पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ११३ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ४२५ ददृशुस्तं महावीर्यं महाकायं महाद्युतिम् । रावणं निहतं भूमौ नीलाञ्जनचयोपमम् ॥ ६ ॥ ताः पतिं ससा दृष्ट्वा शयानं रणपांसुषु ॥ निपेतुस्तस्य गात्रेषु च्छिन्ना वनलता इव ॥ ७ ॥ बहुमानात्परिष्वज्य काचिदेनं रुरोद ह । चरणौ काचिदालिङ्गथ काचित्कण्ठेऽवलम्ब्य च ॥ ८॥ उद्धृत्य च भुजौ काचिद्मौ स्म परिवर्तते ॥ हतस्य वदनं दृष्ट्वा काचिन्मोहमुपागमत् ॥ ९ ॥ काचिदङ्गं शिरः कृत्वा रुरोद मुखमीक्षती ॥ स्नापयन्ती मुखं बाष्पैस्तुषारैरिव पङ्कजम् ॥ १० ॥ एवमार्ताः पतिं दृष्ट्वा रावणं निहतं भुवि ॥ चुक्रुशुर्बहुधा शोकाद्यस्ताः पर्यदेवयन् ॥ ११ ॥ येन वित्रासितः शक्रो येन वित्रासितो यमः॥ येन वैश्रवणो राजा पुष्पकेण वियोजितः ॥ १२ ॥ गन्धर्वाणामृषीणां च सुराणां च महात्मनाम् ॥ भयं येन महद्दत्तं सोयं शेते रणे हतः ॥ १३ ॥ असुरेभ्यः सुरेभ्यो वा पन्नगेभ्योपि वा तथा॥ न भयं यो विजानाति तस्येदं मानुषाद्भयम् ॥१४ अवध्यो देवतानां यस्तथा दानवरक्षसाम् ॥ हतः सोयं रणे शेते मानुषेण पदातिना ॥ १५॥ यो न शक्यः सुरैर्हन्तुं न यज्ञेनसुरैस्तथा ॥ सोयं कश्चिदिवासघो मृत्यू मर्चेन लम्भितः ॥ १६॥ एवं वदन्त्यो बहुधा रुरुदुस्तस्य ताः स्त्रियः। भूय एव च दुःखार्ता विलेपुश्च पुनः पुनः ॥ १७ ॥ अंशुण्वता च सुहृदां सततं हितवादिनाम् मरणायाहृता सीता घाँतिताश्च निशाचराः ॥ १८ ॥ एताः सममिदानीं ते वयमात्मा च पातिताः । ब्रुवाणोपि हितं वाक्यमिष्टो भ्राता विभीषणः । धृष्टं परुषितो मोहावयाऽऽत्मवधकाङ्किणा ॥ १९ ॥ यदि निर्यातिता ते स्यात्सीता रामाय मैथिली ॥ न नः स्याद्यसनं घोरमिदं मूलहरं महत् ॥ २० ॥ वृत्तकामो भवेद्धाता रामो मित्रकुलं भवेत् ।। वयं चाविधाः सर्वाः सकामा न च शत्रवः ॥२१॥ त्वया पुनर्मुशंसेन सीतां संरुन्धता बलात् । राक्षसा वयमात्मा च त्रयं तुल्यं निपातितम् ॥२२॥ न कामकारः कामं वा तव राक्षसपुङ्गव ॥ दैवं चेष्टयते सर्वं हतं दैवेन हन्यते ॥ २३ ॥ वानराणां विनाशोऽयं रक्षसां च महाहवे । तव चैव महाबाहो दैवयोगादुपागतः ॥ २४ ॥ नैवार्थेन न कामेन विक्रमेण न चाज्ञया ॥ शक्या दैवगतिर्लोके निवर्तयितुमुद्यता ॥ २५ ॥ दुरित्यन्वयः ॥ ५–७ । बहुमानादित्यादिश्लोकत्रय- |मूलहरं मूलभूतत्वत्पर्यन्तहरं । यदि सीता निर्यातिता मेकान्वयं । परिवर्तते वेष्टते । ईक्षती ईक्षमाणा स्यात्तदा भ्राता विभीषणो वृत्तकामः निष्पन्नमनोरथः ॥ ८–१० ॥ चुक्रुशुरिति । क्रोशः निरक्षरध्वनिः । | भवेत् । स्ववाक्यकरणादिति भावः । तथा रामः परिदेवनं साक्षरशब्दः ॥ ११–१३ ॥ मानुषाद्यं। | मित्रकुलं कुलमित्रं । शत्रवः देवादयः ॥२०-२१॥ जातमिति शेषः ॥ १४–१५ ॥ कश्चिदि वयः तुल्यमिति । युगपदित्यर्थः ॥ २२ ॥ एवं रावणस् कश्चित्पुरुष इव लम्भितः प्रापितः ॥ १६-१७ । च्छाचरणस्य राक्षसनाशहेतुतामभिधाय संप्रति तन्नि- सुहृदां सुहृद्यः। पञ्चम्यर्थे षष्ठी। वचनमितिवाशे- रासपूर्वकं दैवकारितत्वं दर्शयति-न कामकार इति ॥ षः । अष्टण्वता त्वया ॥ १८ ॥ एताः वयं ते राक्ष- | कामकारः स्वच्छन्दकरणं कामं प्रकामं । नास्ति । । साः आत्मा च समं युगपत् इदानीं पातिताः। मारि- | कुतः दैवं चेष्टयते सर्वं हतं दैवेन हन्यते । दैवेन ताइत्यर्थः । इष्टः प्रीतिमान् ॥ १९ ॥ यदीत्यादिश्लो- | हतमन्येन हन्यते ।। २३-२४ ॥ उद्यता कार्योन्मु कद्वयमेकान्वयं । ते त्वया। निर्यातिता प्रत्यर्पिता । खी दैवगतिः अर्थादिना न निवर्तयितुं शक्या । स० असखः अल्पबलइत्यर्थः । अनुदराकन्येत्यत्रेव । मर्चेन स्खकर्तृकमरणयोग्येनरामेण। लोभितः प्रापितः नृत्यं यमंप्रतीतिवा ॥ १६ ॥ स० दैवं अदृष्टप्रेरको हरिरेव । सर्वं चराचरं चेष्टयते चेष्टयति । अतोऽन्येषां तत्स्वातनयभ्रमइत्यर्थः। दैवेनहतमेव केनचिन्निमित्तेनहन्यते नखन्यथा ॥ २३ ॥ इति त्रयोदशाधिकशततमः सर्गः ॥ ११३ ॥ [ पा७] १ ख, च, छ. अ. निहतंडा. २ च. अय्ण्वतातुः ३ ङ. झ. राक्षसाश्वनिपातिताः वा• रा. १३१