पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १०१ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ३८५ सारथेश्चापि बाणेन झिसे वलितकुण्डलम् । जहर लक्ष्मणः श्रीमान्नैतस्य महाबलः ॥ १५ ॥ तस्य बाणैश्च चिच्छेद धेनुर्गजकरोपमम् । लक्ष्मणो राक्षसेन्द्रस्य पञ्चभिर्निशितैःशरैः॥ १६ ॥ नीलमेघनिभांश्चस्य सदश्वान्पर्वतोपमान् । जघानाप्लुत्य गदया रावणस्य विभीषणः ॥ १७ ॥ हताधाद्भगवान्वेगादवप्लुत्य महारथात् । क्रोधमाहारयत्तीव्र भ्रातरं प्रति रावणः ॥ १८ ॥ ततः शक्तिं महाशैक्तिदप्तां दीप्तशनीमिव । विभीषणाय चिक्षेप राक्षसेन्द्रः प्रतापवान् ॥ १९ ॥ अप्राप्तामेव तां बाणैस्त्रिभिश्चिच्छेद लक्ष्मणः । अथोदतिष्ठत्सनादो वानराणां तैदा रणे ॥ २० ॥ सा पपात त्रिधा च्छिन्न शक्तिः काञ्चनमालिनी ॥ सविस्फुलिङ्गा ज्वलिता महोल्केव दिवयुता ॥२१॥ ततः संभाविततरां कालेनापि दुरासदाम् ॥ जग्राह विपुलां शक्तिं दीप्यमानां खतेजसा ।। २२ ॥ साँ वेगिता बलवता रावणेन हुँरासद ॥ जज्वाल सुमहाघोरा शक्राशनिसमप्रभा ।। २३ ॥ एतसिन्नन्तरे वीरो लक्ष्मणस्तं विभीषणम् । प्राणसंशयमापन्नं तूर्णमभ्यवपद्यत ॥ २४ ॥ तं विमोक्षयितुं वीरश्चापमायम्य लक्ष्मणः ॥ रावणं शक्तिहस्तं वै शरवणैरवाकिरत् ॥ २५ ॥ कीर्यमाणः शरौघेण विसृष्टेन महात्मना । स प्रहर्तुं मनश्चक्रे विमुखीकृतविक्रमः २६ मोक्षितं भ्रातरं दृष्ट्वा लक्ष्मणेन स रावणः । लक्ष्मणाभिमुखस्तिष्ठन्निदं वचनमब्रवीत् ॥ २७ ॥ मोक्षितस्ते बलश्लाघिन्यस्मादेवं विभीषणः । विमुच्य राक्षसं शक्तिस्त्वयीयं विनिपात्यते ॥ २८ ॥ एषा ते हृदयं भिवा शक्तिलोहितलक्षणा । मद्वहुपरिघोत्सृष्टा प्राणानादाय यास्यति ॥ २१ ॥ इत्येवमुक्त्वा तां शक्तिमष्टघण्टां महास्खनाम् । मयेन मायाविहिताममोघां शत्रुघातिनीम् ॥ ३० ॥ लक्ष्मणाय समुद्दिश्य ज्वलन्तीमिव तेजसा ॥ रावणः परमक्रुद्धश्चिक्षेप च ननाद च ॥ ३१ ॥ सा क्षिप्त भीमवेगेन शैक्राशनिसमस्खना ॥ शक्तिरभ्यपतद्वेगाड्क्ष्मणं रणमूर्धनि ॥ ३२ ॥ तामनुव्याहरच्छक्तिमापतन्तीं स राघवः ॥ स्वस्त्यस्तु लक्ष्मणायेति मोघा भव हतोद्यमा ॥ ३३ ॥ रावणेन रणे शक्तिः क्रुद्धेनाशीविषोपमा । मुक्ताऽऽशंस्यभीतस्य लक्ष्मणस्य ममज्ज सा ॥ ३४ ॥ न्यपतत्सा महावेगा लक्ष्मणस्य महोरसि । जिह्ववोरगराजस्य दीयमाना महाद्युतिः ॥ ३५ ॥ एकेन बाणेन ध्वजं, एकेन बाणेन सारथिशिरः, भीषणविषयपराक्रमः ।।२६-२७ते त्वया ॥२८॥ पञ्चभिर्धनुश्च चिच्छेदेत्यर्थः । निशितैः शरैरित्यत्र लोहितलक्षणा रुधिरचिह्न । अनेन पूर्वमपि बहवो शरशब्दः काशदण्डविशेषमयत्वपरो बाणविशेषणं रिपवोऽनया हता इति व्यज्यते । लोहितलक्षणा सती ॥ १४–१६ ॥ एवं धनुषि छिन्ने क्षणं तूष्णीं तिष्ठति । यास्यतीति वा ॥ २९-३२ । राघवः लक्ष्मणाय राबणे विभीषणेन किंचित्कारमाह--नीलेति ॥ १७ | स्वरूयस्तु । त्वं हतोद्यमा नष्टहननोद्योगा मोघा भवेति -२१ ॥ संभाविततरां चन्दनादिभिरर्चितां ।। २२ तामनुव्याहरदित्यन्वयः ॥३३॥ क्षणाद्भस्मीकरणक्षमा २३॥ अभ्यवपद्यत तमाच्छाद्य स्वयमतिष्ठदित्यर्थः । शक्तिः रामेण मोघीकृता सती केवलमपतदित्याह ॥ २४-२५ ॥ विमुखीकृतविक्रमः विमुखीकृतवि- रावणेनेति । मुक्तेति । आशु उरसि अभीतस्येति ति० लोहितलक्षणा शत्रुरुधिरप्रहणखभावा ॥ ॥ ति० आपतन्तींतांशतिं शक्तयधिष्ठातृदेवतामुद्दिश्यानुव्याहरत् । तदेवान् ह-लक्ष्मणायखस्त्यस्तु । त्वंहतोयमा हतप्राणनाशोद्योग । अतएवमोघा प्राणापहरांशेमोघाभव । तच्छक्तिस्तुपीडामात्रेचर तार्थास्त्वितिभावः। स्पर्शमात्रेणप्राणापहरणसामर्थयुक्तायाः शक्तेरनेनखवाक्येनमोघीकरणाखस्यसत्यसंकल्पवंसूचितं ॥ ३३ ॥ ति० अभीतस्यभगवतखानुसंधानेननिर्भयस्य ॥ ॥ ति० मुक्ता आशु उरसीतिच्छेदस्यगूढत्वात्स्पष्ठमेवाहकविः--यपतः दिति ॥ ३५ ॥ [ प० ] १ क. ङ. --ट. हताश्वात्तदावेगादवध्य २ ख. ङ. च. झ. झ. ट. शक्तिप्रदीप्तमशनीमिव. ३ ङ. च. झ. ४. महारणे. ४ ख. साणुहीत. ५ क. ख. ध. ज. महात्मना. ङप्रा. दुरास्मना ६ ङ. झ. अ ट, वजशनि. व• रा. २२६