पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ७५ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ३०९ सारवन्ति महाहणि गम्भीरगुणवन्ति च ॥ हेमचन्द्रार्धचन्द्राणि चन्द्रशालीनतानि च रत्नचित्रगवाक्षाणि साधिष्ठानानि सर्वशः ॥ मणिविद्रुमचित्राणि स्पृशन्तीव दिवाकरम् ॥ १९ क्रौञ्चबर्हिणवीणानां भूषणानां च निखनैः॥ नादितान्यचलभानि वेश्मान्यग्निर्ददह सः ॥ २॥ ज्वलनेन परीतानि तोरणानि चकाशिरे । विद्युद्भिरिव नद्धानि मेघजालानि घर्मगे ॥ २१ ॥ ज्वलनेन पैरीतानि निपेतुर्भवनान्यथ ॥ वैजिवजहतानीव शिखराणि महागिरेः॥ २२ ॥ विमानेषु प्रसुप्ताश्च दह्यमाना वराङ्गनाः । त्यक्ताभरणसवङ्गा हा हेत्युचैर्विचुक्रुशुः ॥ २३ ॥ तानि निर्दद्यमानानि दूरतः प्रचकाशिरे । हिमवच्छिखराणीव दीप्तौषधिवनानि च ॥ २४ ॥ हर्योगैदेह्यमानैश्च ज्वालाप्रज्वलितैरपि । रात्रौ सा दृश्यते लङ्का पुष्पितैरिव किंशुकैः ॥ २५ ॥ हस्त्यध्यधैर्गजैर्मुक्तैर्मुक्तैश्च तुरगैरपि ॥ बभूव लङ्का लोकान्ते भ्रान्तग्राह इवार्णवः॥ २६ ॥ अखं मुक्तं गजं दृष्ट्वा कचिीतोपसर्पति । भीतो भीतं गजं दृष्ट्वा कचिदश्वो निवर्तते ॥ २७ ॥ लङ्कायां दह्यमानायां शुशुभे स महार्णवः ॥ छायासंसक्तसलिलो लोहितोद इवार्णवः ॥ २८ ॥ सा बभूव मुहूर्तेन हरिभिर्दीपिता पुरी । लोकस्यास्य क्षये घोरे प्रदीप्तेव वसुन्धरा ॥ २९ ॥ नारीजनस्य धूमेन व्याप्तस्योचैर्विनेदुषः ॥ खनो ज्वलनतप्तस्य शुश्रुवे दशयोजनम् ॥ ३० ॥ प्रद्दधकायानपरात्राक्षसान्निर्गतान्बहिः॥ सहसाऽभ्युत्पतन्ति स्म हरयोथ युयुत्सवः॥ ३१॥ उडुष्ट वानराणां च राक्षसानां च निस्खनः॥ दिशो दश समुद्रं च पृथिवीं चन्वनादयत् ॥ ३२ रवसास्नेहेनाधिकज्वालोच्यते ॥ १४-१७ ॥ राव- वार्थः। लङ्कायां दह्यमानायां सन्तापे च समन्ततः । णस्य पुनर्धननाशं व्यञ्जयितुमुत्तमगृहदहनं दर्शय- प्रसरति दह्यमानतोरणादीनि निदाघप्ररूढसविद्युन्मे ति--सरवन्तीयादिना । सारवन्ति श्रेष्ठधनवन्ति । घतुल्यानीत्यर्थः ।। २१ ॥ ज्वलनेन परीतानि निपे. सारो बले स्थिरांशेरै पुम।त्रयाये वरे त्रिषु “ इति तुरित्यस्य वजिवग्रहतानीवेत्युत्तरार्ध ॥ २२ ॥ रत्नमाला। गम्भीराणि महातपवन्ति । गुणवन्ति त्यक्ताभरणसर्वाङ्गः सर्वाङ्गाभरणान्यपि त्यक्त्वेत्यर्थः सौन्दर्यवन्ति । हेमचन्द्रार्धचन्द्राणि हेमकृतानि ॥ २३ ॥ तानि पूर्वश्लोके प्रस्वापाधिकरणतयोपा- चन्द्राकाराण्यर्धचन्द्राकाराणि चेत्यर्थः चन्द्रशा तानि विमानानि । दीप्तौषधिवनानि प्रकाशितण लाभिः शिरोगृहैः उन्नतानि । ‘‘ चन्द्रशाला शिरो- , ज्योतिर्वनानि ॥ २४ ॥ ज्वालाप्रज्वलितैः ज्वालावि गृहं इत्यमरः ” । साधिष्ठानानि शय्यासनादिसहि- शिष्टैरित्यर्थः । २५ ॥ हस्यध्यकैः हस्तिपकैः । मुक्तैः तानि । स्पृशन्तीव दिवाकरं । सूर्यपथपर्यन्तोन्नतानी- निगलन्मोचितैः । मुक्तैश्च तुरगैरपीत्यत्राप्यश्वाध्यमै- त्यर्थः । क्रौञ्चद्यो “ लीलार्थं गृहेषु संवर्धिताः रित्यध्याहार्यं । लोकान्ते प्रलये ॥ २६–२७ ॥ ॥ १८-२० । घर्मोस्माद्च्छतीति घर्मगः वर्षाकाल | छायासंसक्तसलिलः प्रतिबिम्बसंक्रान्तजलः । लोहि इत्यर्थः। घर्मगे निदाघे गच्छतीति शेष इत्यष्याहुः। तोदकः । उद्देश आर्षः ।। २८-२९ ॥ नारी घर्मशब्देन घर्मान्तो लक्ष्यते । तं गच्छति प्राप्नोतीति ति । नारीजनस्यातिसाहसिकत्वाद्दशयोजनस्वनश्रवणं घर्मगः वर्षादिरित्यपरे । वस्तुतो घर्मगे ग्रीष्म इत्येश ॥ ३०-३१ । उद्धष्टं उद्धोषः । भावे क्तः ॥ ३२ ॥ ॥ १७ ॥ स७ गंभीरगुणवन्ति । गंभीरेतिभावप्रधननिर्देशः । गांभीर्यमेवगुणस्तद्वन्ति । १८ ॥ स० दिवाकरंस्पृशन्तीव अत्युच्चानीतियामत् । एतेनरात्रावपिदग्धसज्वालोपरिभगोगभस्तिमानिव । तदधःप्रदेशस्तत्स्पर्शवेतिस्पृशन्तीत्युक्तिरितिवा ॥ १९ ॥ ति७ विमानं सप्तभूमिप्रासादः ॥ २३ ॥ स० लोहितोदः लोहितंरक्तवर्णं उदयस्यसः । उदकशब्दपर्यायोऽयमुद शब्दः । तेनासंज्ञावाकथमुदादेशइतिशङ्कानवकाशः ॥ २८ ॥ [ पा० ] १ ङ. छ. झ. ज. ट. परीतानिगृहाणिप्रचकाशिरे, २ ङ, छ. झ. ल. दावग्निदीप्तानियथाशिखराणि, ३ ख प्रतप्तकायान्. छ. ज. विदग्धकायान्.