पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ११० ॥ श्रीमनोविन्दराजीयव्याख्यासमलंकृतम् । ४१३ दुशोत्तरशततमः सर्गः ॥ ११० ॥ रामेण रावणस्यैकैकशिरश्छेदे पुनः पुनः शिरोन्तरप्ररोहे एकोत्तरशतवारं तावच्छिरसांछेदनम् ॥ तौ तदा युध्यमानौ तु समरे रामरावणौ । ददृशुः सर्वभूतानि विसितेनान्तरात्मना ॥ १॥ अर्दयन्तौ तु समरे तयोस्तौ स्यन्दनोत्तमौ ॥ परस्परमभिक्रुद्धौ परस्परमभिद्रुतौ ॥ परस्परवधे युक्तौ घोररूपौ बभूवतुः ॥ २ ॥ मण्डलानि च वीथीश्च गतप्रत्यगतानि च ॥ दर्शयन्तौ बहुविधां तसारथ्यजां गतिम् ॥ ३ ॥ अर्दयत्रावणं रामो राघवं चापि रावणः ॥ गतिवेगं समापन्नौ प्रवर्तननिवतेने ॥ ४॥ क्षिपतोः शरजालानि तयोस्तौ स्यन्दनोत्तमौ । चेरतुः संयुगमहीं सासारौ जरौदौ यथा ॥ ५॥ दर्शयित्वा तथा तौ तु गतिं बहुविधां रणे । परस्परस्याभिमुखौ पुनरेवावतस्थतुः ॥ ६ ॥ धुरं धुरेण रथयोर्वी वक्रेण वाजिनाम् ॥ पताकाश्च पताकाभिः समेयुः स्थितयोस्तदा ॥ ७ ॥ रावणस्य ततो रामो धनुर्मुक्तैः शितैः शरैः। ॥ चतुर्भिश्चतुरो दीप्तैर्हयान्प्रत्यपसर्पयत् ॥ ८॥ स क्रोधवशमापन्नो हयानामपसर्पणे । मुमोच निशितान्बाणान्नाघवाय निशाचरः॥९॥ सोतिविद्धो बलवता दशग्रीवेण राघवः ॥ जगाम न विकारं च न चापि व्यथितोऽभवत् ॥ १०॥ चिक्षेप च पुनर्माणार्वेजपातसमस्खनान् ॥ सारथिं वहस्तस्य समुद्दिश्य निशाँचरः ॥ ११ ॥ मातलेस्तु महावेगाः शरीरे पतिताः शराः। न सूक्ष्ममपि संमोहं व्यथां वा प्रददुर्युधि ॥ १२ ॥ ‘तया धर्षणया क्रुद्धो मातलेर्न तथाऽऽत्मनः॥ चकार शरजालेन राघवो विमुखं रिपुम् ॥ विंशतं त्रिंशतं षषिं शतशोथ सहस्रशः।। मुमोच राघवो वीरः सायकान्स्यन्दने रिपोः ॥ १४ ॥ अथ रावणशिरश्छेदः-तौ तदेत्यादि । समरे युद्धभू- | गतिवेगं समापन्नौ । बभूवतुरिति शेषः ॥ ४ मौ । तदा उत्पातकाले अन्तरात्मना अन्तःकरणेन | सासारौ सजलधारौ ॥ ५॥ तथा गतिं पूर्वोक्तगति उपलक्षितानि ॥१ ॥ अर्दयन्तावित्यादिसार्धश्लोकद्वय- | भेदं ।। ६ । धुरं युगं । धुरेण । अकारान्तत्वमार्षे । मेकान्वयं । अर्दयन्तौ परस्परं पीडयन्तौ । रथयोः | स्थितयोः युद्धे गतिं विना स्थितयोः । तयोरिति शेषः क्रोधादिकं रथिकद्वारा । मण्डलानि मण्डलगतीः । ॥ ७ ॥ प्रत्यपसर्पयत् न्यवर्तयत् ॥ ८ ॥ अपसर्पणे गतप्रत्यागतानि शत्रुरथं प्रति गमनं गतं पुनः स्थानं विषये ॥९। विकारं वेदनासूचकमुखविकारं ॥१० प्रत्यागमनं प्रत्यागत तयोरावृत्त्या बहुवचनं । एवंप्र- कारेण बहुविधां सूतसारथ्यजां सूतस्य यत् सारथ्यं | वध्रपातोशनिपातः॥ ११ ॥ सूक्ष्मं अल्पं ।। १२॥ सारथिकर्म तज्जां । गतिं संचारं दर्शयन्तौ तयोः । यथा मातलेः तया धर्षणया ऋद्धः तथा आत्मनो रथौ घोररूपौ बभूवतुः ॥ २–-३ । रावणमर्दयन् | धर्षणया न क्रुद्धः । एवं कुद्धो रिपुं विमुखं चकार रामो राघवमर्दयन् रावणश्चोभैौ प्रवर्तननिवर्तने तदूपं |॥ १३ ॥ विंशतमिति । इकारलोपश्छान्दसः ॥ १४ स७ यौपरस्परमभिक्रुद्धौ परस्परवधेयुक्तौ समरे अर्दयन्तौरामरावणौ । तयोःस्यन्दनोत्तमावित्यन्वयः । मञ्चाःक्रोशन्तीतिव द्रौणोवाप्रयोगः । सारथ्यंतस्कर्म । सूतं सम्यक्संबद्धं चिराभ्यस्त मितियावत् ॥ २–३ ॥ ति प्रत्यपसर्पयत् प्रत्यपसर्पणंनामा त्यक्ताभिमुख्यानामेवपश्वधैनापसर्पणं ॥ ८ ॥ स० व्यथांनप्रददुः श्रीरामसांनिध्यात् । यतुनागोजिभटेन देवनदिव्यशति- मत्त्वात् अपसर्पणकालेरावणेनप्रक्षिप्तानामतिवेधासामथ्र्यांचेतिव्याख्यातं । तत् यदा इन्द्रादीनां दशाननदत्ता विता तदाकियानयं यन्तेति वृत्तेसतिसमप्ररामायणंथुखपिसीता रामस्य किंभाविनीयाभाणकमनुकरोति ॥ १२ ॥ [ पा० ] १ ग, ङ. च. छ. झ. ट. सूतौसारथ्यजां. २ ख. -छ. अ. ट. क्षिपन्तौशर -ट. जलदाविव. ४ क. ख. घ~ट. दीप्तान्हयान्, ५ ङ. च. झ. अ. ट, दशाननः६ ङ, झ. ट, न्वन्नसारसम. ७ ङ, च, झ. अ ट.दशाननः