पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १६ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ३३७ नानाप्रहरणैर्वीरैर्धातुर्भिः सचिवैर्युतः॥ नीलाञ्जनचयाकारैर्मीतीरिव यूथपः ॥ २॥ सोभिगम्य महात्मानं राघवं शोकलालसम् । वानरांश्चैव ददृशे बाष्पपर्याकुलेक्षणान् ॥ ३ ॥ राघवं च महात्मानमिक्ष्वाकुकुलनन्दनम् ॥ ददर्श मोहमापन्नं लक्ष्मणस्याङ्गमासितम् ॥ ४ ॥ फ्रेडितं शोकसंतप्तं दृष्ट्वा रामं विभीषणः । अन्तर्मुःखेन दीनीमा किमेतदिति सोब्रवीत् ॥ ५॥ विभीषणमुखं दृष्ट्वा सुग्रीवं तांश्च वानरान् । लक्ष्मणोवाच मन्दर्थमिदं बाष्पपरिप्लुतः ॥ ६ ॥ हतामिन्द्रजिता सीतामिह श्रुत्वैव राघवः हनुमद्वचनात्सौम्य ततो मोहर्युपागतः ॥ ७ ॥ कथयन्तं तु सौमित्रिं सन्निवार्य विभीषणः [ङ्गुष्कलार्थमिदं वाक्यं विसंज्ञ राममब्रवीत् ॥ ८॥] मनुजेन्द्रार्तरूपेण यदुक्तं च हनूमता । तदयुक्तमहं मन्ये सागरस्येव शोषणम् ॥ ९ ॥ अभिप्रायं तु जानामि रावणस्य दुरात्मनः ॥ सीतां प्रति महाबाहो न च घतं करिष्यति ॥ १० ॥ याच्यमानस्तु बहुशो मया हितचिकीर्पणा ॥ वैदेहीमुत्सृजस्वेति न च तत्कृतवान्वचः ॥ ११ ॥ नैव साम्ना न दानेन न भेदेन कुतो युधा । सा द्रष्टुमपि शक्येत नैव चान्येन केनचित् ॥ १२ ॥ [ मयामयीं महाबाहो तां विद्धि जनकात्मजाम् ॥] वानरान्मोहयित्वा तु प्रतियातः स राक्षसः । चैत्यं निडुम्भिलां नाम यत्र होमं करिष्यति ॥ १३ ॥ नार्चयेत् ” इति मनूक्तरीत्या प्रेक्षणीयः । गुल्मान् | करिष्यति । रावण इति शेषः ॥ १० ॥ तत्र हेतुमा सेनासन्निवेशान् । स्वस्थाने स्वकार्यकरणार्थं ॥ १. - ह--याच्यमान इत्यादिना ॥ ११ ॥ सा साम्ना द्रष्टुं २ ॥ सोभिगम्येति । अत्र राघवपदं लक्ष्मणपरं । मपि नैव शक्येत । दानेनापि द्रष्टुं न शक्येत । उत्तरश्लोके रामदर्शनस्य वक्ष्यमाणत्वात् । ददृशे | भेदेनापि द्रष्टुं न शक्येत । युधा दण्डेन कुतो द्रष्टुमपि दृशी ॥ ३-४ । सः विभीषणः रामं दृष्ट्वा दीनात्मा | शक्येत । अन्येन मायोपायेन केनचिद्रष्टुमपि नैव दीनमनस्कःसन् । अन्तर्मुःखेन अबहिःप्रकटितदुः शक्येत।१२। कथं तर्हन्द्रजिता हतेत्याशङ्कय मायेय खविकारेण उपलक्षितःसन् अब्रवीत् ।। ५ । लक्ष्म मित्याह-वानरानित्यादिना । मोहयित्वा । लङ्कायां णोवाचेत्यत्र छान्दसः सुलोपः । मन्दायै अल्पार्थं । संगृहीतार्थमित्यर्थः ॥ ६–७ ॥ कथयन्तमित्यर्थं । स्वव्यतिरिक्तस्य योद्धेरभावात् स्खस्मिन्कर्मव्याकुले मध्ये निवारणोक्तिः सर्वस्य वृत्तान्तस्य स्वेनावगत- वानराः प्रहरेयुः यज्ञश्च विच्छिद्येत । विच्छिन्ने च त्वात् । विभीषणः उवाचेति शेषः ॥ ८-९ ॥ | तस्मिन् ब्रह्मवरानुसारेण स्वस्य विनाशो भविष्यतीति स० आर्तरूपेण दीनसदृशेन । सागरस्यशोषणं अगस्यादिसमावेशाभावदशायांयथाऽयुकं तथेदमयुक्मन्ये । शि० साग रस्यशोषणमिति । एतेन तत्कालेऽगस्त्यकर्तृकसागरशोषणंनप्रसिद्धमितिध्वनितं ॥ ९ ॥ ति० कथमयुक्तंतत्राह--अभिप्रायं विति । सीतांप्रति सीतामुद्दिश्यवर्तमानंतदभिप्रायं सर्वनाशेपिसीतानयाज्येत्येवंरूपंजानामिच । अतोघातंनकरिष्यति । सीता याइतिशेषः । स० हतासीतेत्यभिहितंश्रुतवतोदुःखंकथयकथमयुक्तमित्यतोवति-अभिप्रायमिति । सीतांप्रति तामुद्दिश्यदुरा त्मनोपिरावणस्याभिप्रायंजनामि । । । कोसावभिप्रायइत्यतआहनचेति सीतायाइतिशेषः सीतांप्रतिसीतायाघातंनचकरिष्य तीतिदुरात्मनोरावणस्याभिप्रायंजानामि । अद्यवावोवाऽहमषिहतःस्यांनत्यजेयंजान पाक्षिक्यादुराशयापिदुराशयोननाशयतीति तदभिप्रायंजानामीतिभावः ॥ १० ॥ स० हेख खकीय भ्रातरितियावत् । सीतामुत्सृजेतियाच्यमानः नचतत् मद्याचितप्रमेय कंवचःकृतवान् ॥ ११ ॥ स० सातुस्खनिमित्तमशेषनक्तंचरनाशोभावीत्येवरावणकरग्रहंप्राप्तकुपितायेत्सद्योनाशयेदितिवक्तृतद्वः णानाह-नैवेति । युधा युदैन । कियन्तः । अन्येनकेनापिवञ्चनाद्युपायेन । किंचसीताऽन्येनकेनापिकेनाप्युपायेनद्रष्टुमेवाशक्या कुतस्तस्याहरणपूर्वकंवधइत्याहेतिपद्यमवतारयतानागोजिभटेन समीरामायणद्वादशवारंध्रुतवतःसीतायारामस्यचकोनुबन्धइतिप्रश्न [ पा० ] १ क.-ट. श्चतुर्भिरभिसंवृतः, २ इ. झ. ट. यूथपैः३ क. ख. सोभिवाद्य४ ज. पीडितःशोकसंतप्तो. ५ ख. धमात्मने ६ ङ. च. झ. अ. ट. मुपाश्रितः ७ इदमर्घ क, ख, घ.-ट. पाठेघदृश्यते ८ क~ट, यदुक्तस्वं. १ इदमर्ध ङ. झ. ट. पाठेषुदृश्यते. १० ङ. झन् ट, निसृभिलामद्यप्राप्य वा • रा. २३°