पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ८२ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम्। ३२९ एवमुक्ताः सुसंहृष्टा वायुपुत्रेण वानराः ॥ - शैलशयङ्गुण्यगांश्चैव जगृहुर्हष्टमानसाः ॥ ५ ॥ अभिपेतुश्च गर्जन्तो राक्षसान्वानरर्षभाः ॥ परिवार्य हनूमन्तमन्वयुश्च महाहवे ॥ ६ स तैर्वानरमुख्यैश्च हनुमान्सर्वतो वृतः ॥ हुताशन इवार्चिष्मानदहच्छत्रुवाहिनीम् ॥ ७ ॥ स राक्षसानां कदनं चकार सुमहाकपिः । वृतो वानरसैन्येन कालान्तकयमोपमः ॥ ८ ॥ स तु कोपेन चाविष्टः शोकेन च महाकपिः ॥ हनुमात्रावणिरथेऽपातयन्महतीं शिलाम् ॥ ९॥ तामापतन्तीं दृष्टुंव रथः सारथिना तदा ॥ विधेयाश्वसमायुक्तः सुपूरमपवाहितः ॥ १० ॥ तमिन्द्रजितमप्राप्य रथस्थं सहसारथिम् । विवेश धरणीं भिवा सा शिला व्यर्थमुद्यता ॥ ११ ॥ पातितायां शिलायां तु रक्षसां व्यथिता चमूः। निपतन्या च शिलया राक्षसा मथिता भृशम् ॥१२॥ तमभ्यधावञ्छतशो नदन्तः काननौकसः ॥ १३ ॥ ते द्रुमांश्च महावीर्याय गिरिश्ङ्गणि चोद्यताः ॥ क्षिपन्तीन्द्रजितः संख्ये वानरा भीमविक्रमाः ॥१४॥ वृक्षशैलमहावषं विसृजन्तः प्लवङ्गमाः । शत्रुणां कदनं चक्रुर्नेदुश्च विविधैः खरैः॥ १५ ॥ वानरैस्तैर्महावीर्यंघोररूपा निशाचराः॥ वीर्यादभिहता वृक्षेच्थेचेष्टन्त रणाजिरे ॥ १६ ॥ स्खसैन्यमभिवीक्ष्याथ वानरार्दितमिन्द्रजित् ॥ प्रगृहीतायुधः क्रुद्धः परानभिमुखो ययौ ॥ १७ ॥ स शरौघानवसृजन्खसैन्येनाभिसंवृतः। जघान कपिशार्दूलान्स बहून्दृष्टविक्रमः ॥ १८ ॥ शूलैरशनिभिः खीः पट्टिशैः कूटमुद्भः । ते चाप्यनुचरास्तस्य वानराजधुरोजसा ॥ १९ ॥ सस्कन्धविटपैः सालैः शिलाभिश्च महाबलः ॥ हनुमान्कदनं चक्रे रक्षसां भीमकर्मणाम् ॥ २० ॥ स निवार्ये परानीकमब्रवीत्तान्वनौकसः ।। हनुमान्सन्निवर्तध्वं न नः साध्यमिदं बलम् ॥ २१ ॥ त्यक्त्वा प्राणान्विवेष्टन्तो रामप्रियचिकीर्षवः ॥ यनिमित्तं हि युध्यामो हता सा जनकात्मजा ॥२२॥ इममर्थं हि विज्ञाष्य रामं सुग्रीवमेव च ॥ तौ यत्प्रतिविधास्येते तत्करिष्यामहे वयम् ।। २३ ॥ इत्युक्त्वा वानरश्रेष्ठो वारयन्सर्ववानरान् । शनैः शनैरसंत्रस्तः सबलः सन्नयवर्तत । २४ ॥ ततः प्रेक्ष्य हनूमन्तं व्रजन्तं यत्र रौघवः । स होतुकामो दुष्टात्मा गतवैत्यनिकुम्भिलाम् ॥ २५ निकुम्भिलामधिष्ठाय पावकं जुह्वेन्द्रजित् ॥ २६ ।। यज्ञभूम्यां ते विधिवपावकस्तेन रक्षसा । हूयमानः प्रजज्वाल भंसशोणितभुक्तदा ॥ २७ ॥ सोर्चिःपिनद्धो ददृशे होमशोणिततर्पितः । ॥ सन्ध्यागत इवादित्यः सुतीत्रोऽग्निः समुत्थितः ।।२८॥ ॥ ४–-१० ॥ व्यर्थमुद्यता व्यर्थं प्रयुक्ता ।।११-१३॥ | भावः। तदेवाह--त्यक्त्वेति ।। २१-२४ । चैत्य इन्द्रजितः इन्द्रजितं प्रति ।। १४–१८ ॥ शूलैरश- | निकुम्भिलां चैत्ये विद्यमानं निकुम्भिलाख्यदेवताय निभिरिति अशनेरायुधत्वं शक्तिविशेषात् ॥१९-२०॥ | तनमित्यर्थः ॥ २५ ॥ निकुम्भिलामित्यर्थं । जुहव न साध्यं साधयितुमयोग्यं । प्रयोजनाभावादिति- | जुहाव ।। २६–२७ । होमशोणितं शोणितहोमः स० धरणीं भिवा व्यर्थ इन्द्रजिद्धननरूपार्थरहितंयथाभवतितथा। तामेव याविवेश सशिला पुनरुद्यता उपर्यायाता। एवं शिलायांपातितायांसत्यां रक्षसांचमूःसेनाव्यथिता अन्तर्गताचत्थितापुनःकिंकरोतीतिव्यथांप्राप्ता । भृशंनिपतन्त्यातयाशिलयाच राक्षसभुशंमथिताइत्यन्वयः । एकेतु व्यर्थमुद्यतासाशिलाऽभूत् धरणींचाविवेश । हनुमताशिलायांपातितायांरक्षसांचयिता । तयाचनिपतन्त्याशिलयाराक्षसामथिताइत्यन्वयंमन्वते स० इदंबलं साध्यं विनियोज्यंन साध्यंफलमस्यास्तीतितद्वा ॥११॥। नः । ॥ २१ ॥ इदमथं पदमेकं । अयंचासावर्थश्चइदमर्थस्तं ॥२३॥ ति० दशम्यांपूर्वाहेनिसृभिलागमनं । निसृभिलां चैत्यंतदाख्यदे वालयंवटवृकंवा ॥ २५ ॥ ।। २७ ।इतिव्बायशीतितमःसर्गः ॥ ति० होमशोणितभुछ होमार्थमाहुतित्वेनप्रक्षिप्तशोणितभुक् । [ पा° ]१ . २ क, ख. ड, च, छ, झ, जे. ट. राघवौ. ३ ४. झ. ट. ततोगत्पावकः ठ. इदमथै स, ट. होमशोणित. ८२ ४ ग. ड. छ. झ वा स. १११