पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०६ श्रीमद्वारमीकिरामायणम् । [ युद्धकाण्डम् ६ | ब्रलेशानाच्युतेशाय ययादित्यवर्चसे । भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥ १९ ॥ तमोघ्नाय हिममय शत्रुघ्नायामितात्मने ॥ कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥ २० ॥ तप्तचामीकराभाय वैद्ये विश्वकर्मणे । नमस्तमोभिनिमय सेचये लोकसाक्षिणे ॥ २१ ॥ नाशयत्येष वै भूतं तदेव सृजति प्रभुः ॥ पायत्येष तपत्येष वर्षत्येष गभस्तिभिः॥ २२ ॥ एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः। एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥ २३ ॥ वेदैश्च क्रतवश्चैव क्रतूनां फलमेव च ॥ यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ॥ २४ ॥ तया सुकृतदुष्कृतकर्मसाक्षिणे ॥ १६-२१ ॥ एव- | अन्तर्यामित्वेन स्थितः जागर्ति । सकलयज्ञकर्तृत्वफ- मादित्यहृदयमुपदिश्य पुनरपितप्रतिपाद्यदेवतांस्तौति लप्रदत्वान्याह--एष इति । वेदवेद्यत्चमाह-वेदा -नाशयतीत्यादिना श्लोकत्रयेण । भवतीति भूतं सवकर्मसमाराध्यत्वमाह--क्रतव इति । जगत् नाशयति । महाप्रलये पुनस्तदेव सृजति । अव्ययकालनिवृत्तौपालकः । पालकत्वमेव । प्रभुः । लौकिककर्मफल क्रतुफलप्रद्वमाहतूनामते प्रपञ्चयति–पायतीति । पायति शोषयति । « पै | प्रत्वमाह--यानीति । तेषामिति शेषः । सर्वः शोषणे' इति धातुः। सुप्तेषु भूतेषु प्राणिषु परिनिष्ठितः । सर्वात्मको रविरेव प्रभुर्नियन्ता ॥ २२-२४ ॥ ऍउग्रायवपुषे । अनेननृसिंहावतारःसूचितः । शत्रुघ्नाय शत्रुसंहतें । जितहृषीकायेत्यर्थः । अमितात्मने अपरिमितमहिने । कृत- मान्हन्तीतिकृतनाय । देवाय स्वयंप्रकाशाय । तप्तचामीकराभाय हिरण्मयपुरुषाय । वह्नये वसूनांपावकइतिस्मरणात् । हरय इतिपाठे हरत्यशेषमज्ञानंतत्कार्यचेतिहरिः। विश्वकर्मणे विश्वकर्मकार्षीयस्यसः । ‘सर्वकर्भासर्वकामः”इतिस्मृतेः। तमोभिनिघ्नाय तूणाज्ञाननाशकाय । रुचये रोचतइ तिरुचिस्तस्मै । घृणयेलोकसाक्षिणेइतिपाठे-‘वृक्षरणदीप्योःइतिधातोः खयंप्रकाशैकतानत्वात् घृणिः। लोकसाक्षिणे सर्वसाक्षिणे। ‘सर्वदेवात्मकोदोष’इत्यारभ्यघृणयेलोकसाक्षिणेइत्येतदन्ताः अष्टोत्तरशतसंख्याआदित्यहृदयतो त्रनाममस्रावेदितव्याः । स० वीराय विक्रान्ताय । विंगरुडंगम्यस्थानंप्रतीरयतीतिवा विगतःईःप्रेरकयस्येतिवा विविधमीरय तीतिवावीरस्तस्मै । अरैःसहवर्ततइतिसारंकालचकं । तद्मयतीतिसारंगः । द्वितीयायाअलुक् । लोकसारंस्वात्मानंजनान्प्रतिगम- यतिज्ञापयतीतिवासारंग । पद्मप्रबोधाय कमलविकासकाय। पद्मोगजेन्द्रस्तस्यप्रबोधोगजत्वेषिजन्मान्तरानुस्मृतिर्यस्मात् । ‘हर्य