पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९६ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ मम भार्या जनस्थानादज्ञानाद्राक्षसाधम ॥ हृता ते विवशा यसात्तमात्रं नासि वीर्यवान् ॥ ११ ॥ मया विरहितां दीनां वर्तमान महावने ॥ वैदेहीं प्रसभं हृत्वा शूरोऽहमिति मन्यसे ॥ १२ ॥ स्त्रीषु शूर विनाथासु परदाराभिमर्शक । कृत्वा कापुरुषं कर्म शूरोहमिति मन्यसे ॥ १३ ॥ भिन्नमयाद निर्लज्ज चारित्रेष्वनवस्थित ॥ दर्पोन्मृत्युमुपादाय शूरोऽहमिति मन्यसे ॥ १४ ॥ शूरेण धनदभ्रात्रा बलैः समुदितेन च ॥ श्लाघनीयं यशस्यं च कृतं कर्म महत्वया ॥ १५ ॥ उत्सेकेनाभिपन्नस्य गर्हितस्याहितस्य च ॥ कर्मणः प्राप्नुहीदानीं तस्याद्य सुमहत्फलम् ॥ १६ ॥ शूरोऽहमिति चात्मानमवगच्छसि दुर्मते ॥ नैव लज्जाऽस्ति ते सीतां चोर्रवव्यपकर्षतः ॥ १७ ॥ यदि मत्सन्निधौ सीता धर्षिता यावया बलात् ॥ भ्रातरं तु खरं पश्येस्तदा मत्सायकैर्हतः॥१८॥ दियाऽसि मम दुष्टात्मंश्चक्षुर्विषयमागतः । अद्य त्वां सायकैस्तीक्ष्णैर्नयामि यमसादनम् ॥ १९ ॥ अद्य ते मच्छरैश्छिन्नं शिरो ज्वलितकुण्डलम् । क्रव्यादा व्यपकर्षन्तु विकीर्णं रणपांसुषु ॥ २० ॥ निपत्योरसि गृध्रास्ते क्षितौ क्षिप्तंस्य रावण ॥ पिबन्तु रुधिरं तर्षाच्छरशल्यान्तरोत्थितम् ॥ २१ ॥ अद्य मद्वाणभिन्नस्य गतासोः पतितस्य ते ॥ कर्षन्वत्राणि पतगा गरुत्मन्त इवोरगान् ॥ २२॥ [ दुष्टोसि महतः कालाद्दिष्या दृष्टिपथं गतः । अद्य क्रोधं विमोक्ष्यामि सीताहरणसंभवम् ॥२३॥ इत्येवं संवदन्वीरो रामः शत्रुनिबर्हणः ॥ राक्षसेन्द्रं समीपस्थं शरवर्षीरवाकिरत् ॥ २४ ॥ बभूव द्विगुणं वीर्यं बलं हर्षश्च संयुगे । रामस्यास्त्रबलं चैव शत्रोर्निधनकाङ्किणः ॥ २५ ॥ प्रादुर्बभूवुरस्त्राणि सर्वाणि विदितात्मनः । प्रहर्षांच महातेजाः शीघ्रहस्ततरोऽभवत् ॥ २६ ॥ शुभान्येतानि चिह्नानि विज्ञायात्मगतानि सः । भूय एवार्दयद्रामो रावणं राक्षसान्तकृत् ॥ २७ ॥ हरीणां चश्मनिकरैः शरवर्षेश्च राघवात् ॥ हन्यमानो दशग्रीवो विघूर्णहदयोऽभवत् ॥ २८ ॥ यदा च शत्रु नारेभे न व्यकर्षच्छरासनम् ॥ नास्य प्रत्यकरोद्वीर्यं विक्लषेनान्तरात्मना ॥ २९ ॥ क्षिप्ताश्चापि शरास्तेन शस्त्राणि विविधानि च । नै रणार्थाय वर्तन्ते धृत्युकालेऽभिवर्ततः ॥ ३० ॥ A S नोपालक्षयतामित्यन्वयः ।।९–१०। मम अज्ञानात् । यमेकान्वयं। यदा शस्त्रं नारेभे शस्त्रं न प्रयुक्तवान् । ममादर्शनात् त्वदविवेकादिति वा। ते त्वया ॥११. - शरासनं च न व्यकर्षत् । यदा च विछवेन विवशेन। १२ ॥ कापुरुषं कापुरुषसंबन्धि ।। १३-१४ ॥ | अन्तरात्मना मनसा हेतुना । अस्य रामस्य वीर्यं स्ववी- शूरेणेत्यादि सोपहासोक्तिः ॥ । १५ ॥ । उत्सेकेन | ये च नप्रत्यकरोत् न प्रतिजघान । तेन रावणेन क्षिप्ताः गर्वेण ॥ १६--१९॥ शिरो ज्वलितकुण्डलमित्यनेन शरा अपि विविधानि शस्त्राणि च न रणार्थाय तदानीमन्तकाले रावण एकशिरस्कः स्थित इति | बर्तन्ते । छेदनभेदनादिरणप्रयोजनं कर्तुं यदा नाश गम्यते ॥ २० ॥ तर्षः पिपासा । शरशल्यान्तरो- | क्र्वन् । तदा मृत्युकाले अभिवर्ततः अभिवर्तमानस्य स्थितं शरशल्यक्षतविवरादुत्थितमित्यर्थः।। २१-२७ अस्य रावणस्य रथनेता सूतः असंभ्रान्तः सत् राघवात् राघवस्य । विभक्तिव्यत्यय आर्षः विघूर्ण- | तदवस्थं पूर्वोक्तावस्थं रावणं समीक्ष्य तस्य रथं युद्धान् हृदयः भ्रान्तहृदयः ।। २८ । यदा चेत्यादिश्लोकत्र- | युद्धस्थलात् शनैः। अपवाहयत् अपावाहयत् । अन्य- ति७ अज्ञानात् अविवेकात् मखरूपाज्ञानाच्च ॥ ११ शत्रुनारेभे मोक्नरब्धवान् । शरासनंयदानचकर्ष । विक्लवेन चञ्चलेनान्तरात्मना उपलक्षितोय मितिमतीरामोनास्यरावणस्यविषये वीर्यंप्रत्यकरोत् तत्संहारायनप्रदर्शितवानितिभावः । अनेन प्रतिपक्षिणिग्लानिमति मतिमता तदमतेन नतत्रशस्त्रास्त्रप्रयोगःकर्तव्यइतिनीतिमादर्शितवात्रामइ तिसूचितंभवति स० रावणार्थायेतिपाठेऽर्थानिवृत्तिरित्यर्थः ।। ३० ॥ [q• ] १ ङ, झ. चौरवत्. २ ख. ङ. च. छ. ब. ट. क्षिप्तस्यसायकैः. ३ अनीश्लोकः क. ख. च. छ, पाठेघदृश्यते. ४ क.-ड. झ. ल. ट, मंरणार्थाय ५ ख. ङ. च. छ. ब. कालोऽभ्यवर्तत