पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३२७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १० ] मङ्गोविन्दराजीयव्याख्यासमलंकृतम् । ३२३ तं दृष्ट्वा निहतं शूलं मकराक्षो निशाचरः । मुष्टिमुद्यम्य काकुत्थं तिष्ठ तिष्ठेति चाब्रवीत् ॥ ३८ ॥ स तं दृष्ट्वा पतन्तं वै प्रहस्य रघुनन्दनः ॥ पावकास्त्रं ततो रामः सन्दधे तु शरासने ॥ ३९ ॥ तेनास्त्रेण हतं रक्षः काकुत्स्थेन तदा रणे । संछिन्नहदयं तत्र पपात च ममार च ॥ ४० ॥ दृष्ट्वा ते राक्षसाः सर्वे मकराक्षस्य पातनम् । लङ्कामेवाभ्यधावन्त रामबाणार्दितास्तदा ॥ ४१ ॥ दशरथनृपपुत्रवाणवेगै रजनिचरं निहतं खरात्मजं तम् । ददृशुरथ सुरा भृशं प्रहृष्टा गिरिमिव वज़हतं यथा विकीर्णम् ॥ ४२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनाशीतितमः सर्गः ॥ ७९ ॥ अशीतितमः सर्गः ॥ ८० ॥ मकराक्षक्षयश्रवणविषण्णरावणचोदितेनेन्द्र जिता हुतभुजिहवनपूर्वकं सायुधरथारोहणेनान्तरिक्षेऽन्तर्हितेनसता रामादि पुशरवर्षणम् ॥ १ ॥ लक्ष्मणेन रामंप्रति ब्रह्मास्त्रप्रयोगेणसकलरक्षःकुलक्षपणप्रतिज्ञानपूर्वकमभ्यनुज्ञानयाचने रामेण सान्त्वनेनतंप्रतिषेधनपूर्वकं यत्रकुत्रगतस्यापितस्यवधप्रतिज्ञानपूर्वकमुपाय पर्यालोचनम् ॥ २॥ मकराभं हतं श्रुत्वा रावणः संमितिंजयः ।। क्रोधेन महताऽऽविष्टो दन्तान्कटकटापयन् ॥ १ ॥ कुपितश्च तदा तत्र किं कार्यमिति चिन्तयन् ॥ आदिदेशाथ संक्रुद्धो रणायेन्द्रजितं सुतम् ।। २ ॥ जहि वीर महवीर्यो भ्रातरौ रामलक्ष्मणौ । अदृश्यो दृश्यमानो वा सर्वथा त्वं बलाधिकः ॥ ३॥ त्वमप्रतिमकर्माणमिन्द्रं जयसि संयुगे ।। किं पुनर्मानुषौ दृष्ट्वा न वधिष्यसि संयुगे ॥ ४ ॥ तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य पितुर्धचः ॥ यज्ञभूमौ स विधैिचत्पावकं जुह्वेन्द्रजित् ॥ ५ ॥ जुह्वतश्चापि तत्राग्नि रक्तोष्णीषधराः स्त्रियः ।। आजग्मुस्तत्र संभ्रान्ता राक्षस्यो यत्र रावणिः ।। ६ ॥ शस्त्राणि शरपत्राणि समिधोथ विभीतकाः॥ लोहितानि च वासांसि स्खुवं काष्र्णायसं तथ॥७॥ सर्वतोनिं समास्तीर्य शरपत्रैः सतोमरैः ॥ छागस्य कृष्णवर्णस्य गलं जग्राह जीवतः ॥ ८ ॥ ॥ ३७-४१ ॥ गिरिमिव वजहतं यथेति । हे |॥ ५ ॥ जुहृतइति भावलक्षणे षष्ठी । रक्तोष्णीषः अप्यव्ययपदे संभूयैकार्थमेवाचते । पक्षद्वयेपि | धराः । ऋत्विग्धारणार्थं रक्तोष्णीषाण्यानयन्य मकराक्षवधेन दशममहः समाप्तं ॥ ४२ ॥ इति । इत्यर्थः । ‘लोहितोष्णीषा त्रत्विजः प्रचरन्ति’ इति श्रीगोविन्दराजविरचिते | संभ्रान्ताः त्वरावत्यः । श्रीमद्रामायणभूषणे रत्नकि श्रुतेः । समयातिक्रमो मा रीढाख्याने युद्धकाण्डव्याख्याने एकोनाशीतितमः भूदिति त्वरया उष्णीषाण्यानिन्युरित्यर्थः ॥ ६ ॥ सर्गः ॥ ७९ शस्त्राणि अभवन्निति शेषः। शरपत्राणि गुन्द्रपत्राणि । अथेन्द्रजिन्निर्गमोशीतितमे-मकराक्षमित्यादि । गुन्द्रश्च काशजातीयः । ‘गुन्द्रस्तेजनकः शरः आविष्टः अभूदिति शेषः ॥ १--३ ॥ जयसि | इत्यमरः । शखणि तोमराणि । सतोमरैरित्यनुवादात्। । अजैषीः । पुनःशब्दस्त्वर्थे । मानुषौ पुनः मानुषौ तु । | शस्राणि शरपत्राणि च परिस्तरणान्यभवन् । विभी- संयुगे दृष्ट्वापि न वधिष्यसि किं दर्शनमात्रेण वधि- | तकाः समिधः इमानि अभवन् । वासांसि त्रत्विगु- ज्यस्येवेत्यर्थः । ४ ॥ जुहव जुहाव । वृद्ध्यभाव आर्षः टणीषवासांसि लोहितान्यभवन् । काष्र्णायसं भुव- ति० प्रधावन्त प्राधावन्त ॥ नवम्यांपूर्वरात्रेऽस्यवधः ॥ ४१ ॥ इत्येकोनाशीतितमःसर्गः ॥ ७९ ॥ [ पा° ] १ ख. ग. इ. च. छ: झन् झ. ट, छद्ममेव प्रधावन्त रामबाणभयार्दिताः. ज. छद्ममेवाभिधावंस्ते