पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२६ श्रीमद्वाल्मीकिरामायणम् । [ युद्धकाण्डम् ६ विलेपुरेवं दीनास्ता राक्षसाधिपयोषितः । कुरर्य इव दुःखार्ता बाष्पपर्याकुलेक्षणाः २६ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रयोदशोत्तरशततमः सर्गः ११३॥ चतुर्दशोत्तरशततमः सर्गः ॥ ११४ ॥ मण्येश्य माफोरपगाडशोचनी ओनहुषादिपः ॥ ॥ विभीषणेन रामाश्या यथाविधिरायणवल रणम् ॥ २ तासां विलपमानानां तथा राक्षसयोषिताम् । ज्येष्ठ पत्नी प्रिया दीना भर्तारं समुदैक्षत ॥ १ ॥ दशग्रीवं हतं दृष्ट्वा रामेणाचिन्यकर्मणा । पतिं मण्डोदरी तत्र कुंपणा पर्यदेवयत् ॥ २ ॥ ननु नाम मैहभाग तव वैश्रवणानुज ।। क्रुद्धस्य प्रमुखे स्थातुं त्रस्यत्यपि पुरन्दरः ऋषयश्च महीदेवा गन्धर्वाश्च यशखिनः ॥ ३ ॥ ननु नाम तवोद्वेगाच्चारणाश्च दिशो गताः। स त्वं मानुषमात्रेण रामेण युधि निर्जितः न व्यपत्रपसे राजन्किमिदं राक्षसर्षभ ॥ ४ कथं त्रैलोक्यमाक्रम्य श्रिया वीर्येण चान्वितम् ॥ अविषधं जघान त्वां मानुषो वनगोचरः ॥ ५॥ [ जैहि वीर महावीयौं विसितौ रामलक्ष्मणौ ॥ ६ ॥] मलुषाणामविषये चरतः कामरूपिणः॥ विनाशस्तव रामेण संयुगे नोपपद्यते ॥ ७ ॥ न चैतत्कर्म रामस्य श्रद्दधामि चमूमुखे । सर्वतः समुपेतस्य तव तेनेभिमर्शनम् ॥८॥ र्यदैव च जनस्थाने राक्षसैर्बहुभिर्युतः खरस्तव हतो भ्राता तदेवासौ न मानुषः कामेन स्वेच्छया ॥ २५ ॥ कुर्यैः क्रौञ्जयः २६ नुषात्प्राप्तमिदं लज्जावहमिति शोचति—ननु नाम इति श्रीगोविन्दराजविर रचिते श्रीमद्रामायणभूषणे | तवेत्यादिना सार्धश्लोकेन । नाम प्रसिद्धौ । महीदेवाः रत्नकिरीटाख्याने युद्धकाण्डघ्याख्याने त्रयोदशोत्तर- | ब्राह्मणाश्च । त्रस्यन्तीत्यनुषङ्गः स कथं मानुषेण शततमः सर्गः ॥ ११३ जित इति शेषः ३ ॥ ननु नामेत्यादिसार्धश्लोक चारणाश्च आकाशचारिणश्च न ह्य अथ मण्डोदरीप्रलापादि-तासामित्यादि । विल- | पत्रपसे । मानुषविजयेनेति शेषः । किमिदं किमेव पमानानां विलपन्तीनां तथा विलपमानानामित्य मवस्थानकारणमित्यर्थः ४ ॥ वीर्येण त्रैलोक्यमा वयः । दीना सती समुदैक्षत मण्डोदरी | क्रम्य श्रियान्वितं त्वां मानुषस्तत्रापि वनगोचरः कथं मण्डनभूतोदरी । कृशोदरीति यावत् मडि जघान । अङ्गतमित्यर्थः ५–६ ॥ तदेवासंभावि भूषायां ’ इति धातोर्भावे कप् प्रत्ययः मण्डं सारं तत्वं निरूपयति—मानुषाणामिति ॥ अविषये अग सुन्दरमिति यावत् । तादृशोदरीत्येके । मण्डा पृथु- | म्यदेशे सर्वतः समुपेतस्य सर्वयुद्धोपकरणैः पिपीलिका तस्या इव उदरं यस्याः सा मण्डोदरीत्य- पूर्णस्य । तव तेन रामेण अभिमर्शनं आक्रमणमिति प्याहुः ॥ २ । यद्यपि समरमरणं शूराणां श्लाध्यमि- | यत् एतद्रामस्य न श्रद्दधामि रामसंबन्धिकर्मेति •ति न वीरपत्नी तच्छोचितुमर्ह, तथाष्यसमानान्मा न श्रद्दधामि रावणवधस्य मानुषे , स० त्रस्यतिस्म ॥ ३ ॥ स० उद्वेगात् तंप्राप्य । शोकातिशयाद्विवेकाभावादनुदाहार्यस्यापिष्यादेरद्वेषिणोप्युदंगोक्तिरिति [ पा© ] १ ख. च. छ. अ. ट. रावणयोषितां. २ ख. ङ. झ. अ. ज्येष्ठपत्नी. ३ ज. कृपणं. ४ क. -ट. महाबाहो. ५ ख. च. छ. अ. महात्मानो. ङ. झ. ट. महान्तोपि ६ घ. नभोगताः ७ इदमधे घ. पाठेदृश्यते. ८ ङ. ज. मनुष्याणां १ २: तेनाभिमर्षणं, १० यदैवचजनस्थानइत्यादिश्लोकद्वयं ग. ड. झ. अ. ट. पाठेषु इन्द्रियाणिपुराजित्वेतिलोकानन्तरंदृश्यते