पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ८३ ॥ श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ३३३ अदृष्टप्रतिकारेण त्वव्यक्तेनासता सता । कथं शक्यं परं प्राप्तुं धैर्मेणारिविकर्शन । यदि सस्यात्सतां मुख्य नासत्स्यात्तव किंचन ॥ त्वया यदीदृशं प्राप्तं तस्मात्सनोपपद्यते॥२५॥ अथवा दुर्बलः क्लीबो बलं धर्मोऽनुवर्तते । दुबैलो हृतमर्यादो न सेव्य इति मे मतिः ॥ २६ ॥ बलस्य यदि चेद्धर्मो गुणभूतः पराक्रमे । धर्ममुत्सृज्य वर्तस्व यथा धमें तथा बले ॥ २७ ॥ नालिप्यते । अस्य न्यायस्य पुण्यकर्मण्यपि तुल्यत्वात् । अप्रत्यक्षेण । असता सता असङ्गतेन अग्नीन्द्रादिवद्- सुखेनापि प्रयोज्यो न संबध्यते । यदि हि सकर्मा- र्थवादवाक्येनागम्येन । धर्मेण अपूर्वाख्येन परं श्रेयः राधितः असत्कर्माप्रीतो वा ईश्वरः धर्माधर्मशब्द- कथं प्राप्तुं शक्यं । न शक्यमित्यर्थः २४ ॥ वाच्यः स्यात्तार्ह स एव सुखदुःखभागी कारयिता । उक्तमेवार्थं पुनस्तर्केण दृढीकरोति-यदीति । हे सतां स्यात् । न तु प्रयोज्य इति भावः ।। २३ । ननु | मुख्य। यदि सत् स्यात् । धर्माख्यं वस्त्विति शेषः । यथा स्वतन्त्रो राजा लीलार्थं कामपि मर्यादां प्रवर्य | धार्मिकस्य तव असत् अनिष्टं । किंचन न स्यात् । तदनुवर्तिनमनुगृह्णाति तदतिलछिन्नं निगृह्वाति च तर्कस्य विपर्यये पर्यवसानमाह-त्वयेति । यत् यस्मा तथेश्वरोपि त्वाज्ञारूपकर्मानुष्ठायिनमनुगृह्वाति तद- | कारणात्, त्वया ईदृशं दुःसहं व्यसनं प्राप्तं । तस्मा ननुष्ठायिनं विपरीतानुष्ठायिनं च निगृह्यतीति चेन्न । सन्नोपपद्यते । असदेवभवतीत्यर्थः । कार्यानुपलम्भा- स हि किं स्वार्थमनुगृह्णाति उत पराथ । दपूर्वाख्यधर्मो न कल्प्यइत्यर्थः । २५ । ननु न नाद्यः अवाप्तसमस्तकामस्यावाप्तव्याभावात् कार्यानुपलम्भमात्रादर्थस्याभावो निश्चेतुं शक्यः द्वितीयः । कंचन विरिंचनं कंचनाकिंचनं च वित- | अतीन्द्रियोच्छेदापत्तेः किंतु सहकारिसंपत्तौ न्वतस्तस्य पक्षपातनैर्जुण्यापत्तेः तत्तस्कर्मानुगुणतया | सत्यां कार्यानुपलम्भः कारणत्वाभावं साधयति । सृष्टेर्न पक्षपातादिप्रसक्तिरिति चेन्न । समीचीने | सहकारि च पौरुषं । अतस्तदभावात्फलानुदय इत्यत कर्मण्यप्रवर्तयतस्तस्य सर्वज्ञस्य निर्दयत्वापत्तेः । आह-अथवेति । दुर्बलः बलरहितः निरपेक्षतया अनादिकर्मप्रवाहकृतपूर्वपूर्वकर्मानुगुण्येन पुनः पुनः | कार्याक्षमः। अतएव छीबः कातरः स्वतःकार्यकर