पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०४ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ व्योमनाथस्तमोभेदी ऋग्यजुःसामपारगः ॥ घनवृष्टिरपां-मित्रो विन्ध्यवीथी प्लवङ्गमः ॥ १३ ॥ आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः कैविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः ॥ १४ ॥ नाशयतीति शिशिरनाशनः ॥ १२ ॥ व्योम्नो नाथो | पुल्लिङ्गत्वमार्षे । दक्षिणायने विन्ध्यो वीथी संचारभू व्योमनाथः । तमः राहुं भेत्तुं शीलमस्यास्तीति तमो- | मिर्यस्यासौ विन्ध्यवीथिः। प्लवं यथा तथा गच्छतीति भेदी । ग्यजुःसाम्नां पारं गच्छतीति त्रग्यजुः| प्लवङ्गमः । विन्ध्यवीथीप्लवङ्गम इत्येकपदत्वेन पाठे सामपारगः। ‘त्रग्भिः पूर्वाहे दिवि देव ईयते । | विन्ध्यवीथी गगनमार्गः । १३ ॥ आतपोस्यास्ती- यजुर्वेदे तिष्ठति मध्ये अह्नः । सामवेदेनास्तमये | त्यातपी । मण्डलं वृत्ताकारो बिम्बोस्यास्तीति मण्डली। महीयते । वेदैरशून्यस्त्रिभिरेति सूर्यः ’ इति श्रुतेः । | मृत्युः विरोधिनिवर्तकः । उदयसमये पिङ्गलवर्णत्वात् घना वृष्टिर्यस्मादसौ घनवृष्टिः। ‘‘अग्नौ प्रास्ताहुतिः | पिङ्गलः । सर्वानपि मध्याहे तापयतीति सर्वतापनः । सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्घटेरन्नं | कविः पण्डितः । व्याकरणादिसर्वशास्त्रप्रवर्तक इत्यर्थः । ततः प्रजाः’ इति स्मृतेः । अत एवापां मित्रः । विश्वः विश्वनिर्वाहकः । महान्ति तेजांसि यस्य स स्यारविः स्खयंप्रकाशइत्यर्थः १२ ॥ ती० व्योमनाथः तामसाहङ्काररूपेणाकाशस्रष्टेत्यर्थः । ‘आत्मनआकाशः संभूतः’इतिश्रुतेः तमः भतनांतमोगुणेभिनत्तीतितमोभेदी । ऋग्यजुस्सामपारगः सकल वेदपर्यवसानभूमिः । ‘वेदैश्वसखैरह मेववेद्यः’इतिश्रुतेः । घनवृष्टिः घनावृष्टिः सकलकर्मफलरूपायस्मात्सः । ‘अहंहिसर्वयज्ञानांभोक्ताचप्रभुरेवच ' ।–‘फलमतउप- पतेःइत्यादिप्रमाणात् । अपांमित्रः महार्णवशायी । ‘यमन्तःसमुद्रेकवयोऽवयन्ति’इत्यादिश्रुतेः । विन्ध्यवहुर्गमायांवीथ्यांसुषु- नमार्गेप्लवंशीघ्रगमयतीति विन्ध्यवीथीप्लवङ्गमः। मुक्तप्रापकइत्यर्थः । ‘सएनान्ब्रह्मगमयति-हार्मोनुहीतशताधिकया'इत्यादि श्रवणात् । आतपी आसमन्तात्तपःजगन्निर्माणसंकल्पोस्यास्तीत्यतपी। ‘तपआलोचने 'इतिधातुः। ‘यस्यज्ञानमयंतपः'इतिश्रुतेः । मंण्डयतेऽनेनेतिमण्डलंकौस्तुभादिः अस्यास्तीतिमण्डली । ‘मडिभूषायांइतिधातुः । मृत्युः । अत्रमृत्युशब्दः प्रकृतवाची । मृत्यु शरीरकइत्यर्थः। ‘यस्यमृत्युःशरीरं’इतिश्रुतेः पिङ्गतिमिलतीति पिङ्गलः ‘पिङ्ग मेलने’इतिधातुः। मेलनंसुशीलस्यैवसंभवति अतःपङ्गलः । सौशील्यंनाममहात्मनोमूत्रैःसहनीरन्गृणसंश्लषः । सर्चतापः युगपत्सकलाण्डसंहारकः । कविः विदिताखिलवेद्यः। ‘यःस वैज्ञःसर्ववित्’ इतिश्रुतेः। विश्वः विश्वशरीरकः ‘विश्वमेवेदंपुरुषः’इतिश्रुतेः । महातेजाः