पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १०७ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ४०७ एनमापत्सु कृच्छेषु कान्तारेषु भयेषु च ॥ कीर्तयन्पुरुषः कश्चिन्नावसीदति राघव ॥ २५॥ पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् । एतत्रिगुणितं जप्ता युद्धेषु विजयिष्यसि ॥ २६ ॥ असिन्क्षणे महाबाहो रावणं त्वं वधिष्यसि । एवमुक्त्वा तदाऽगस्त्यो जगाम च यथागतम् ॥२७ एतच्छुत्वा महातेजा नष्टशोकोऽभवत्तदा ॥ धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥ २८ ॥ आदित्यं प्रेक्ष्य जैत्रा तु परं हर्षमवाप्तवान् । त्रिराचम्य शुचिर्दूत्वा धनुरादाय वीर्यवान् ॥ २९ ॥ रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् । सर्वयत्नेन महता वधे तस्य धृतोऽभवत् ॥३०॥ अथ रविरवदन्निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः । निशिचरपतिसंक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ॥ ३१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तोत्तरशततमः सर्गः ॥ १०७ ॥ इदानीं स्तोत्रस्य फलमाह--एनमिति । कृच्छेषु | प्रतिपादितवन्तः । अत्र सूर्यस्यैव सर्वोत्तरत्वमुच्यते । कष्टेषु । कान्तारेषु भयेषु दुर्गममार्गेषु । भयहेतुषु सत्सु। | कथमिदं संगच्छते । उच्यते । यथा मधुविद्ययामा कश्चिदित्यधिकारिनियमाभावो दर्शितः ॥ २५-२७ | दित्यस्य परतया प्रतिपादनेपि तदन्तर्यामिण्येव एतच्छुत्वेत्यादिश्लोकद्वयमेकान्वयं।। त्रिराचम्येत्यन्या- | परमात्मनि मधुविद्यायास्तात्पर्यमिति बादरायणो चमनमाद्याचमनस्याप्युपलक्षणं । धारयामास। जस्वे | ब्रह्ममीमांसायामुक्तवान् । तथास्य मत्रस्यादित्यान्तर्या त्यत्र आदित्यहृदयमिति शेषः ॥ २८-२९ ।युद्धाय | मिविषयतया सर्वमिदं संगच्छते । । नारायणपरत्वं युद्धं कर्तृ । `तुमर्थाच्च भाववचनात्’ इति चतुर्थी । शुपक्रमप्रधृत्योपसंहारमविवादमिति पूर्वमेव . बहुलं सर्वयत्नेन सर्वप्रकारेण यत्नेन ।। ३० ॥ प्रहृष्यमाणः | प्रतिपादितम् । ब्रहशानाच्युतेशायेत्येतदपि मूर्तित्रयस्य प्रहृष्यन् । पुलकित इति यावत् । निशिचरपतिरिति । | परमामजन्यत्वादुपपद्यते । अयं च सर्गः केषुचित्को ‘तत्पुरुषे कृति बहुलं” इति सप्तम्या अलुक् । रविः | शेषु न दृश्यते । उडारिणा न व्याख्यातश्च । आर . आत्मानं स्तुवन्तं रामं निरीक्ष्य मुदितमनाः स्तोत्रेण | स्म्भात्प्रभृति प्रबन्धप्रतिपादितनारायणपरत्वविरुद्धं संतुष्टमनाः प्रहृष्यमाणः सन् निशिचरपतेः संक्षयं चात्र प्रतिभाति सूर्यपरत्वं । अस्मिश्चकाण्डे त्रिंशदुत्त विदित्वा अनुगृह्य सुरगणमध्यगतः सन् त्वर रावण रशतसर्गा उडारिणा गणिताः एतदन्तर्भावे एकत्रैि- वधं प्रति त्वरस्वेति वचोवदत्। अत्र सुरगणमध्यगत | शदुत्तरशतसर्गास्तेन गणिता भवेयुः ।। ३१ ॥ इति इत्यनेन युद्धदर्शनार्थं स्वमण्डलादवतीर्यं रामसमीपे | श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकि- गगने स्थित्वा स्तोत्रफलमनुगृहीतवानित्युच्यते । ननू- | रीटाख्याने युद्धकाण्डव्याख्याने सप्तोत्तरशततमः तरत्र ब्रह्मरुद्रादयः सर्वे एकवाक्यतया भवान्नारायणो | सर्गः ॥ १०७ ॥ देव इत्यादिना विष्णोरेव सर्वस्मात्परत्वं महता प्रन्थेन | साधनानिचऋत्विग्यजमानसमिदाज्यपश्वादीनि । तैर्निजभक्त द्विजानांसंघटनेपरमप्रभुः परमसमर्थः । परमसमर्थायभगवतेब्रह्म रोनमः ॥ स० एवंपञ्चविंशत्युत्तरशतसंख्याभगवत्पूजारहस्यनाममन्त्राइतिकतकः ।‘सर्वदेवात्मकोदृषइत्यारभ्य–लोकसाक्षिणे’ इत्यन्ताष्टोत्तरशतसंख्याएवादित्यहृदयस्तोत्रनाममन्त्राइतितीर्थः । कविनातुस्पष्टमिदंमुद्रणंनकृतमितिव्युत्पत्तिवितत्यायथायथंना मानिज्ञेयानिं । निरुक्तिवैचित्र्याचफलाधिक्यसंभवादितिमन्तव्यं ॥ २४ ॥ ति० एवंकथितस्यस्तोत्रस्यफलमाह-एनमिति आदित्यहृदयस्तवंकीर्तयन्नापदादिषुकश्चिदषिद्विजोनावसीदति नदुःख निमनोभवति । यद्वा एनं आदित्यहृदयार्थभूतंसूर्ये । आप दादिनिमित्तेषुउक्तैर्नाममन्त्रैःविशिष्यकीर्तयन् स्तुवन् नावसीदति । अत्र आपत् अकालमृत्युः । कृच्छं ज्वरादिदुःखं । भयं चोरादिनिमित्तं ॥ २५ ॥ ति० इदं शीघ्रसिद्धिकरंस्तोत्रं जप्स्वा हृष्टात्मा प्रातर्युद्धायागतंरावणेनेक्ष्यजयार्थमनसा भगवन्तं अगमत ध्यातवान् ॥ २९-३० ॥ इतिसप्तोत्तरशततमःसर्गः ॥ १०७ ॥ [ पा० ] १ च. छ. ज. जवात्रिः, झ. थ. ट, जस्वेदं. २ झ. स. ट, जयार्थ.