सदसतोः कर्मणोः पुरुषं प्रवर्तयतीति चेत्, तर्हि | णासमर्थः। धर्मः बलमनुवर्तते । कायोंत्पादनेपौरु कस्यचिन्नियमेन दुःखं कस्यचिन्नियमेन सुखं च । षमपेक्षत इत्यर्थः । एवंचेदुर्बलो हृतमयोः स्वात- स्यात् । नच तथा दृश्यते, अनियमदर्शनात् । ताई | त्रयेण फलप्रदत्वमर्यादाहीनों धर्मः प्राधान्येन न सेव्य कर्मजन्योऽपूर्वरूपोतिशयः फलप्रदो धर्म इत्याशङ्कया- इति मे मतिः ॥ २६ । प्रधानभूतं बलमेवाश्रयणी- ह-अदृष्टेति । हे अरिविकर्शन । प्रतिक्रियते परप्र यमित्याह-बलस्येति । पराक्रमे कार्यसाधनेविषये, तिपत्तिर्जन्यत इति प्रतिकारो लिङ्ग। अदृष्टप्रतिकारेण | बलस्य धर्मः गुणभूतो यदि चेत् उपसर्जनभूतो अदृष्टलिङ्गन अनुमानागम्येनेत्यर्थः । अव्यक्तेन | यदि स्यात् , तदा यथेदानीं धर्मे वर्तसे तथा विहितानुष्ठानजातिशयएव तेनपापेनकर्मणाहत्यारूपणलिप्यते । नसकर्मानुष्ठातापुरुषः । हत्यायास्तदकर्तृकत्वात् । नहिस्खोत्पादि तपुत्रकृतहत्यापितरंस्पृशति । एवंतस्यकर्मजातिशयखातघ्यमभ्युपेयात्मालेपउक्तः । एतेन कर्मकरणसंतुष्टस्येश्वरस्यफलदत्वमित्य- पास्तं । तस्यैवलेपप्रसङ्गात् । अत्रपक्षेविहितेनेत्यस्यविहितकर्मसंतुष्टेनेश्वरेणेत्यर्थः ॥ २३ ॥ ति० एवमतिशयस्यघातकत्वमङ्गीकृ त्यात्मालेपउक्तः । इदानींघातकत्वमेवनास्तीत्याह-अदृष्टेति । अदृष्टप्रतिकारेण अचेतनतयाज्ञातस्खकर्तव्यशत्रुप्रतीकारेण । अथस्खाश्रयचेतनद्वारातज्ज्ञानमितिचेत्तत्राह-अव्यक्तेन स्खश्रयभूतात्मनोप्रत्यक्षतयाप्रत्यक्षरूपाव्यक्तेन । अतएव असता असक- रुपेनसतावर्तमानेनापिधर्मेणकर्मजन्यातिशयेनकीपर्वध्यखरूपंप्राप्तुंशक्यं अप्राप्यपरंहन्तीतिचेदसंबन्धाविशेषात्सर्वहननप्रसङ्गः अयंहन्तृकृतकर्मजातिशयोवध्यनिष्ठएवेतिचेदन्यधर्मेणान्यस्यधार्मिकवप्रसङ्गः । कर्तुनिष्ठत्वेतूक्तदोषइतिभावः । शि० नदृष्टः अचेतनखादज्ञातःप्रतिकारः विघातनंयेन । अतएवाव्यक्तेन अप्रकाशमानेन । अतएवासता असत्सदृशेन । सता विद्यमानेनापि धर्मेण कर्मजन्यातिशयरूपविशिष्टेनपर्वध्यादिस्खरूपंप्राप्तुंज्ञातुमित्यर्थः । कथंशक्यं नशक्यमित्यर्थः ॥ २४ ॥ ति० तुल्यन्यायाच्छु भकर्मजातिशयोप्यसन्नेवेतिध्वनितमथैतसैंणदृढीकरोति--यदीति। हेसतांमुख्य सत्पुरुषश्रेष्ठ यदिसत्कर्मजन्यमदृष्टंसत्स्यात् तदा तव किश्वन किंचिदपि । असत् अशुभं दुःखंनस्यात् । उक्तस्यतर्कस्यविपर्ययपर्यवसानमाह । वयाचेदृशंदुःखंप्राप्तं । तस्मात्तत् सदि [ पा० ] १ च. धर्मेणरिपुकरीन.