृत्य वनं बडवामुखाभमापुप्लुवे व्योमनि चण्डवेगः ॥ १० ॥ स वृक्षषण्डांस्तरसाऽऽजहार शैलाञ्शिलाः प्राकृतवानरांश्च । बाहूरुवेगोद्धतसंप्रणुनास्ते क्षीणवेगाः सलिले निपेतुः ॥ ५१ ॥ न्धानकरणी । ततो व्रणकृतवैवण्र्यं विहाय प्रदेशान्तर लङ्कामलय उच्यते ॥४३-४६। त्रासयन् त्रासनाथे सावण्यं करोतीति सावण्र्यकरणी ॥ । ३३-३५॥ | ननाद । ‘लक्षणहेत्वोः~~ इति शतृप्रत्ययः । बलोद्धर्षेः बलोत्कर्षेः। आपूर्यत पूर्णाभूत् । ३६ ॥ स्वागमनपर्यन्तं राक्षसनिर्गमनं मा भूदिति तेषां पर्वततटाग्रस्थः त्रिकूटशिखरस्थः । पर्वतोत्तमं त्रिकूटं । त्रास्खनार्थं ननादेति भावः । इवशब्दो वाक्यालंकारे ॥ ३७ ॥ हरीति । हरिः हनुमान् ॥ । ३८ ॥ तस्य ।। ४७-४८ ॥ नमस्कृत्वाथ रामायेति अयं प्रारीप्सि त्रिकूटस्य । नगाः वृक्षाः । हरिवेगात् हनुमतो हिम- तकर्मसमाप्तये सम्यगिष्टदेवतानमस्कारः ॥ ४९ ।। वदुत्तरप्रदेशस्थौषधिपर्वतपर्यन्तगमनोचितशक्त्या- स पुच्छमिति पुच्छोद्यमनेनोत्साहतिरेक उक्तः । स्थानवेगात् । जज्वलुश्च । वेगोद्धर्षजवह्निनेत्यर्थः । पृष्ठ विनमनेनाकाशगमनानुकूलप्राणवायुनिरोध उक्तः। पीडितस्य पर्वतस्येति शेषः ॥३९॥ न शेकुरिति । त्रिकू- । श्रवणनिकुञ्चनेन बलोदीपनं । मुखव्यादानेनाभिनि टतटस्य युद्धरङ्गत्वात्। घूर्णमाने कम्पमाने।४०।। प्रनृ- | वेशः ।५०। प्राकृतवनरान् त्रिकूटवननित्यवासिनः। तेवाभवत् त्रिकूटाग्रनिर्मितत्वात्तस्याः ॥ ४१-४२। आजहार उज्जहार । अस्यैवानुवादो बाहिति । बाहू- आरुरोहेत्यादिश्लोकत्रयमेकान्वयं ।। मलयपर्वतमित्यत्र | रुवेगोद्धतसंप्रणुन्नाः बाह्वोवगन उद्धताः उन्मूलिताः तदतिक्रमणमितिशङ्कवारयितुंराघचइतिपृथगुक्तिः ॥ २१ ॥ ति० सुवर्णकरणीं खऐसमानवर्णस्यदेहादेःकरणीं ॥ ३४ ॥ [ पा० ] १ ग, ड. झ. ट. सुवर्णकरणींचैवसंधानींचमहौषधीं. क. ख. ध. च. छ. ज, सवर्णकरणींचैवसंधानींचमहौषधीं. २ ख. ज. प्रतिगन्तुंखमर्हसि. ३ ङ, झ. बलोद्धर्षेर्वायुवेगैरिवा ४ क. श्रीमान्हरिः. ५ क. न्मेरुसंकाशो ६ ड. झ ट, शैलमा विध्य. ७ क. ग. ङ. झ. ट. राक्षसव्याघ्रानशेकुः