पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ९९ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम्। ३७९ लग्नमुत्कर्षतः खी खट्टेन कपिकुञ्जरः ॥ जहार सशिरस्त्राणं कुण्डलोपहितं शिरः ॥ । ३२ ॥ निकृत्तशिरसस्तस्य पतितस्य महीतले । तद्धलं राक्षसेन्द्रस्य दृष्ट्वा तत्र न तिष्ठते ॥ ३३ ॥ हत्वा तं वानरैः सार्द्ध ननाद मुदितो हरिः ॥ चुक्रोध च दशग्रीवो बभौ हृष्टश्च राघवः ॥ ३४॥ विषण्णवदनाः सर्वे राक्षसा दीनचेतसः॥ विद्रवन्ति ततः सर्वे भयवित्रस्तचेतसः ॥ ३५ ॥ महोदरं तं विनिपात्य भूमौ महगिरेः कीर्णामिवैकदेशम् ॥ मुर्यात्मजस्तत्र रराज लक्ष्म्या सूर्यः खतेजोभिरिवप्रधृष्यः ॥ ३६ ॥ अथ विजयमवाप्य वानरेन्द्रः समरमुखे सुरयक्षसिद्धसधैः ॥ अवनितलगतैश्च भूतसद्वंद्वीरुषसमाकुलितैः स्तुतो महभरमा ॥ ३७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टनवतितमः सर्गः ॥ ९८॥ एकोनशततमः सर्गः ॥ ९९ ॥ अङ्गदेनमहापार्श्वभङ्गः ॥ १ ॥ महोदरे तु निहते महापाश्च महाबलः॥ सुग्रीवेण समीक्ष्याथ क्रोधात्संरक्तलोचनः॥ अङ्गदस्य चमं भीमां क्षोभयामास सायकैः ॥ १॥ स वानराणां मुख्यानामुत्तमाङ्गानि सर्वशः । पातयामास कायेभ्यः फलं वृन्तादिवानिलः॥ २ ॥ केषांचिदिषुभैिर्बहून्स्कन्धांश्चिच्छेद राक्षसः ॥ वानराणां भुसंक्रुद्धः पार्श्व केथे व्यदारयत् ॥ ३ ॥ तेऽर्दिता बाणवर्षेण महापार्थेन चनराः॥ विषादविमुखाः सर्वे बभूवुरैतचेतसः ॥ ४ ॥ निरीय बलमुद्विग्नमङ्गदो राक्षसार्दितम् ॥ वेगं चक्रे महाबाहुः समुद्र इव पर्वणि ।। ५॥ आयसं परिघं गृह्य सूर्यरश्मिसमप्रभम् । समरे वानरश्रेष्ठो महापावें न्यपातयत् ॥ ६ ॥ स तु तेन प्रहारेण महापाव विचेतनः। समृतः स्यन्दनात्तस्माद्विसंज्ञः प्रापतद्भुवि ॥ ७ ॥ सक्षीराजस्तु तेजस्वी नीलाञ्जनचयोपमः । निष्पत्य सुमहावीर्यः स्खचूहान्मेघसंनिभात् ॥ ८॥ प्रगृह्य गिरिशङ्गाभां कुद्धः सुविपुलां शिलाम् । अश्वाञ्जघान तरसा स्यन्दनं च बभञ्ज तम् ॥ ९ ॥ श्लाघत इति वीर्यश्लाघी ॥ ३१ ॥ लग्नं चर्मलग्नं । राजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने उत्कर्षतः महोदरस्येति शेषः ॥ ३२ ॥। तत् शिरः । युद्धकाण्डव्याख्याने अट्टनवतितमः सर्गः ॥ ९८ ॥ न तिष्ठते नातिष्ठत ॥ ३३-३४ ॥ विषण्णवदनाः अभवन्निति शेषः। अतः सर्वशब्दपौनरुक्त्यं ।३५॥। | अथ महापधवधः --महोदरेत्वित्यादि । महोदरे लक्ष्म्या जयलक्ष्म्या ॥३६--३७॥ इति श्रीगोविन्द- सुग्रीवेण निहत इत्यन्वयः ॥ १--७ ॥ सक्षीराज स० सर्वंसप्तम्यन्तं । हिंसायांसयां । भयं तत्साधनं ॥ ३५ ॥ ति० हर्षपदस्थाने हरुषेतिपाठश्छन्दोनुरोधात् । बभूवेतिशेषः ॥ ३७ ॥ इत्यष्टनवतितमःसरैः ॥ ९८ ॥ ति० सुग्रीवेणमहोदरेनिहतेसतितद्वधकर्तारंसुग्रीवंमहापार्श्वः समीक्ष्य । स० सुग्रीवेण समीक्ष्य « लग्नमुत्कर्षतः खङ्ग’ इत्युक्ताचसरं समीक्ष्य । महोदनिहतेसति क्रोधात्संरक्तलोचनोमहापार्श्वः चर्मुक्षोभयामासेत्यन्वयः ॥ १ ॥ [ पा० ] १ ड. छ, झ. अ. ट. समाकुलितैर्निरीक्ष्यमाणः२ च. झ. ट. राक्षसः ३ ङ, झ, बहूँश्चिच्छेदाथसराक्षसः ४ झ. ट. सुसंरब्धः, ५ ङ, छ, झ, ठ, केषांचिदाक्षिपत – ६ ङ. -ट, निशम्य.