चैनानुभावेनयन्नजत्वेष्यनुस्मृतिः'इतिभागवतोतेः । ब्रह्मशानाच्युतेशाय ब्रह्मशानयोःअच्युतश्चासावीशश्च नित्याच्युतस्वामीत्यर्थः।। ब्रह्माचईशश्चअनोवायुश्च नच्यवतइत्यच्युता श्रीश्चब्रह्मशानाच्युताः । तदीशइतिवा । सर्वभक्षाय सर्वचराचरंभक्षयतीतिसतथा । अत्ताचराचरप्रहणात्'इतिसूत्रात् ‘सचैवाअत्ती’तिश्रुतेश्च। सर्वाःहिंसकाः तद्रक्षायेतिवा । रुद्राय तदन्तर्गताय । रोगद्रावकायवा। रुजंद्रावयतेयस्माद्वदस्तस्माजनार्दनःइत्युतेः । निर्वचनत्वाद्वकारलोपः वपुषे वंज्ञानंसङ्गतिंवा असधारण्येनन्यायेन तत्पुष्णा तीतिवपुट् । तस्मै । विश्वकर्मणेव्याप्तव्यापाराय विनागरुडेनशुवतिगच्छतीतिविशुः विपूर्वात्सौत्राच्छुवतेरौणादिकोडुः नविद्यतेकर्मबन्धकंयस्येतिवा नविद्यते क्लिष्टकर्मेतिवा अकर्मा । विशुधासावकर्माचेतिवा विर्धकर्मयस्येतिवा। ‘हरिरक्लिष्टकारित्वा दकर्मा’इतिवचनात् । ‘नयतेत्वक्रियतेकिंचनारे’इतिश्रुतेः। ति० रुदुःखेतन्मूलौरागद्वेषौतन्मूलाज्ञानंचविद्रावयतीतिरुत्रस्तस्येदंरौद्रे अज्ञानसंहारसमर्थज्ञानाकारायेत्यर्थः । शत्रुर्देहाहंभावः । निजतत्वभगवदनुसंधानजसौख्येनतस्यशातनात्तस्यहन्ता । रिपुदुणग- दादिहन्ताच। कृतघ्नघ्नाय कृतं चेतनत्वलक्षणीभगवत्कृतमुपकारैश्नन्तिविस्मरन्तियेतेकृतनाः भगवद्विमुखअज्ञाःसंसारिणः । तान्संसारानर्थप्रापणेनहन्तितादृशाय ॥ १८-२१ ॥ ति० एषइत्युक्तार्थः । भूतप्रपश्च प्रतिसुप्ति नाशयति भूतंप्राणि- जातंतत्तदायुरन्तेनाशयति खदिनान्तेचनाशयति तेन । तमेवोक्तमेवोक्तभूतंजागरादावहरादौचसृजति प्रभुः प्रकर्षे णस्खशक्तिवैभवेनसकलप्रपञ्चात्मनाभवतीतिप्रभुः सकलप्रपञ्चस्यसाक्षादधिष्ठाताच पायतिशोषयतिगभस्तिभिः पायते नमः । तपतिनाशयति । तपतेनमः । वर्षतिसुजति । वर्षतेनमः ॥ २२ ॥ एषकरणेषु सुतेषु उपरतेषुस्खयमनु परतशक्तिर्नित्य चिद्रपोजागर्ति । निजमण्डलादर्शनतःप्राणिषुसुषुप्तेषु । तदगोचरदेशस्थेखमण्डलेजागर्तिव । सुप्तेषुजाग्रतेनमः । भूतेषुपरिनि धितः अन्तर्यामितयास्थितः । अग्नयः पश्चेन्द्रियलक्षणाःपञ्चाग्नयः तेषुहोर्नुहोमः तत्तद्विषयानुभवरूपः । अग्निहोत्रिणां बाह्याभ्य- न्तराभिहोत्रानुष्टातृणप्राप्यंयखर्गापवर्गरूपफलंतप्रध ॥ २३ ॥ ति० देवाः क्रतुदेवाः ‘अष्टौवसवः एकादशरुद्रा'इत्यादिक्रमे णोपदिष्टस्त्रयत्रिंशद्देवाः। क्रतवः सोमद्यश्वमेधान्ताः । क्रतुफलं श्रुत्युक्तंस्वर्गादि । किंचसर्वेषुलोकेषुप्राणिषुयानिकृत्यानिक्रियास्त- [ पा० ] १ ङ. झ ज• ट. सूरय. २ ङ. झ. ज, हरयेविश्व ३ च. छ. घृणये. क. ग. घ. रवयेलोक. ४ क, घ, ज. सृजतेपुनः• ५ ख, ङ, च, छ। झ. ब. ट, देवाश्च