पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ८३ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ३३५ अर्थेभ्यो हि विवृद्धेभ्यः संवृतेभ्यस्ततस्ततः । क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः ॥ ३२ ॥ अर्थेन हि विद्युक्तस्य पुरुषस्याल्पतेजसः ॥ व्युच्छिद्यन्ते क्रियाः सर्वो ग्रीष्मे कुसरितो यथा ॥ ३३॥ सोयमर्थं परित्यज्य सुखकामः सुखैधितः॥ पापमारभते कर्तुं ततो दोषः प्रवर्तते ॥ ३४ ॥ यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः । यस्यार्थाः स पुमाँल्लोके यस्यार्थाः स च पण्डितः ॥ ३५ ॥ यस्यार्थाः स च विक्रान्तो यस्यार्थाः स च बुद्धिमान् । यस्यार्थाः स महाभागो यस्यार्थाः सं महागुणः ॥ ३६ ॥ अर्थस्यैते परित्यागे दोषाः प्रख्याहृता मया ॥ राज्यमुत्सृजता वीर येन बुद्धिस्त्वया कृता ॥ ३७ ॥ यस्यार्था धर्मकामार्थास्तस्य सर्वं बैदक्षिणम् । अधनेनार्थकामेन नार्थः शक्यो विचिन्वता ॥ ३८ ॥ हर्षः कामश्च दर्पश्च धर्मः क्रोधः शमो दमः । अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप ॥ ३९ ॥ येषां नश्यत्ययं लोकश्चरतां धर्मचारिणाम् ॥ तेऽर्थास्त्वयि न दृश्यन्ते दुर्दिनेषु यथा ग्रहाः॥४०॥ मतं सिद्धान्त इत्यर्थः । एवं प्रथमं धर्म एवाप्रामा यस्यार्थास्तस्य मित्राणीत्यादिश्लोकद्वयं कचित्पठ्यते णिक इत्युक्तं । पश्चात्कथंचित्प्रामाणिकत्वसंभवेपि | पुमान् पुंस्त्ववान् । अन्यः स्त्रीप्रायइत्यर्थः । महाभागः न तस्य प्राधान्यमित्युक्तं । इदानीमप्राधान्येनापि | महाभाग्यः। महागुणः शीलादिगुणवान् ।। ३५ धर्मस्तव न संभवति, मूळाभावादित्याह-धर्ममूल- | ३६ ॥ अर्थस्य परित्यागे एते पूर्वोक्तगुणप्रतियो मित्यादिना । धर्मस्य मूलं कारणं अर्थरूपं, तदा प्राप्त- गिनो निर्मित्रत्वादयो दोषाःप्रव्याहृताः स्पष्टमुक्ताः । कालेराज्यमुत्सृजता त्वया छिन्नं । मूलच्छेदात्तव | राज्यमुत्सृजता त्वया येनगुणेन बुद्धिः अर्थपरित्यागं कथं धर्म इत्यर्थः । ३१ ॥ तदेव धर्ममूलत्वमर्थस्य | विषया कृता तं गुणं जान इत्यर्थः । यद्वा राज्यमुत्सृ प्रतिपादयति-अर्थेभ्य इति । ततस्ततः प्रजापाल जता त्वया। येन कारणेनार्थपरित्यागे बुद्धिः कृतो नाय प्रदेयषङ्गागकरप्रदानादिकारणात् । संवृत्तेभ्यः तेन कारणेन एते दोषाः मया प्रव्याहृता इत्यर्थः प्रतेिभ्यः। क्रमाद्विवृद्धेभ्योऽर्थेभ्यः सर्वाः क्रियाः ॥ ३७ ॥ धर्मकामार्थाः धर्मकामप्रयोजनानि । प्रदः यज्ञदानादिक्रियाः । प्रवर्तन्ते । पर्वतेभ्य इत्युपमानेन | क्षिणं अनुकूलं । प्रतिष्ठितमिति वा पाठः । व्यतिरे मूलधनव्ययमकृत्वैवार्थमूलतया दानादिक्रियाः कार्यो । कमुखेनाप्याह-अधनेनेति । अधनेन धनं विना इत्युक्तं ।। ३२ ॥ व्यतिरेकमुखेनापि तदेव प्रतिपाद- अर्थकामेनापि । विचिन्वता अर्थार्जनव्यापारं कुर्वता। यति-अथेनेत्यादिना । कुसरितः अल्पसरितः पुरुषेण । अर्थः श्रेयः। न शक्यं न साधयितुं शक्यं । ॥ ३३ । न केवलमर्थपरित्यगेन धर्मसंभवः किंतु | अव्ययमेतत् । “ शक्यमरविन्दसुरभिः ” इति प्रयो- दोषप्राप्तिरपीत्याह--सोयमिति ॥ सुखैधितः पूर्वं गात् ।। ३८ ॥ न केवलमर्थकामावेव धनमूल, सुखेन संवर्धितः । सोयं अर्थपरित्यागी अर्थ प्राप्तं । अन्येपि तथेत्याह--हर्ष इति । प्रवतेन्ते प्रकृष्टा परित्यज्य सुखकामः सन्, पापं अन्यायेनार्थार्जनं | निवर्तन्ते । शोभन्तइत्यर्थः। असतो निर्धनस्य शम सुखसाधनभूतधनसंपादनार्थं स्तेयादिपापं आरभते । दमौ हि धनलाभे निवर्तते ।। ३९ ॥ न केवलमानु ततः तेन कर्मणा । दोषः प्रवर्तत इत्यर्थः ॥ ३४ ॥ | बिमकश्रेयःसाधनभूतोर्थःकिंतु ऐहिकश्श्रेयःसाधनं इतिव्याख्यातं । ततूपहसनीयमेवव्युत्पनैरित्यलम् ॥ ३१ ॥ ति० अथार्थस्यधर्ममूलत्वमेवप्रतिपादयति । अर्थेभ्यइति । ततस्त तःसंवृत्तेभ्यः नानादेशादाहृतेभ्यः। अतएवप्रवृत्तेभ्योर्थेभ्यःसर्वाःक्रियाः योगप्रधानाः भोगप्रधानाश्चप्रवर्तन्ते । निष्कामतयाकृतायो गप्रधानाभवन्ति । सकामतयाकृताभोगप्रधानाइत्यर्थः ॥ ३२ ॥ स० चरतां “ चर गतिभक्षणयोः ” । गत्यर्थानांचानर्थत्वाज्ज्ञान निनां । धर्मचारिणामपितेषामृष्यादिजनानांयेषामर्थानामभावादयंलोकः ऐहिकसुखं । नश्यति । तेऽर्थास्त्वय्यपिनदृश्यन्ते । चरतां भक्षयतांराक्षसानां । अयंलो कोजनः धर्मचारिणांतेषांयेभ्योनश्यति तेऽर्थास्त्वयिनदृश्यन्तइतिा । दुर्दिनं मेघच्छन्नदिनं [ पा० ] १ ङ. च. झ. ट. विमुक्तस्य. २ ख. सगुणान्वितः, ङ, च, छ. झ. ज, ट• सगुणाधिकः ३ क. खः प्रतिष्ठितं