पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। सर्गः १२ श्रीमद्रविन्दराजीयव्याख्यासमीकृतम् ।। ३९ सेनापते यथा ते स्युः कृतविद्याश्चतुर्विधाः ॥ योधानधिकरक्षायां तथा पादेष्टुमर्हसि ॥ २ ॥ स ब्रहस्तः प्रणीतात्मा चिकीर्षत्राजशासनम् । विनिक्षिपद्धलं सर्वं बहिरन्तश्च मन्दिरे ॥ ३ ॥ ततो विनिक्षिप्य बलं घृथङ्गरगुप्तये । प्रहस्तः प्रमुखे राज्ञो निषसाद जगाद च ॥ ४ ॥ ‘निहितं बहिरन्तश्च बलं बलवतस्तव ॥ कुरुष्वाविमनाः क्षिप्रं यदभिप्रेतभैस्तु ते ॥ ५॥ प्रहस्तस्य वचः श्रुत्वा राजा रज्यहिते रतः ।। सुखेप्सुः सुहृदां मध्ये व्याजहार स रावणः ॥ ६ ॥ प्रियाप्रिये सुखं दुःखं लाभालाभौ हिताहिते । धर्मकामार्थकृच्छेषु यूयमर्हथ वेदितुम् ॥ ७ ॥ सर्वंकृत्यानि युष्माभिः समारब्धानि सर्वदा ॥ मत्रकर्मनियुक्तानि न जातु विफलानि मे ॥ ८ ॥ स सोमग्रहनक्षत्रैर्मरुद्भिरिव वासवः । भवद्भिरहमत्यर्थं वृतः श्रियमवाप्नुयाम् ॥ ९ ॥ अहं तु खलु सर्वान्वः समर्थयितुमुद्यतः । कुम्भकर्णस्य तु स्खन्नान्नेममर्थमचोदयम् ॥ १० ॥ अयं हि सुप्तः षण्मासान्कुम्भकर्णं महाबलः ॥ सर्वशस्त्रभृतां मुख्यः स इदानीं समुत्थितः ॥११॥ इयं च दण्डकारण्याद्रामस्य महिषी प्रिया । रक्षोभिर्युरिताद्देशादानीता जनकात्मजा ॥ १२ ॥ सा मे न शय्यामारोटुमिच्छयलसगामिनी ॥ त्रिषु लोकेषु चान्या मे न सीतासदृशी मैता ॥१३॥ तनुमध्या पृथुश्रोणी शारदेन्दुनिभानना । हेमबिम्घनिभा सौम्या मायेव मयनिर्मिता ॥ १४ ॥ क्तां । कृतविद्याः अभ्यस्तधनुर्विद्याः । चतुर्विधाः ॥ इत्यर्थः । ७ । कथमहोम इत्यपेक्षयांतकार्यमुखेनः रथिकहस्तिपकसादिपदातिरूपेण चतुर्विधाः । अधि- दर्शयति--सर्वेति ॥ ८ ॥ इदनीमपि तथैवास्त्वि करक्षायां पूर्वापेक्षया सावधानरायां । यथा स्युः । त्याह-स सोमेति । ग्रहाः सोमभिन्नाः सूर्यादयः। यथा जागरूकाः स्युः । तथा व्यादेष्टुमर्हसि । अत्र | मरुद्भिः सोमादिभिरैर्देवैः ॥ ९ ॥ पूर्वोक्तयैवार्थस्य इतिकरणं बोध्यं । २ । सः सर्वेषु विद्यमानेष्वपि | पुनरपि वक्ष्यमाणत्वात्तत्र पुनः कथने हेतुं दर्शयति रावणविस्रम्भपात्रभूतः । प्रणीतात्मा निश्चितबुद्धिः। अहमिति ॥ तुरवधारणे । सर्वान् वः समर्थयितुं मन्दिरे रावणगृहे । विनिक्षिपत् विन्यक्षिपत् व्य- ज्ञापयितुं । उद्यतएव पूर्वमेवोद्यतः। किंतु कुम्भकर्णस्य धात् ॥ ३ ॥ प्रमुखे अग्रे ॥ ४ ॥ अविमनः स्वस्थ । स्वप्नाद्धेतोः इममर्थं नाचोदयं तस्य नादयं । अतः हृदयः यभिप्रेतं तत्कुरुष्व । तत् अभीष्टं ते अस्तु- कथ्यत इत्यर्थः ।। १० ॥ कुम्भकर्णस्य स्वप्नादित्युक्त सिध्यतु ॥ ५॥ सुखेप्सुः कामपुरुषार्थच्छुः । न | मेव स्पष्टयति—अयमिति । षण्मासानित्यत्यन्तसं : विजयेच्छुः ॥ ६ ॥ मत्रणीयं वक्तुमनास्तेषामाभि- | योगे द्वितीया । इदानीं समुपस्थितः। अतः पूर्वं नावे मुख्यं संपादयितुं प्रथमं तान् प्रशंसति-प्रियाप्रिये | दयमित्यर्थः ।। ११ । उत्तरत्र सीताप्रत्यर्पणं विना इति । धर्मकामार्थकृच्छेषु धर्मकामार्थसङ्कटेषु विष- रामजयो विचार्यतामिति वक्तुकामस्तस्या दुस्त्यजत्वं . ये । धर्मादिष्विदानीं को वा सेव्य इति संदेहे तदनु- दर्शयितुं तामेव स्तौति-इयमित्यादिना । रक्षोभि ष्ठानफलभूते । प्रियाप्रिये सुखदुःखसाधने वस्तुनी। श्चरिताद्देशात् जनस्थानादित्यर्थः । सा मयाऽनीतेत्यु सुखं दुःखं लाभालाभौ । लाभ इष्टप्राप्तिः अलाभः क्तिरजानन्तं कुम्भकर्णं प्रति ॥ १२॥ अलसगामिनी तन्नाशः तौ च । हिताहिते। हितं उत्तरकालफलवत्। मन्दगामिनी । त्यज तामनिच्छन्तीं परिहणेतरामि अहितं तदितरत् ते च । वेदितुमर्हथ। प्रियाप्रियादि- | त्यत्राह-त्रिष्विति ॥ १३ ॥.असदृशत्वमुपपादयति फलस्वरूपनिर्धारणाय धर्मादिसंदेहं निराकर्तुं समर्था । तनुमध्येत्यादिना ।। हेमबिम्बनिभा स्वर्णप्रतिमतुल्या । स० मन्दिरे हरूपनगरे । यद्वा मन्दिररक्षणानन्तरंपुररक्षणमितिपूर्वमन्दिरइत्युक्तः। एतेनागच्छद्यवैपुल्यं द्योत्यते ॥ ३ ॥ ति० राजहितैषिणः प्रहस्तस्येत्यन्वयः ॥ ६ ॥ स० षण्मासान् । विशेषणसमासः । षडितिभिर्नवापदं । ८५ कालाध्वनोः १ [ पा० ] १ ङ. -ट. योधानगररक्षयां. क. योधानगररक्षार्थ. ख. योधा नगररक्षये. २ ग. ड. छ. -ट. विनिक्षिप्यबलं. ३ डल झ. ट. सर्वनगर. ४ क. विहितंचमयसबैबलवन्बलतस्तव. ५ कर ख. च- --ट.मस्ति ते . ६ ज. प्रहरत वचनं. ७ क . ड +ट. राज्यहितैषिणः, ८ क, ग, इ--न, सुखदुःखेलाभलाभे, ९ ख. ग. ङ, ज़-ट, श्वरितोद्देशात्. १० ङ, झ. अ.ट. तथा