महतू निरवधिर्कतेजः पराभिभ वनसामथ्र्ययस्यसः। रक्तः सर्वैरजकः । सर्वभवोद्भवः भवतीतिभवःकार्यवर्गः। सवपत्तिहेतुरित्यर्थः । यद्वा सर्वेषांभवःसंसरो यस्मादुद्भवतिसतथा। नक्षत्रग्रहताराणामधिषः नक्षत्रग्रहताराणामन्तर्यामीत्यर्थः । ‘यश्चन्द्रतारकमन्तरोयमयती” इत्यादिश्रुतेः । विश्वभावनः विश्वस्थितिहेतुः । ‘‘यौःसचन्द्रार्कनक्षत्रंखदिशोर्महोदधिः । वासुदेवस्यवीर्येणविधृतानिमहामनः”इतिश्रवणात् । तेजसमषितेजस्वी प्रशततेजस्फयर्थः । ‘येनसूर्यस्तपतितेजसेद्धःइतिश्रुतेः। ‘सूर्यस्यापिभवेत्सूर्यः'इत्युक्तवाच । द्वादशात्मन् द्वादशमण्डलान्तर्वर्तिन् । ते तुभ्यं नमोस्तु ॥ ति७ अपांसात्विकानीमित्रः चैतन्यदानेनपकर्ता । जलानामुत्पादकश्च। विन्ध्यः वीथी सूर्यमार्गः तेनशीषगन्ताच विन्ध्यवीथीप्लवङ्गमः । मृत्युः सर्वमृत्युसंपादकः । ‘अमुमाहुःपरंमृत्यु’ इतिश्रुतेः । पिङ्गलः पिङ्गलनडीप्रवर्तनेनकर्ममार्गप्रवर्तकइत्यर्थः। पीतवर्णश्च। द्वादशात्मन् द्वादशमासस्खरूप । प्रागनुक्रान्तसर्वमूर्तिरूपायतुभ्यंनम इत्यर्थः । द्वादशात्मनेनमः। शिT० कविः इच्छामात्रेणगद्यपद्यादिनिर्माता ॥ स० विन्ध्यवीथीप्लवङ्गमः विन्ध्यस्ययावीथी अग यमुखातोदक्षिणभागेसंपादितातस्यांद्वतगन्तेतिवा । यथोक्तंभारतेवनपर्वण्यागस्ये–‘सूर्याचन्द्रमसोर्मार्गनक्षत्राणांगतिंतथा मर्गमिच्छाम्यहंदत्तंभवतापर्वतोत्तम । दक्षिणामभिगन्तास्मिदिशंकायैणकेनचित् । यावदागमनंमयैतावत्त्वंप्रतिपालय। निवृत्तेम यिशैलेन्द्रततोवर्धखकामतःइत्यादिना । विश्वः जगत्प्रविष्टः । विशप्रवेशने’ इत्यस्मात् ‘अमुषिलटिक णिखटिविशिभ्यःवन्निति क्वन्प्रत्ययेतस्य कित्त्वाङ्गणाभावेचरूपं । “तत्सृष्टातदेवानुप्राविशत्'इतिश्रुतेः । सर्वत्रप्रविष्टत्वात् ज्ञानरूपत्वाद्विश्वः ।‘विशप्रवेशन’इति धातोक्प्रित्ययः । ‘वागतिगन्धनयो’रितिधातोर्डप्रत्ययः । विशचतद्वचेतिविग्रहः । विवेशभूतानिचराचराणि–विज्ञानमानन्दं ब्र'इतिचश्रुतेः । विःपक्षीगरुडस्तेनश्चयतिगच्छतीतिवा । विशेषेणश्वयति व्याप्नोतीतिवा। विशेषेणवर्धतइतिवा । ‘टुओश्विगतितृ योरितिधातुव्याख्यानात् । विश्वेवायंअन्तर्यामितयावर्तयतीतिवा । विश्वशब्दोपपदात् वृतुवर्तने’इत्यतोडः । ‘लोपः समाने' इतिवलोपः।‘गुहाशयांनि हिताःसप्तसप्त’’इतिवत् । विधैजगद्वर्तयतीतिा । विश्वस्यकारणत्वाद्वा । ‘कार्यकारणयोरेकशब्दव्यय- हृतिर्भवेत्’ इतिशब्दनिर्णये । जीवनियामकाद्वा । ‘शरीरेषुप्रविष्टद्विश्वोजीवउदीर्यते । जीवस्यतदधीनत्वाद्विष्णुर्विश्वइतिस्मृतः इत्युक्तः । प्रत्यहंसुप्तौमोक्षेप्रलयेचभूतान्यत्रप्रविशन्तीतिवा। ‘यप्रयन्त्यभिसंविशन्ति’इतिश्रुतेः । विशिष्टसुखज्ञानरूपखाद्विशिष्ट सुखबलरूपवाडु । विधैर्बलरूपवत्इत्युक्तः । अत्रप्रमाणेघशब्दःसुखवाची । ‘खिल्यानन्दःसमुद्दिष्टः'इत्युक्तः । सर्वभवोद्भवः [ पा० ] १ ख, ग, घ. रविर्विश्वो