पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ९६ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ३७३ अद्य बाणैर्धनुर्मुक्तैर्युगान्तादित्यसन्निभैः । राघवं लक्ष्मणं चैव नेष्यामि यमसादनम् ॥ १० ॥ खरस्य कुम्भकर्णस्य प्रहस्तेन्द्रजितोस्तथा ॥ करिष्यामि प्रतीकारमध शत्रुवधादहम् ॥ ११ ॥ नैवान्तरिक्षी न दिशो न नद्यो नापि सागराः प्रकाशत्वं गमिष्यन्ति मद्वाणजलद वृताः ॥ १२ ॥ अद्य वानरमुख्यानां तानि यूथानि भागशः॥ धनुषा शरजालेन विधमिष्यामि पत्रिणा ॥ १३ ॥ अद्य वानरसैन्यानि रथेन पवनौजसा ॥ धेनुःसमुद्रादुद्धृतैर्मथिष्यामि शरोर्मिभिः ॥ १४॥ औकृशपदचक्राणि प्रचकेसरवर्चसाम् ।। अद्य यूथतटाकानि गजवस्थाम्यहम् ॥ १५ ॥ सशरैर्द्य वदनैः सङ्ख्ये वानरयूथपाः । मण्डयिष्यन्ति वसुधां सनालैरिव पङ्कजैः ॥ १६ ॥ अद्य क्रुद्धप्रचण्डानां हरीणां द्रुमयोधिनाम् । उक्तेनैकेषुणा युद्धे भेत्स्यामि च शतं शतम् ॥ १७ ॥ हैंतो भर्ता हतो भ्राता यासां च तनया हताः ॥ वनद्य रिपोतासां करोम्यस्रप्रमार्जनम् ॥ १८ ॥ अद्य मद्वाणनिर्भिन्नैः प्रकीर्णागीतचेतनैः । करोमि वानरैर्युद्धे यत्नवेक्ष्यतलां महीम् ॥ १९ ॥ अर्ध गोमायवो गृध्रा ये च मांसाशिनोऽपरे ॥ सर्वांस्तांस्तर्पयिष्यामि शत्रुमांसैः शैरार्पितैः॥२०॥ कल्प्यतां मे रथः शीघ्र क्षिप्रमानीयतां धनुः। अनुप्रयान्तु मे सर्वे येऽवैशिष्टा निशाचराः॥ २१॥ तस्य तद्वचनं श्रुत्वा महापाश्वब्रवीद्वचः ॥ बलाध्यक्षान्स्थितांस्तत्र बलं संत्वर्यतामिति ॥ २२॥ [उँलाध्यक्षस्य तच्छुत्वा महापार्श्वस्य भाषितम् ॥] बलाध्यक्षास्तु संरेंडेंधा राक्षसांस्तान्य्हाहूहात् ॥ चोदयन्तः परिययुलर्छ।यां तु महाबलाः॥ २३ ।। ततो मुहूर्तानिष्पेतू राक्षसा भीमदर्शनाः ॥ नर्दन्तो भीमवदना नानाप्रहरणैर्धजैः ॥ २४ ॥ असिभिः पट्टिशैः शूलैर्गदाभिर्मुसलैडुलैः शक्तिभिस्तीक्ष्णधाराभिर्महद्भिः कूटमुद्गैः ॥ २५ ॥ यष्टिभिर्विमलैश्वकैर्निशितैश्च परश्वधैः । भिण्डिपालैः शतघ्नीभिरन्यैश्चापि वरायुधैः ।। २६ ।। अथानयद्धलाध्यक्षः सपरो रावणाज्ञया ॥[ \थानां नियुतं साग्रं नागानां नियुतत्रयम् ॥ २७ ॥ कारात् ।। ९--१० ॥ खरस्येत्यादिषु वधस्येति शेषः | अलंक्रियतामित्यर्थः ।। २१-२२ ॥ संरब्धा इति । ॥ ११--१४ । आकोशपद्मवक्राणि ईषद्विकसित- पुनःपुनराह्वनेष्यनागमनात्कुपिताइत्यर्थः । परिययुः पद्मभूतवक्राणि । पद्मकेसरवर्चसां वानराणामिति । प्रतिरथ्यं ययुरित्यर्थः ।। २३ ॥ तत इत्यादिश्लोक शेषः प्रमथामि प्रमश्नामि । आभव आर्षः त्रयमेकान्वयं ॥ हुलैः द्विफलपत्रामायुधविशेषेः । ॥ १५-१८॥ गतचेतनैः गतप्राणैः । यत्नावेक्ष्य “‘हुलं द्विफलपत्रातुं”इति वैजयन्ती । भुजैरित्याद्युप तलामिति । नैरन्ध्रयेण भूमौ वानरान्पातयिष्या- लक्षणे तृतीया ।। २४-२६ । ‘अथानयद्वत्राध्यक्षः मीत्यर्थः । १९--२०॥ कल्प्यत आकल्प्यतां।। सर्वतो रावणाज्ञया । ऋतं सूतसमायुक्तं युक्ताष्टतुरगं स० यंरामं असादनंअसंहार्यमन्यध्वे तंराघवंलक्ष्मणंच। यमसादनं यमलोकं । ‘‘वस्तुतस्तु रामं लक्ष्मणंचविनाऽन्यानितिशेषः इतितीर्थस्य एकस्यापिकभेरनाशादवपूर्वत्रोत्तरत्रचवास्तविकीवस्तुतस्तुभ्रान्तिरितिनमनस्तदवलोकनायासेनखेदनीयंविदा । यथा । वानराणांनैरोग्ययभावित्वेपितद्धननोक्तिस्तथारामपक्षेपिसंभवात्तस्याः ॥ १ [ पा० १ ख. धनुस्समुद्रनिर्मुक्तैः. २ क. ख. ग, ङ. ज.--ठ. व्याकोश. ३ घन् यूथप्रचण्डानां. ४ ङ, झ. ट. हतोभ्राता चयेषांवैयेषांचतनयोहतः ५ ज, झ. ट. स्तेषांकरोम्यश्रु. ६ ई. झ. ट. अद्य काकाधगृध्राश्च. ७ झ. शराहतैः. ग. घ. ज. शरार्दितैः क सुशोणितैः ८ ख. अद्यप्रयान्तु. ९ क घ, ङ, झ. मांयुद्धे. १० डल झ. अ. येत्रशिष्टाः ११ इदमर्घ क च, छ. पाठेषुदृश्यते. १२ ङ. च. ज.-ट. संयुक्त राक्षसांस्तान्गृहेगृहे. क. ड. ज. ~-ट. लङ्कांलघुपराक्रमाः १३ घ. १४ ड. झ. ड. ट. मुसलैर्हयैः. ग. घ. मुसलैश्शरैः १५ क. ग. -ट, अथानयन्बलाध्यक्षाश्चत्वारो. १६ २थानांनियुतमि त्यादयः ज्वलन्तमिवपावकमित्यन्ताःश्लोकाः ग. ङ. च. छ झ. पाठेघूदयन्ते. .