पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ श्रीमद्वारमीकिरामायणम् । [ युद्धकाण्डम् ६ - --




Ravindranathamenon (सम्भाषणम्)

\~ ~ [ अतीव कामसंपन्नो वैदेहीमनुचिन्तयन् ॥] अतीतसमये काले तसिग्वै युधि रावणः । अमात्यैश्च सुहृद्भिश्च मैत्रकालममन्यत ॥ २ ॥ स हेमजालविततं मणिविद्रुमभूषितम् ॥ उपगम्य विनीताश्वमारुरोह महारथम् ॥ ३ ॥ तमास्थाय रथश्रेष्ठं महामेघसमखनम् । प्रययौ राक्षसश्रेष्ठो दशग्रीवः सभां प्रति ॥ ४ ॥ असिचर्मधरां योधाः सर्वायुधधरास्तथा ॥ रक्षसा राक्षसेन्द्रस्य पुरतः संप्रतस्थिरे ॥ ५॥ नानाविकृतवेषाश्च नानाभूषणभूषिताः। पार्श्वतः पृष्ठतश्चैनं परिवार्य ययुस्ततः ॥ ६ ॥ रथैश्चातिरथाः शीघं मनैध वरवारणैः । अनुत्पेतुर्दशग्रीवमाक्रीडद्भिश्च वाजिभिः ॥ ७ ॥ गदापरिघहस्ताश्च शक्तितोमरपाणयः॥ परश्वधधराश्चान्ये तथाऽन्ये शूलपाणयः॥ ८॥ ततस्तूर्यसहस्राणां संजज्ञे निखनो महान् ॥ तुमुलः शङ्कशब्दश्च सभां गच्छति रावणे ॥ ९ ॥ स नेमिघोषेण मैन्सहसाऽभिविनादयन् । राजमार्ग श्रिया जुष्टं प्रतिपेदे महारथः ॥ १० ॥ विमलं चाँतपत्राणं प्रगृहीतमशोभत । पाण्डरं राक्षसेन्द्रस्य पूर्णस्ताराधिपो यथा ॥ ११ ॥ हेर्घमञ्जरिगर्भा च शुद्धस्फटिकविग्रहे । चामरव्यजने चेय रेजतुः सव्यदक्षिणे ॥ १२ ॥ ते कृताञ्जलयः सर्वे रथस्थं पृथिवीस्थिताः ॥ राक्षसा राक्षसश्रेष्ठं शिरोभिस्तं ववन्दिरे ॥ १३ ॥“ राक्षसैः स्तूयमानः सञ्जयाशीर्भिररिन्दमः ॥ आससाद महातेजाः सभां सृविहितां भाम् ॥ १४ ॥ रावणस्य निर्णयहेतुमत्रकरणाय सभाप्राप्तिं दर्शयति । प्रसिद्धौ ॥ २ ॥ हेमजालविततं स्वर्णमयगवाक्षव्याप्तं। -स बभूवेत्यादि । पापः पापी। ‘ गुणवचनेभ्यो | स्वर्णसंमूहनिर्मितमिति वा । विनीताधं शिक्षिताश्व मतुपो लुगिष्टः ” इति मतुपो लुक् । असंमानात् | युक्तं । उपगम्य प्रदक्षिणीकृत्य ॥ ३ ॥ सभ मत्र- अनादरात् । सुहृदां विभीषणादीनां । कर्तरि षष्ठी । शालां ॥ ४ ॥ चमं खेटः ॥ ५ ॥ ततः रावणाल विभीषणोक्ते तूष्णींस्थितत्वेन प्रहस्तादीनामप्यना | यात् । नानाविकृतवेषाः नानाविधतया विशिष्य दरः सिद्ध एव । पापेन कुत्सितेन सीतापहरणरूपेण | कृतालंकाराः । राक्षसा इति शेषः ॥ ६ ॥ आक्री- कर्मणा। हेतौ तृतीया। मैथिलीकाममोहितइति हेतु- | डद्भिः धारामण्डळगमनादिकं कुर्वद्भिः ॥ ७ ॥ अत्र गर्भविशेषणं । तथाच मैथिलीविषयकाममोहात् । प्रतिपदमन्य इत्यनुषजनीयं । अनूपेतुरिति च ॥८॥ सुहृदनादरात् पापहेतुसीताहरणाच्च कृशः। चिन्ता | ततः स्वालयात् ॥ ९ ॥ नेमिः रथचक्रधारा ।। १०॥ कुठो बभूवेत्यर्थः । १ ॥ तस्मिन्काले मत्रयोग्य- | विमलमिति । भासा विमलमित्यर्थः ॥ ११ ॥ हेमम काले । अतीतसमये अतीतावसरे सति । युधि च | जरिगर्भ हेमसूत्रगर्थे । इकारान्तत्वमार्षे । शुद्धस्फ सत्यां युद्धे च प्राप्ते सति । अमात्यैश्च सुहृद्भिश्च | टिकविग्रहे . शुद्धस्फटिकसदृशाकारे । चामरव्यजने -- मत्रस्य प्राप्तकालममन्यत । मुनिहृदयं तु कालेऽतीत- | चामररूपव्यजने । सव्यदक्षिणे सव्यदक्षिणयोः । समये रावणायुःकालेऽतीते सति । युधि अमात्यादिभिः | – सर्वो द्वन्द्वो विभाषयैकवद्भवति ” इत्येकवद्भावः सहात्मानं । प्राप्तकालं प्राप्तमृत्यै । अमन्यतेति । वै ॥ १२-१३ । सुविहितां सुष्टुनिर्मितां ॥ १४ ॥ स० अतीतसमये अतीतोभवतिसमयःद्वादशमासात्मकःसीताप्राप्तैौसंकेतरूपोयस्मिंस्तस्मिन्काले। अनुचिन्तयन् तम्प्राप्तिमि तिशेषः। युधि युद्ध विषये । अमात्यादिभिःसह प्राप्तकालंयोग्यमालोचनमित्यमन्यत । युधि युद्धे । अतीतसमये विभीषणोतदि शाप्रतिबद्धेसतिकाले। तरकालेमन्त्रणं प्राप्तकालं योग्यमित्यमन्यते तिवा। ती० वास्तवार्थेसबभूवेत्यादिश्लोकद्वयमेकंवाक्यं । अतीव कामसंपन्नः अतएवपापेनकर्मणा अथापिमैथिलीमनुचिन्तयन् । स्वेष्टदेवतात्वेनेतिशेषः । अत एव मैथिलीकाममोहितः मैथिलीभू- त्योभविष्यामीतिचसंबन्धः । भयमोहितः सुहृदामसंमानाचकृशोबभूव । मन्त्रकालंचामन्यतेतियोजना । स० विनीताश्चै [ पा० ] १ इदमथं क. ङ. --ट. पाठेघदृश्यते. २ ग. ङ. ज.--ट. प्राप्तकालं. ३ घ. महान्दिशोदशविलोकयन्. ४ ङ -ट. निनादयन्, ५ ख. ड. झ. ट. चातपत्रंच. ६ घ. हेमरत्नविचित्रेच ७ क ख ग ङ. च. झ. म. ट. तस्य. ८ घः स्तूयमानोसौ जया. १ क, ख, च, ज, ज. विरचितां १० ड. छ. झ. ट. तदा। , ,