पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७० श्रीमद्वारमीकिरामायणम् । [ युद्धकाण्डम् ६ AJARAJAJAR+++AAAAAA** ++++++ +++ ++++++ ++ + ACCAAAAAAAAAAAA*** ९५ । दृष्ट्वा श्रुत्वा च संभ्रान्ता हतशेषा निशाचराः॥ राक्षसीश्च समागम्य दीनाश्चिन्तापरिप्लुताः ॥ ४ ॥ विधवा हतपुत्राश्च क्रोशन्यो हतबान्धवः॥ राक्षस्यः सह संगम्य दुःखार्ताः पर्यदेवयन् ॥ ५ ॥ कथं शूर्पणखा वृद्धा कराला निर्णातोदरी ॥ आससाद वने रामं कैन्दर्पमिव रूपिणम् ॥ सुकुमारं महासत्वं सर्वभूतहिते रतम् ॥ ६ ॥ तं दृष्ट्वा लोकैनिन्द्या सा हीनरूपा प्रकामिता । कथं सर्वगुणैहीना गुणवन्तं महौजसम् ॥ सुमुखं दुर्मुखी रामं कामयामास राक्षसी ॥ ७॥ जनस्यास्यास्पभाग्यत्वाद्वलिनी श्वेतमूर्धजा । अकार्यमपहस्यं च सर्वलोकविगर्हितम् । राक्षसानां विनाशाय दूषणस्य खरस्य च चकाराप्रतिरूपा सा राघवस्य प्रधर्षणम् । तन्निमित्तमिदं वैर रावणेन कृतं महत् ॥ ९ ॥ वधाय सीता रानीता दशग्रीवेण रक्षसा । न च सीतां दशग्रीवः प्राप्नोति जनकात्मजाम् ॥ बद्धं बलवता वैरमक्षयं राघवेण च ॥ १०॥ वैदेहीं प्रार्थयानं तं विराधं प्रेक्ष्य राक्षसम् ॥ हतमेकेन रामेण पर्याप्तं तन्निदर्शनम् ॥ ११ ॥ चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम् । निहतानि जनस्थाने शरैरग्निशिखोपमैः ॥ १२ ॥ खरश्च निहतः सङ्ख्ये दूषणस्त्रिशिरास्तथा ॥ शरैरादित्यसंकाशैः पर्याप्तं तन्निदर्शनम् ॥ १३ ॥ हतो योजनबाहुश्च कबन्धो रुधिराशनः । क्रोधानादं नदन्सोथ पर्याप्तं तनिदर्शनम् ॥ १४॥ जघान बलिनं रामः सहस्रनयनात्मजम् । वालिनं मेम्नसंकाशं पर्याप्त तन्निदर्शनम् ॥ १५ ॥ ऋश्यमूके वसंञ्शैले दीनो भग्नमनोरथः ॥ सुग्रीवः स्थूपितो राज्ये पर्याप्त तन्निदर्शनम् ॥ १६ ॥ [एको वायुसुतः प्राप्य लङ्कां हत्वा च राक्षसान् ॥ दग्ध्वा तां च पुनर्यातः पर्याप्तं तन्निदर्शनम् ॥१७॥ निगृय सागरं त सिन्सेतुं बद्ध्वा प्लवङ्गमैः॥ वृतोऽतरत्तं यद्रामः पर्याप्तं तनिदर्शनम् ॥ १८ ॥] धर्मार्थसहितं वाक्यं सर्वेषां रक्षसां हितम् ॥ थुक्तं विभीषणेनोक्तं मोहात्तस्य न रोचते ॥ १९ ॥ विभीषणवचः कुर्याद्यदि च धनदानुजः॥ ३मशानभूता दुःखार्ता नेयं लाङ्क पॅरी भवेत् ॥ २० ॥ स्रशः सहस्राणि । राक्षसीः राक्षसस्त्रियः। समागम्य | अननुरूपा। तन्निमित्तं प्रधर्षणनिमित्तात् । शूर्पणख चिन्तापरिश्रुताः । आसन्निति शेषः ॥ १-४ ॥ | याऽन्यथोक्तावपि तत्कामनादिकमकम्पनादिमुख- संगम्य संघीभूय । परस्परमालिङ्गिता इत्यर्थः ।।५। त्सवैज्ञातमिति ज्ञेयं ॥ ८–१० ॥ विरघं प्रेक्ष्य कथमित्यादिसार्धश्लोकमेकं वाक्यं ।। कराला विकटा | ज्ञात्वा स्थितानामस्माकं तत् विराधहननं । विरोधि- ॥ ६ ॥ तं दृष्वेत्यादिसार्धश्लोकमेकं वाक्यं । प्रका- | निरसनाय पर्याप्तं पूर्ण निदर्शनं ॥ ११ ॥ चतुर्दशे- मिता सा कथं कामयामास ।। ७ ॥ जनस्येत्यादि- | तिश्लोके पर्याप्तं तन्निदर्शनमित्यनुषज्यते । उत्तरश्लो- सार्धश्लोकद्वयमेकं वाक्यं । वलयोस्याः सन्तीति | केनैकवाक्यत्वे शरपदद्वयवैयर्थे ॥ १२-१३ ॥ वलिनी । पामादित्वान्नः। आर्षों ङीप् । अप्रति रूपा | अथ खरवधानन्तरं । नादं शब्दं । नदन् कुर्वन् । सः ति० वलिनी जरावशाज्जातवलिः । त्रीह्यादित्वादिनिः ॥ ८ ॥ शि० अक्षयंवैरंबलवताराघवेण । बङरावणेनेतिशेषः । एतेनरावणस्यापिविघातोऽवश्यंभविष्यतीतिसूचितं ॥ १० ॥ [पा० ] १ क. ग. -ट. राक्षस्यश्च. २ ख. ङ. च. छ, झ. ट. कंदर्पसमरूपिणं, ३ ग. ड. --ट. लोकवघ्या . ४ क. ङ. छ. झ. ट. मेघसंकाशं . ५ ङ. झ. वसंवैवदीनो. ६ ड. झ. ट, प्रापितो. ७ एतच्छोकद्वयं क. पाठेदृश्यते. ८ घ. इथं. ९ . झ. भविष्यति