पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ८५ ॥ श्रीमङ्गोविन्दराजीयव्याख्यासमलंकृतम् । ३३९ ॥ ततो धैर्यमवष्टभ्य रामः परपुरञ्जयः । विभीषणमुपासीनमुवाच कपिसन्निधौ ॥ २॥ नैर्हताधिपते वाक्यं यदुक्तं ते विभीषण । भूयस्तच्छोतुमिच्छामि ब्रूहि यत्ते विवक्षितम् ॥ ३ ॥ राघवस्य वचः श्रुत्वा वाक्यं वाक्यविशारदः । यत्तत्पुनरिदं वाक्यं बभाषे स विभीषणः ॥ ४ ॥ यथाज्ञप्तं महाबाहो त्वया गुल्मनिवेशनम् । तत्तथाऽनुष्ठितं वीर त्वद्वाक्यसमनन्तरम् ॥ ५॥ तान्यनीकानि सर्वाणि विभक्तानि समन्ततः ॥ विन्यस्ता यूथपाचैव यथान्यायं विभागशः भूयस्तु मम विज्ञाप्यं तच्छुणुष्व महायशः ॥ ७॥ त्वय्यकारणसन्तते सन्तप्तहदया वयम्॥ त्यज राजमिमं शोकं मिथ्यां सन्तापमागतम् ॥ ८॥ तं दियं त्यज्यत चिन्ता शत्रुहर्षविवर्धनी ॥ उद्यमः क्रियतां वीर हर्षेः समुपसेव्यताम् ॥ ९ ॥ प्राप्तव्या यदि ते सीता हन्तव्याश्च निशाचराः । रघुनन्दन वक्ष्यामि श्रूयतां मे हितं वचः ॥१०॥ साध्वयं यातु सौमित्रिर्बलेन महता वृतः ॥ निकुम्भिलायां संप्राप्य हन्तुं रावणिमाहवे ॥ ११ ॥ धनुर्मण्डलनिर्मुक्तैराशीविषविषोपमैः । <रैर्हन्तुं महेष्वासो रावणिं समितिंजयः ॥ १२ ॥ तेन वीर्येण तपसा वरदानाखयंभुवः। अस्त्रं ब्रह्मशिरः प्राप्तं कामगाश्च तुरङ्गमाः ॥ १३ ॥ स एष सह सैन्येन प्राप्तः किल निकुम्भिलाम् ॥ ययुत्तिष्ठेत्कृतं कर्म हतान्सर्वांश्च विद्धि नः निकुम्भिलामसंप्राप्तमंहृतानिं च यो रिपुः। त्वामाततायिनं हन्यादिन्द्रशत्रोः स ते वधः ॥ वरो दत्तो महाबाहो सर्वलोकेश्वरेण वै ॥ १५॥ इत्येवं विहितो राजन्वधस्तस्यैष धीमतः। वधायेन्द्रजितो राम संदिशस्ख मॅहाबल । हते तसिन्हतं विद्धि रावणं ससुहृज्जनम् ॥ १६ ॥ मित्यादि । व्यक्तं नोपधारयते । हृदि सम्यङ्धाितृ | श्लोक एकान्वयः। यो रिपुः । अहुताग्निं असम नाशकदित्यर्थः ॥ १-२॥। ते त्वया ॥ । ३ ।" यत्त | प्तहोमं । निकुम्भिलामसंप्राप्तं निकुम्भिलाख्यन्यग्रोधमू पुनरिति । यद्वाक्यं पूर्वमुक्तवान् तदिदं पुनर्बभाष | लस्थानमसंप्राप्तं च । तमप्रविष्टन्यग्रोधमित्युत्तरसर्गे इत्यन्वयः ॥ ४ ॥ यथाज्ञप्तमित्याद्युक्तिः रामस्य | वक्ष्यति । आततायिनं शत्रपाणिं रिपुवधोद्यतं च व्याकुलत्वनिवारणाय ॥५-७॥ सन्तापं सन्तापं च । त्वां यो हन्यात् हिंस्यात्, सः इन्द्रशत्रोस्ते वधो मिथ्येति शोकसन्तापयोर्विशेषणं । सन्तापः शोकका- । मारक इति सर्वलोकेश्वरेण ब्रह्मणा वरो दत्त इति र्यमिति तयोर्भिदा ॥८॥ उद्यमः उत्साहः।९-१२॥ | योजना । « वध हतौ ’ इति धातोः पचाद्यचि ब्रह्मशिरः ब्रह्मशिरःसंज्ञकमस्त्रं। तुरङ्गमशब्दो रथस्या वध इति रूपं । यद्यप्येतच्छापवचनमिव प्रतिभाति । प्युपलक्षणं । प्राप्तं । होमद्वारेति शेषः ॥१३। यदीति । तथापि निकुम्भिलाप्राप्तिहोमयोर्विन्नाभावे अवध्य इति यदि च निकुम्भिलाया उत्तिष्ठेत्, यदि कर्म कृतं । पर्यवसानाद्वररूपत्वं द्रष्टव्यं ।। १५ ॥ इत्येवमित्यादि स्यात् । तदा हतान् विीत्यन्वयः । १४ । तर्हि | सार्धश्लोक एकान्वयः । इत्येवंप्रकारेण । एषः होम- कथं स वध्य इत्यत्राह-निकुम्भिलामित्यादिसार्ध- विन्नकारी तस्य इन्द्रजितः वधः मारकः । विहितः स० उपासीनं समीपस्थकपिसंनिधौ सीतावार्ताकथकहनुमत्संनिहितकपिसंनिधाने । वक्तृवक्रदर्शनपुनःपुनःखेदोद्वोधकमिति सूच्यतेऽनेन ॥ २ ॥ ल० शोकपरायत्ततया श्रुतमभृतप्रायमिति विवक्षितंजूहीत्यवादीदितिभावः ॥ ३ ॥ स० अकारणसंतते मिथ्यावातौंत्थितेत्यकारणसंतप्तेसति । वयंसंतप्तहृदयाः ।‘ अस्मदोद्वयोश्च' इतिवयामितिबहुवचनं । अस्मदादयइत्याद्यथैवा। मिथ्येतिभिन्नपदं । संतापं सं अत्यन्तं तापयतिपार्श्वस्थानस्मानितिसतश्चतं । मिथ्या मिथ्याभूतसीतावधश्रवणजवन्मिथ्याभूतं। आगतंशोकंत्यज ॥ ८ ॥ स० यद्यस्मात् शत्रुहर्षविवर्धिनी तस्मादियंचिन्तायज्यतामित्यन्वयः ॥ ९ ॥ स० यदसीताप्राप्तव्या । निशाचराधयदिहन्तव्यास्तर्हि हेवीरउद्यमःक्रियतां । त्वया हर्षःसमुपसेव्यताम् ॥ १० ॥ स० यदिकृतंकर्मनिमित्तीकृत्योत्तिष्ठेत् [ पा० ] १ झ. ज. ट. यदियं. २ ग. ड. च. झ. ट. संप्राप्तं ३ क, ख, घ. ज. निर्मु तैःशरैराशीविषोपमैः. ४ घः इतंहन्तुं. ५ ङ, झ, ठ, मकृताग्निच. ६ घ, संदिशस्य . ७ ङ, ज.--ट, महाबलं. ८ ख. ङ, झ. अ. ट, ससुहृद्गं