पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ९] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ३ १ अप्रमत्तं कथं तं तु विजिगीषं बले स्थितम् । जितरोषं दुराधूर्षे प्रधर्षयितुमिच्छथ ॥ १० ॥ समुद्रं लङ्घयित्वा तु घोरं नदनदीपतिम् । कृतं हनुमता कर्म दुष्करं तर्कयेत वा ॥ ११ बलान्यपरिमेयानि वीर्याणि च निशाचराः॥ परेषां सहसाऽवज्ञा न कर्तव्या कथंचन ॥ १२ ॥ किं च राक्षसराजस्य रामेणापकृतं पुरा । आजहार जनस्थानाद्यस्य भार्या यशखिनः ॥ १३ ॥ खरो यद्यतिवृत्तस्तु रौमेण निहतो रणेअवश्यं प्राणिनां प्राणा रक्षितव्या यथाबलम् ॥ १४ अयशस्यमनायुष्यं परदाराभिमर्शनम् ॥ अर्थक्षयकरं घोरं पापस्य च पुनर्भवम् ॥ १५॥ एतन्निमित्तं वैदेहीं' भयं नः सुमहद्भवेत् । आहृता सा यैरित्याज्या कलहार्थे कृतेन किम् ॥ १६ ॥ नैं नः क्षमं वीर्यवता तेन धर्मानुवर्तिना। वैरं निरर्थकं कर्तुं दीयतामस्य मैथिली ॥ १७ यावन्न सगजां साश्वां बहुरत्नसमाकुलाम् । पुरीं दारयते वीणैर्दीयतामस्य मैथिली ॥ १८॥ यावत्सुघोरा महती दुर्धर्षा हरिवाहिनी ॥ नावस्कन्दति नो लङ्कां तावत्सीता प्रदीयताम् ॥ १९ ॥ ११ ८ चकाराद्वलवृद्धादिषु । विधिना नीतिशास्त्रोक्त- | खरवधे रामस्य नापकारगन्धोपीति भवः । निहतो रीत्या परीक्ष्य मञ्जिभिर्विचार्य । कृताःविक्रमाः । यदि तत्र को दोष इति शेषः विग्रहः सिध्यन्ति । नान्यत्रेत्यर्थः । यथाह कामन्द- | अवश्यमिति ॥ १३-१४ । प्रथमं रामेणापकृतत्वे ‘बालो वृद्धो दीर्घरोगी तथा ज्ञातिबहिष्कृ- | प्यनेकदोषमूलं सीतापहरणं न कार्यमित्याह--अय तः । भीरुको भीरुकजनो लुब्धो लुब्धजनस्तथा शस्यमिति । पुनर्भवं जन्मान्तरं । मूर्यंन्तरमितिया विरक्तप्रकृतिश्चैव विषयेष्वतिसक्तिमान् । अनेकचित्त वत् ॥ १५ ॥ एवं सामान्यतः परदाराभिमर्शनस्या मत्रश्च देवब्राह्मणनिन्दकः । दैवोपहतकश्चैव दैवचि- | नर्थहेतुत्वमुक्त्वा प्रकृते तद्दर्शयति--एतदिति । एत न्तक एव च । दुर्भिक्षव्यसनोपेतो बलव्यसनसंयुतः स्मान्निमित्तादित्यर्थः निमित्तकारणहेतुषु सर्वासां अदेशस्थो बहुरिपुर्मुक्तोऽकालेन यश्च सः । सत्यधर्म- प्रायदर्शनम् ” इति पञ्चम्यर्थे प्रथमा। अयशस्यत्वा व्यपेतश्च विंशतिः पुरुषा अमी । एतैः सान्धि न | दिहेतोर्वंशाः सकाशात्सुमहद्भयं भवेत् । तर्हि किमि कुर्वीत विगृहंयातु केवढं इति ॥ ९ रामस्तु न दानीं कर्तव्यं तत्राह--आहृतेति । उत्तमं वस्तु कथं तादृश इत्याह--अप्रमत्तमिति । अप्रमत्तं सावधानं त्यक्तव्यं तत्राह-कलहार्थे कृतेन किमिति । कलहायै तुशब्दोऽवधारणे बले स्थितं स्थिरबलमित्यर्थः विषये कृतेन कर्मणा किमित्यर्थः अर्थः स्याद्वि जितरोषं अकाले रोषरहितमित्यर्थः । इच्छथेति षये मोक्षे शव्दवाच्ये प्रयोजने । व्यवहारे धने शास्त्र पूर्व रावणंप्रतिवचनं अत्र सर्वान्प्रतीति बहुवचनं १० राम इदानीं दैवानुपहत इत्यत्र उदाहरण वस्तुहेतुनिवृत्तिषु ’ इति वैजयन्ती १६ माह–समुद्रमिति ।। ११ ॥ परेषां रामादीनां ।।१२दोषप्रदर्शनपूर्वकं सीताप्रदानस्यावश्यकर्तव्यतामाह अनपराधिनि निष्कारणवैरकरणमप्यपरमनुचितमि- | न नः क्षममित्यादिना ॥ १७ यावद्दरयते दारयि त्याह-किं चेत्यादि खरवध एव प्रथमापराध | यति यावत्पुरानिपातयोर्लट् ” इतिभविष्यदर्थे इत्याशङ्कयाह-खर इति । दुर्घत्ततया स्ववधप्रवृत्त- । लट् । राम इति शेषः १८ यावत् यदा । तावत् जितरोषमित्यनेन पापाभावादैवोपहताभावउक्तः इतरविशेषणत्रयेणान्योपरुद्धत्वाभावः राक्षसाभिमुख्येनेच्छतेत्युक्तिः अतएवोपरिनिशाचराइतिसंबोधनं । ति० प्रकृतोविक्रमानर्हएवकालइत्याह--अप्रमत्तमिति । धिजिगीषं अनेनशवन्तररा हित्यं । बले दैवबले स्थितं । जितरोषमित्यनेन मौख्यैराहित्यं । दुराधर्षत्वेन दिव्यास्त्रसंपदुक्ता ती० यस्मात्तस्मादि त्यध्याहार्यं । यस्मादवश्यंप्राणिनांप्राणारक्षितव्याः तस्मादितिव्यक्तं । स्खयमेवरामंहन्तृप्रवृत्तःखरस्तु निहतोयदि । एतेन पुराराक्षस तं नापकृतमित्यर्थः १४ ॥ ती० पुनस्तदुपरिपापस्यश्च भवं उत्पत्तिस्थानं १५॥ ति० एतन्निमित्तं एतस्मा [ पा० ] १ क. ङ. च. छ. झ. अ. ट. गतिंहनुमतोलोकेकोविद्यात्तर्कयेतवा. २ ङ. झ. सरामेणहतो. ३ क. ख. चः छ, ज. १. वैदेह्यभयं४ कः च छ. . पुनस्त्याज्या ५ ड. झ. ट. नतुक्षमं ६ घ. रामोदीयतां