पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०८ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ अष्टोत्तरशततमः सर्गः ॥ १०८ ॥ स्वाभिमुखसमगच्छद्दशमुखरथावलोकिनादाशरथिना चोदितेनमातलिना दशमुखमुखाभिमुखतया निजरथचोदना॥॥ ततोनिजसमरंसमालोकनकुतूहलेन गगनाङ्गणमलंकुर्वाणेसुरमुखसुजनगणे निजविजयपरपराजयसूचकनिमित्तोदयदर्शिना दाशरथिना हर्पणसमरोद्यमनम् ॥ २ ॥ सं रथं सारथिहृष्टः परसैन्यप्रधर्षणम् ॥ गन्धर्वनगराकारं समुचितपताकिनम् ॥ १ ॥ युक्तं परम संपन्नैर्वाजिभिर्देममालिभिः॥ युद्धोपकरणैः पूर्ण पताकाध्वजमालिनम् ॥ २ ॥ ग्रसन्तमिव चाकाशं नादयन्तं वसुन्धराम् । प्रणाशं परसैन्यानां खसैन्यानां महर्षणम् । रावणस्य रथं क्षिप्रं चोदयामास सारथिः ॥ ३ ॥ तमापतन्तं सहसा खनवन्तं महाखनम् ॥ रथं राक्षसराजस्य नरराजो ददर्श ह ॥ ४ ॥ कृष्णाजिसमायुक्तं युक्तं रौद्रेण वर्चसा ॥ [ दीप्यमानमिवाकाशे विमानं सूर्यवर्चसम् ॥] तडित्पताकागहनं दर्शितेन्द्रायुधायुधम् । शरधारा विमुञ्चन्तं धारासारमिवाम्बुदम् ॥ ५ ॥ तं दृष्ट्वा मेघसंकाशमापतन्तं रथं रिपोः।। गिरेर्वञ्जाभिमृष्टस्य दीर्यतः सदृश खनम् ॥ ६ ॥ विस्फारयन्वै वेगेन बालचन्द्रनतं धनुः ॥ उवाच मातलिं रामः सहस्राक्षस्य सारथिम् ॥ ७ ॥ मातले पश्य संरब्धमापतन्तं रथं रिपोः ॥ ८ ॥ यथापसव्यं पतता वेगेन महता पुनः ॥ समरे हन्तुमात्मानं तथा तेन कृता मतिः ॥ ९ ॥ तदप्रमादमातिष्ठन्प्रत्युद्गच्छ रथं रिपोः । विध्वंसयितुमिच्छामि वायुर्मेघमिवोत्थितम् ॥ १० ॥ अथ रावणदुर्निमित्तानि-स रथमित्यादिसार्धश्लो- | न्द्रायुधसदृशानि आयुधानि येन तं । यद्वा दर्शिते कत्रयमेकान्वयं । अत्र द्वितीयसारथिशब्दः अनेक- | न्द्रायुधानि स्वप्रभाविशेषविरचितेन्द्रचापान्यायुधानि विशेषणव्यवधानात् पूर्वोक्ताविस्मरणाय । गन्धर्वनग- | यस्मिन् दृश्यन्ते तादृशं । यद्वा आयुधं धनुः दर्शिते. राकारं गन्धर्वनगरसदृशं । तल्लक्षणमुक्तं मिहिरेण- | न्द्रधनुस्तुल्यधनुष्कं । धारासारं धारासमूहमित्यर्थः । ‘चित्रवर्णं चित्ररूपप्राकारगृहगोपुरम् । अलंकृतमने- | वध्राभिमृष्टस्य वजाहतस्य । अतएव दीयेतः भिद्य कामैर्वितानध्वजतोरणैः । गन्धर्वनगरं दन्तिनृवाजि- मानस्य । बालचन्द्रनतं आरोपितमौर्वाकवेन बलच क्षययुद्धकृत् । दृश्यते चेन्महद्युद्धमन्योन्यं धरणीभु| न्द्रवन्नतं ॥ ५–७ । मातले इत्यर्धमेकं वाक्यं । ज” इति । युद्धोपकरणैः धनुःकवचादिमिः । पता- | संरब्धं वेगवन्तं ॥ ८ ॥ यथापसव्यमिति । यथा आ कायुक्ताः दैवजाः तैर्मालन्त इति पताकाध्वजमाली तं । | अपसव्यमिति छेदः । अपसव्यं अप्रदक्षिणं यथा ‘मल मल्ल धारणे’ इत्यस्माण्णिनिः । प्रसन्तमिव । | स्यात्तथा महता वेगेन पुनः आपतता आगच्छता स्वविस्तारेणेति भावः । प्रणाशयतीति प्रणाशं।।१-३॥ | तेन रावणेन समरे आत्मानं हन्तुं मतिः कृता । स्वनवन्तं शब्दवन्तं । महास्वनं । प्रतिध्वनियुक्तमि- | अपसव्यतया गमनं विनाशद्योतकमित्यर्थः ॥ ९ ॥ त्यर्थः ॥ ४॥ कृष्णवाजिसमायुक्तमित्यादिसार्धश्लोक- | तत् अपसव्यगमनस्य विनाशहेतुत्वात्, अप्रमदमा त्रयमेकान्वयं । रौद्रेण उप्रेण । तडित्पताकागहनं | तिष्ठन् सावधानतामवलम्बमानः । अपसव्यतां परि तडितुल्यपताकावनं । दशितेन्द्रायुधायुधं दर्शितानी- ) हरन्नित्यर्थः । रिपोः रथं प्रत्युद्गच्छ ॥ १० ति० परमसंपन्नैः परमैःरथवहनोचिताश्वगुणैर्जवादिभिःसंपनैः। स० परमेतिभावप्रधानं परमत्वेनसंपन्नैः उत्तमैः ॥ २ ॥ रामानु० पताकायुक्तश्चसौध्वजधपताकाध्वजः । पताकाध्वजश्चमालाश्वपताकाध्वजमानं । तदस्यास्तीतिपताकाध्वजमालीतेन । द्वितीयरथसारथिशब्दावनेक विशेषणव्यवधानात्पूर्वोक्ताविस्मरणातदनुवादकावेव । स० सारथिर्मातलिःयैरथंचोदयामासतंप्रति रावणस्यसारथिःरथंप्रचोदयामासेत्यन्वयेनानयोरथसारथिशब्दयोःपुनरुक्तताभीत्याऽनुवादतांगीकरणप्रयासउभयोरफलः ॥ ३ ॥ [ पा० ] १ गते परमसंहकैः, २ इदमथै क, ख. ङ. च. झ. ट. पाठेघश्यते