पृष्ठम्:वाल्मीकिरामायणम्-युद्धकाण्डम्.djvu/४३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सः ११४ ॥ श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ४२७ यदैव नगरीं लङ्कां दुष्प्रवेशां सुरैरपि ॥ प्रविष्टो हनुमान्वीर्यात्तदैव व्यथिता वयम् ॥ १०॥ र्यदैव वानरैचरैर्बद्धः सेतुर्महार्णवे । तदैव हृदयेनाहं शके रामममानुषम् ॥ ११ अथवा रामरूपेण कृतान्तः स्खयमागतः॥ मायां तव विनाशाय विधायाप्रतितर्किताम् ॥ १२ ॥ अथवा वासवेन त्वं धर्पितोसि महाबल ॥ वासवस्य कुतः शक्तिस्त्वां द्रष्टुमपि संयुगे । [ मैहाबलं महावीर्यं देवशत्रु महौजसम् ॥ १३ ॥ व्यक्तमेष महायोगी परमात्मा सनातनः अनादिमध्यनिधनो महतः परमो महान् ॥ १४ ॥ णाकृतत्वे केन कृतः स्यादित्याशङ्कय पक्षान्तर- | नातन इति। सदास्तित्वयुक्त इत्यर्थःअनादिमध्यनिधनः मुपक्षिपति--यदैवेत्यादिना ९-११ एवं | जन्मवृद्धिविनाशशन्यःशाश्वतः अपक्षयरहितः। ध्रुवः सामान्यतो रामस्यामानुषत्वं प्रतिपाद्य उत्तरोत्तरोत्कृ- | परिणामरहितः । एतैर्विशेषणैर्जवगतषट्सावविकार ष्टयमेन्द्रादिदेवताविशेषत्वं प्रतिपादयति-अथवे- | शून्यत्वमुक्तं । तथोक्तं विष्णुपुराणे–“अपक्षयविना त्यादिना । मायां सीतारूपां । अप्रतितार्कितां अपरि- | शाभ्यां परिणामर्जुजन्मभिः। वार्जितः शक्यते वक्तुं यः मेयरूपलावण्यां ॥ १२-१३ । यदैवेत्यादिना सदास्तीति केवल" इति।। परमात्मशब्दार्थे विवृणोति- सामान्यतउपन्यस्तममानुषत्वमेकत्र व्यवस्थापयितु- | महतः परमो महानिति । महान् इन्द्रादिः । तस्मा माह-व्यक्तमित्यादिना । महायोगित्वादिगुणवि- | न्महान् ब्रह्मादिः। तस्मादपि महानित्यर्थः । स्थान शिष्टो यो विष्णुः स एवैष राम इति त्रीवचनमुखे- | विशेषेणापि परमत्वमाह-तमस इति । तमसः नैव विष्णोः सर्वदेवतापारस्यं भगवान्वाल्मीकिर्य- प्राकृतमण्डलस्य परमः परस्तादप्राकृते वैकुण्ठे विद्य वस्थापयति । महान् योगः लोकरक्षणोपायचिन्ता | मानः आदित्यवर्णं तमसः परस्तात् सोस्यास्तीति महायोगी । परमश्चासावात्मा च पर- | त्यवर्णं तमसस्तु पारे ” इति श्रुतेः । सर्वत्र व्याप्तस्य मासा । सर्वजीवात्मभ्य उत्कृष्ट इत्यर्थः । परमत्वमस्य | कथं तत्रावस्थानमित्याशङ्कय विग्रहद्वारेत्याह-शब्वे - कथमित्याशङ्क्य पड़ावविकाररहितत्वादित्याह-स- त्यादिना । सदा शङ्कचक्रधारणप्रयोजनमाह-धाते ११ 6 ज्ञेयं ॥ ४ ॥ तनिश्लोकी व्यक्तमेषः परिशेषतःप्रमाणेननिश्चितोदशग्रीवहन्तारामः महायोगी महासन्नहनः आश्रितत्राणसंना हवान् । महायोगी विविधविचित्रजगन्निर्माणोपायचतुरः । महायोगी भी बहुस्यांप्रजायेयेति ’ इत्याद्युक्तबहुभवनसंकल्पवान् । सोभिध्याय शरीरात्स्खात्सिसृक्षुर्विविधाःप्रजाः ’ इतिमनुस्मरणात् । महायोगी जगन्निर्माणोपयुक्तप्रकृतिपुरुषकारकर्मसंसर्ग वान् । महायोगी शरणागतरक्षणादिष्वसंचाल्ययुक्तिमान् ।‘ योगःसन्नहनोपायध्यानसंगतियुक्तिषु ’ इत्यमरः । परमात्मा चेत नाचेतनशरीरः । सकलशरीरत्वप्रसक्तदोषासंस्पर्शमाह–सनातनइति । अनादिमध्यनिधनः आदिमध्यान्तशून्यः।‘‘ महतः परमोमहान्-अणोरणीयान्महतोमहीयान् ” इत्याद्युकपरममहत्त्ववान्। तमसःपरमः ‘अक्षरात्परतःपरः ‘‘ यस्मात्क्षरमतीतो sहमक्षरादपिचोत्तमः” इतिश्रुतिस्मृतिभ्यां । तमसःपरमः “ आदित्यवर्णतमसःपरस्तात् ” इत्युक्तपरमपदवासी । धाता भूतभ- विष्यद्वर्तमानकालावच्छिन्नसकलजगनिर्माता । सूर्याचन्द्रमसौधातायथापूर्वमकल्पयत् ” इतिश्रुतेः धाता स्थितिकर्ता एतस्यवाअ साचस्थितिरनेकरूपाजगद्विविधकरणेन । "• डुधाञ् धारणपोषणयोः ” इतिधातोः धारणं प्रशासनाधीनलोकत्वं । क्षरस्यप्रशासने ’ इत्यादिश्रुतेः । एवंकारणखरूपमुपायं तदुपयुक्तागुणाश्चोक्ताः । अथदिव्यमङ्गलविग्रहयोगमाह--शङ्कचक्रगदा- धरइति अनेनोपास्यानुगुणशरणागतविरोधिनिरसनजागरूकत्वमुक्तं । श्रीवत्सवक्षाः । श्रीवत्सकौतुभादीनांनिलाऋद्धादिवैल क्षण्यमुकं । नित्यश्रीरिति । नित्या अनपायिनीश्रीर्यस्यसः । अत्रविग्रहनित्यत्वमेवोकं स्खरूपनित्यत्वस्यसाधारणप्राप्तत्वात् । नियैवैषाजगन्मातेतियावत् । श्रीसंबन्धादुत्तेजितपराभिभवनसामर्थमाह--अजेयइति । ‘‘अप्रमेयंहितत्तेजोयस्यसाजनकात्मजा। इतिएकं । अप्रधृष्यश्वसंग्रामेसेन्टैरपिसुरासुरैः ’ इत्याद्युक्तरीत्याजेतुमशक्यः । शाश्वतः । अजेयः उपायव्यतिरिकैर्धातुमशक्यः त्रिविधपरिच्छेदरहितः विकारशून्यश्च । । अत्रधातेतिरूव्याविशेषणनिर्देशैः । ॐ अनादिनिधनोधाता ” इतिस ध्रुवः अप्रकंप्यः हस्रनामपाठात् । नित्यश्रीरितिच ॥ ती० महायोगी खभाबिकज्ञानशक्तियुक्तः “ परास्यशक्तिर्विविधैवधूयतेखाभाविकीशनबल क्रियाच ” इतिश्रुतेः । सत्यपरानक्रमते अतिसत्यवक्तेत्यर्थः । सन शि७ सनातनः सीब्रह्माणमातनोतीतिसनातनः। स७ दनः दस्तकारस्यनिर्वचनत्वात् । नादेन वेदवादादिनासहितसनादः । सएवसनादनः । सएवसनातनः । यथोकंगीतातात्पर्येना [ पा० ] १ अयंश्चकः झ. पाठेनदृश्यते. २ इदमर्घ क. ग. घ. ज. झ. पाठेघदृश्यते।