पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ९१ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ३५५ स भिन्नवर्मा रुधिरं वमन्वक्रेण रावणिः ॥ जग्राह कार्मुकश्रेष्ठं दृढज्यं बलवत्तरम् ॥ स लक्ष्मणं समुद्दिश्य परं लाघवमास्थितः ॥ ववर्ष शरवर्षाणि वर्षाणीव पुरन्दरः॥ २२॥ मुक्तमिन्द्रजिता ततु शरवर्षमरिन्दमः ॥ अवारयदसंभ्रान्तो लक्ष्मणः सुदुरासदम् ॥ २३ ॥ दर्शयामास च तदा रावणिं रघुनन्दनः। असंभ्रान्तो महातेजास्तदद्भुतमिवाभवत् ॥ २४ ततस्तात्राक्षसान्सर्वास्त्रिभिरेकैकमाहवे ॥ अविध्यत्परमक्रुद्धः शीघ्रास्त्रं संप्रदर्शयन् । राक्षसेन्द्रसुतं चषि बाणौधैः समताडयत् ॥ २५ ॥ सोतिविद्धो बलवता शत्रुणा शत्रुघातिना । असक्तं प्रेषयामास लक्ष्मणाय बहूञ्शरन् ॥ २६ ॥ तानप्राप्ताञ्शितैर्बाणैश्चिच्छेद रेघुनन्दनः ॥ सारथेरस्य च रणे रथिनो रैथसत्तमः । शिरो जहार धर्मात्मा भयेनानतपर्वणा ॥ २७ ॥ अमृतास्ते हयास्तत्र रथमूहुरविक्लवाः ॥ मण्डलान्यभिधावन्तस्तदद्भुतमिवाभवत् ॥ २८ ॥ अमर्षवशमापन्नः सौमित्रिवृढविक्रमः । प्रत्यविध्यद्धयांस्तस्य शरैर्वित्रासयत्रणे ॥ २९ ॥ अॅमृष्यमाणस्तत्कर्म रावणस्य सृतो बली ॥ विव्याध दशभिर्बाणैः सौमित्रिं तेममर्षणम् ॥ ३० ॥ ते तस्य वजप्रतिमाः शराः सर्पविषोपमाः॥ विलयं जग्मुराहय कवचं काञ्चनप्रभम् ॥ ३१ ॥ अभेद्यकवचं मत्वा लक्ष्मणं रावणात्मजः॥ ललाटे लक्ष्मणं बाणैः सुपुङ्खैस्त्रिभिरिन्द्रजित् । अविध्यत्परमक्रुद्धः शीघ्रास्त्रं च प्रदर्शयन् ॥ ३२॥ तैः पृषत्कैर्ललाटस्थैः शुशुभे रघुनन्दनः । रणाग्रे समरश्लाघी त्रिंङ्ग इव पर्वतः॥ ३३ ॥ स तूंथा ह्यर्दितो बाणै राक्षसेन मॅहामृधे । तमाशु प्रतिविव्याध लक्ष्मणः पञ्चभिः शरैः। विकृष्येन्द्रजितो युद्धे वदने शुभकुण्डले ॥ ३४॥ लक्ष्मणेन्द्रजितौ वीरौ महाबलशरासनौ । अन्योन्यं जैनतुर्बाणैर्विशिखैर्भर्भविक्रमौ ॥ ३५ ॥ ततः शोणितदिग्धाङ्गौ लक्ष्मणेन्द्रजितावुभौ ।। रणे तौ रेजतुर्वीरौ पुष्पिताविव किंशुकौ ॥ ३६ ॥ १० अच्छिनत् ॥ १८-२३ ॥ दर्शयामास पराक्रममिति | कवचमित्यनेन पूर्वकवचस्य भग्नत्वात् कवचान्तरं शेषः ॥२४॥। ततस्तानित्यादिसार्धश्लोक एकान्वयः । धृतमिति गम्यते । शीघ्रास्त्रं च प्रदर्शयन् । आमनः शीघ्रास्त्रं शीघ्रमत्रं ॥ २५ असक्तं ॥ अव्यासङ्गं शीघ्रास्त्रत्वं प्रदर्शयन्नित्यर्थः ।। ३२ ॥ समरं श्लाघत अविलम्बितं वा ॥ २६ ॥ तानप्राप्तानित्यादिसार्ध | इति समरश्लाघी । समरप्रिय इत्यर्थः । पृषत्कैः बाणैः श्लोक एकान्वयः । रथिनोस्य रावणेः सारथेरित्य- वयः ॥ २७ ॥ अविक्लवाः अनाकुलाः । शिक्षा स तथेत्यादिसार्धश्लोकएकान्वयः । विकृष्य पाटवातिशयादिति मन्तव्यं ॥ २८-३० ॥ विलयं धनुराकृष्य ।। ३४ । लक्ष्मणेन्द्रजिताविति । नाशं ।। ३१ । अभेद्येत्यादिसार्धश्लोकः । अभेच- | विशिखैः विविधशिखैः। करवीरपत्राद्याकारानैरि- योदाप्तिमूलत्वमुपदेशस्यलभ्य । तेन ॥ ॥ रामानु० भिन्नवर्मेति । अनेनपुनश्चकवचान्तरमपिस्वीकृतवानित्यवगम्यते ॥ २१ ॥ रामानु० दर्शयामासेति । हस्तलाघवमितिशेषः ॥ रावर्णिहस्तलाघवंदर्शयामासेतिसंबन्धः ॥ २४ ॥ ति० ननुकथं सर्वराक्षसाःइन्द्रजितियुध्यतित्रिभिस्त्रिभिर्बाणैर्वटेंशयास्तत्राह-शीघ्रास्त्रमिति । प्रयोगमात्रेणसर्ववेधकमत्रंशीघ्रात्रं । यद्वा भाव प्रधान निर्देशः । अत्र विषयकशीघ्रप्रयोगसामर्थरूपंशीघ्रास्त्रवंसंप्रदर्शयन्नित्यर्थः ॥ २५ ॥ ति० रथसत्तमोलक्ष्मणः ॥ २७ ॥ [ पा० १ . , २ . ३ . . ट. ४ ख. . . ] ङ. झछिन्नधन्वा क. ग. ध. शत्रुतापनाङझ. परवीरहा. जट. रघुसत्तमः५ क ख. ङ. च. झ. स. ट. धावन्ति. ६ घ. विव्यथयत्रणे. ७ क. ङ. झ. अमर्षमाणः ८ ड. झ. सुतोरणे. ९ ङ. झ. अ. रोमहर्षणंचसपृषत्कैः, ११ घत्रिकूटइव १२ ख, घ, ङ. चझ. . महाहवेङ . १० . . . अ. ठतथाप्यर्दितो. १३ ख. . १४ . झ. जघ्नतुर्वीरौविशिखैः१५ क ख. ज. ट, भीमविक्रमैः