पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/३९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९२ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ सदश्वैः काञ्चनापीडैर्युक्तः श्वेतप्रकीर्णकैः ॥ हरिभिः सूर्यसंकाशैर्देमजालविभूषितैः। रुक्मवेणुध्वजः श्रीमान्देवराजरथो वरः ॥ ११ ॥ देवराजेन संदिष्टो रथमारुह्य मातलिः ॥ अभ्यवर्तत काकुत्स्थमवतीर्य त्रिविष्टपात् ॥ १२॥ अब्रवीच्च तदा रामं सप्रतोदो रथे स्थितः प्राञ्जलिर्मातलिर्वाक्यं सहस्राक्षस्य सारथिः ॥ १३ ॥ सहस्राक्षेण काकुत्स्थ रथोयं विजयाय ते ॥ दत्तस्तव महसत्व श्रीमञ्शत्रुनिबर्हण॥ १४ ॥ इदमैन्द्रं महच्चापं कवचं चाग्निसन्निभम् । शराश्चादित्यसंकाशाः शक्तिश्च विमला शिता ॥ १५॥ आरुहेमं रथं वीर राक्षसं जहि रावणम् ॥ मया सारथिना राजन्महेन्द्र इव दानवान् ॥ १६ ॥ इत्युक्तः संपरिक्रम्य रथं समभिवाद्य च ॥ आरुरोह तदा रामो लोकाँच्क्ष्म्या विराजयन् ॥ १७॥ तबभूवाद्भुतं युद्धे तैमुलं रोमहर्षणम् । रामस्य च महाबाहो रावणस्य च रक्षसः ॥ १८ ॥ स गान्धर्वेण गान्धर्वं दैवं दैवेन राधवः । अत्रं राक्षसराजस्य जघान परमास्त्रवित् ॥ १९ ॥ अस्त्रं तु परमं घोरं राक्षसं राक्षसाधिपः॥ ससर्ज परमक्रुद्धः पुनरेव निशाचरः ॥ २० ॥ ते रावणधनुर्मुक्ताः शराः काञ्चनभूषणाः ॥ अभ्यवर्तन्त काकुत्स्थं सर्पो भूत्वा महाविषाः ॥ २१॥ ते दीप्तवदना दीप्तं वमन्तो ज्वलनं मुखैः ॥ राममेवाभ्यवर्तन्त व्यादितास्या भयानकाः ॥ २२ ॥ तैर्वासुकिसमस्पर्शदप्तभोगैर्महाविपैः । दिशश्च संतताः सर्वाः प्रदिशश्च समावृताः ॥ २३ ॥ तान्दृष्ट्वा पन्नगात्रामः समापतत आहवे । अत्रं गारुत्मतं घोरं प्रादुश्चक्रे भयावहम् ॥ २४ ॥ ते राघवशरा मुक्ता रुक्मपुङ्कः शिखिप्रभाः ॥ सुपर्णाः काश्चनां भूत्वा विचेरुः सर्पशत्रवः ॥२५॥ ते तान्सर्वाञ्शराञ्जघ्नुः सर्परूपान्महाजवान् । सुपर्णरूपा रामस्य विशिखः कामरूपिणः ॥ २६ ॥ अस्त्रे प्रतिहते क्रुद्धो रावणो राक्षसाधिपः ॥ अभ्यवर्षत्तदा रामं घोराभिः शरवृष्टिभिः ॥ २७ ॥ ततः शरसहस्त्रेण राममक्लिष्टकारिणम् ॥ अर्दयित्वा शरौघेण मातलिं प्रत्यविध्यत ॥ २८ ॥ चिच्छेद केतुमुद्दिश्य शरेणैकेन रावणः । पातयित्वा रथोपस्थे रथात्केतुं च काञ्चनम् ॥ पेन्द्रानपि जघानाश्वाञ्शरजालेन रावणः॥ २९ ॥ ते दृष्ट्वा सुमहत्कर्म रावणस्य दुरात्मनः ।। विषेदुर्देवगन्धर्वा दानवाश्चरणैः सह ॥ ३० ॥ योस्ति तमारुत्युत्तरत्रान्वयः। संदिष्टः चोदितः । | प्रकाशयन्नित्यर्थः ॥ १७-२१ ॥ व्यादितास्याः त्रिविष्टपात् स्वर्गात् ॥ १०-१२ ॥ प्रतोदः अश्व- व्याप्ताननाः । भयानकाः भयंकराः ॥ २२ ।। प्रेरणकाष्ठं ॥ १३ ॥ सहस्राक्षेणेत्यादिश्लोकद्वय- | दीप्तभोगैः दीप्तफणैः । ‘भोगः सुखे रूयादिश्रुतावहेश्च मेकान्वयं । इदमिति । अत्र चापादिषु यथायोग्यं | फणकाययोः' इत्यमरः । प्रदिशः दिक्कोणाः ॥ २३ ॥ दत्त इत्येतलिङ्गवचनविपरिणामेन योजनीयं ।। १४. – | प्रादुश्चक्रे प्रयुयुजे ।। २४ ।। शिखिप्रभाः अग्निप्रभाः । १६ ॥ संपरिक्रम्य प्रदक्षिणीकृत्य । लोकान् लक्ष्म्या | सुपर्णाः गरुडाः ॥ २५-२८ ॥ चिच्छेदेत्यादिसा- विराजयन् चन्द्रप्रभयेव स्वकान्त्या सर्वलोकान् | र्धश्लोकमेकं वाक्यं । केतुं ध्वजपटं । उद्दिश्य लक्षी अथान्यमित्यस्य पूर्वेद्युद्धकालेरथध्वजादीनांशैथिल्यादन्यमित्युक्तिसंभवेनोक्तार्थस्यासूचकाचा । ति० पूर्वेरणात्पलायनोतयाराव णोद्देश्यकशरविसर्गस्यरणभूमावसंभवादांश्विनप्रतिपन्मध्याहेएतद्युद्धप्रवृत्तिः ॥ २ ॥ ति० देवराजेनसंदिष्टः शीघ्रगच्छेयाज्ञप्तो मातलिरित्यन्वयः । पूर्वाज्ञयावस्तुसज्जीकरणं । पुनराक्षयामनुष्यलोकंप्रतिचलनमितिबोध्यम् ॥ १२ ॥ ति० द्वैरथं द्वौरथौययोस्तौ द्विरथौ । तयोरिदंदैरथं ॥ १८ ॥ [ पा० ] १ ख, च, छ, झ, ठ, बैरथुरोम१ ज. महाविषान्. ३ व. ज. अ. केतुमिन्द्रस्य,